[CPD Classification 2.6.1]
[SL Page 369] [\x 369/]
[SL Vol Mil-t ] [\z Mil-ṭ /] [\w I /]

Milindaṭīkā

Namo tassa bhagavato arahato sammāsambuddhassa.

Nirantaraṃ lokahitassa kārakaṃ
Nirantaraṃ lokahitassa desakaṃ
Nirantaraṃ lokahitassa cintakaṃ
Namāmi vīraṃ naradammasārathiṃ 1

Pañhadhammaviduṃ nāthaṃ guyhadhammappakāsakaṃ
Namassivāna sambuddhaṃ dhammaṃ sādhuguṇampi ca

Nāgasenamahātheraṃ piṭakattayakovidaṃ
Vadivā tampi sirasā pañhadhammappakāsakaṃ

Milidapañhavivaraṇaṃ madhurathappakāsiniṃ
Racayissaṃ samāsena taṃ suṇātha samāhitā.

1. Tatha pakiṇṇakathavivaraṇaṃ jātakuddharaṇanti dve yevamātikā.

Tatha-
Sambadho ca padañceva padatho padaviggaho
Codanā parihāro'ti chabbidhā athavaṇṇanā'ti

Vuttattā sambadho tāva veditabbo. So ca yathāvuttājjhāhāravasena duvidho.

Pakiṇṇakathavivaraṇaṃ

Tesu

'Milido nāma so rājā -pe- sāgaranti etha ajjhāhārasambadho veditabbo yo'pi milido rājā bhagavato parinibbānato pañcavassasate atikkante rājakule uppanno so rājā milido nāma.

Sāgalāyaṃ puruttame sāgalanāmake uttamanagare rajjaṃ kārento nāgasenatheraṃ upagañchi kiṃ viyā?Ti.

Gaṅgā va yatha sāgaranti āha. Yathā gaṅgā vā yamunādīsu aññatarā vā sāgaraṃ upagañchi tathā upagañchi'ti atho.
---------------------------------------
1. Varadhammasārathiṃ. [PTS.]

[SL Page 370] [\x 370/]

Va-saddo vetha samuccayatho. Gaṅgā vā'ti vattabbe ākārassa rassattaṃ kavā gaṅgā va iti vuttaṃ. Uppalaṃ va yathodake'ti etha vuttasamuccayatho vāsaddo viya.

Āsajja rājā -pe- vidāḷane'ti etha yathāvuttasambadho veditabbo. So ca suviñeñayyo'va. Padanti upasagga nipātanāmaākhyātapadavasena catubbidhaṃ. Tesu nāmapadaṃ sāmaññaguṇa-kittima-opapātika-nāma vasena catubbidhaṃ. Tatha paṭhamakappikamahājanena sammantivā ṭhapitattā mahāsammato'ti rañño nāmaṃ sāmañañanāmaṃ nāma. Dhammakathiko paṃsukuliko vinayadharo tepiṭako saddho pasanno'ti evarūpaṃ guṇato āgataṃ nāmaṃ guṇanāmaṃ nāma. Yampana jātassa kumārassa nāmagahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ kavā samīpe ṭhitā ñātakā kappevā 'ayaṃ amuko nāmā'ti nāmaṃ karonti idaṃ kittima nāmaṃ nāma. Yā pana purimapaññatti pacchimapaññattiyaṃ patati, purimavohāro pacchimavohāre seyyathīdaṃ purimakappe'pi cado cado yeva nāma etarahi'pi cado cado yeva nāma, atīte suriyo samuddo paṭhavī pabbato yeva nāma. Etarahi'pi pabbato pabbato yeva nāmāti idaṃ opapātikanāmaṃ nāma, idaṃ nāmacatukkaṃ abhidhammapariyāyena vuttaṃ. Saddasathe pana nāmanāma-sabbanāma-samāsanāma-taddhitanāma-kitanāmavasena pañcavidhaṃ vuttaṃ. Taṃ sabbaṃ idha yathārahaṃ veditabbaṃ. Padatho pana

Āsajjā'ti pavā.
Ṭhānāṭhānagate'ti kāraṇākāraṇagate.

Puthū'ti nānappakāre.

Suttajālasamathitā'ti suttantapiṭakasaṅkhātasuttasamūhena samathitā pathitā, 1 suttaṃ āharivā suttathavisodhanavasena suttajālasodhakā

Nayehi cā ti abhidhammavinayādīhi nayehi yuttīhi vā.

Paṇidhāyā cā ti abhidhammavinayādīhi nayehi yuttīhi vā.

Paṇidhāyā ti attano ñāṇaṃ ṭhapento.

Bhāsayivāna mānasanti attano cittaṃ atisayena punappunaṃ pavattāpanavasena hāsevā2

Kaṅkhāṭhānavidāḷane'ti kaṅkhāya vicikicchāya vassā kāraṇabhūtānaṃ
Avijjādikilesānaṃ dhammānaṃ vidāḷanakāraṇe.

Ayaṃ padatho nāma.
---------------------------------------
1. Suttajālena samathitā, paṭṭhapitā (?) 2. Sayāpevā [PTS.](?), Harṣhayivā. [SKT]

[SL Page 371] [\x 371/]

Viggaho pana evaṃ veditabbo:

Yonakasaṅkhātānaṃ milānaṃ ido

Milido.
Sotaṃ patitānaṃ janānaṃ saṃsīdanaṃ rāti ādadātī'ti 1

Sāgaro, taṃ sāgaraṃ.
Abhidhammavinayesu anupavisanathena ogāḷhā

Abhidhammavinayogāḷhā.
Suttajālassa samathitā

Suttajālasamathitā.
Kaṅkhā ca kaṅkhāṭhānañca kaṅkhāṭhānāni kaṅkhāṭhānānaṃ vidāḷanaṃ

Kaṅkhāṭhānavidāḷanaṃ.

Ayaṃ viggaho.

Imā pañca gāthā kena katā?Ti codanā bhadantabuddhaghosācariyena katā'ti parihāro. Na kevalaṃ pañaca gāthā'va, therarājavacane'pi aññaṃ pubbāparavacanampi tena vuttaṃ.

Tesu sambadhanaye-

'Ekakhyāto padaccayo siyā vākyaṃ sakārako'2 ti ca

'Yena yassa hi sambadho dūraṭṭhampi ca tassa taṃ
Athato asamānānaṃ āsannattaṃ akāraṇaṃ 3 nti ca

'Nānattā sati yā nānā-kriyā hoti yathārahaṃ
Ekakriyāya channantu nathi kārakatā sadā'4

'Vohāravisayo saddo 'nekathaparamathato
Buddhivikappato catho tassatho'ti pavuccati. 5

Tīni'pi lakkhaṇāni sallakkhevā yathā atho ca sabhāvo ca labbhati, tathā saddappayogo kātabbo. Saddappayogena hi atthasabhāvā anuvattitabbā, na atthasabhāvehi saddappayogo api ca ācariyā nānāraṭṭhesu ṭhitā attano attano raṭṭha-
---------------------------------------
1. Sataṃ (ñañā) naṃ patinānaṃ saṃsīdanaṃ. [PTS 2.] Abhidhānappadīpikā.
3. Sārathadīpanīṭīkā. 4. Saddathabhedacintā, gāthaṃka 17. 5. Mahārūpasiddhi.

[SL Page 372] [\x 372/]

Vohārānurūpena saddappayogassa athaṃ vadanti. Idha amhākaṃ biṅgaraṭṭhe 1 siliṭṭhavohārānurūpena saddappayogassa atho vattabbo. Yathā vacanaṃ siliṭṭhaṃ hoti kulaputtānañca hadayaṃ pavisati tathā vattabbo kathaṃ? Yadi paṭhamā kattā hoti, dutiyā kammaṃ savisesanaṃ paṭhamantakattaṃ vavā kriyāpadaṃ vattabbaṃ. Kriyāpadaṃ vavā savisesanaṃ dutiyantakammaṃ vattabbaṃ. Yadi savisesanaṃ paṭhamantapadaṃ kammaṃ hoti taṃ tassa visesanañca vavā tatiyantakattā vattabbo. Taṃ vavā kriyāpadaṃ vattabbanti.

Padatho pana

'Athappakāraṇā liṅgā ojaññā (?) Desakālato.
Saddathā vibhajīyanti. Na saddā yeva kevalā 'ti 2 ca.

'Parabhāvapathāpekkhaṃ sa-amādi tu kārakaṃ
Paccayassa sadhātussa athabhutantu sādhananti 3 ca.

'Dhātu saddo kriyāvācī paccayo sādhanavācako
Athassa vācakaṃ liṅgaṃ vibhatti athajotakā 4

'Ti ca lakkhaṇāni sallakkhevā ekekapadassa athaviggaho vattabbo.

Pada viggaho pana-

'Dhāvatho hi siyā hetu - paccayatho siyā phalaṃ
Dvinnaṃ jānanathañca iti saddo payujjate. 5

Sabbavākye kriyāsaddo itisaddo ca hoti hi.
Kriyābyuppatti nimittaṃ itisaddena dīpitanti 6
Ādīni lakkhaṇāni sallakkhevā vattabbo.

Ayaṃ amhehi vutto saddappayogaathappayogo yojanānaṃ nayo sabbatha upakāro kulaputtehi uggahetabbo sallakkhetabbo yeva.

Ito paraṃ yaṃ athato ca rūpato ca apākaṭaṃ, taṃ yeva vaṇṇayissāma.

Suvibhatta - vīthi - caccara 7 - catukka - siṅghāṭakanni suvibhattā rathikāsaṅkhātā vīthi caccarasaṅkhātā catukkā maggasadhisaṅkhātā
---------------------------------------
1. Biṅgaraṭṭhanti idāni siyāmadese 'ceiṃmāi' iti vohārappatto
Padeso ti vadanti. 2. Sadadasārathajālini. Gāthaṅko 487. 5. Saddavuttī
Gāthāṅko 112. 6. Saddavutti, gāthaṃko 113. 7. Paccara [PTS.]

[SL Page 373] [\x 373/]

Siṅghāṭakā ethāti suvivibhattavīthicaccaracatukkasiṅghāṭaṃ. Vuttaṃ hetaṃ abhidhānappadīpikāyaṃ 1;

"Racchā ca visikhā vuttā raṭikā vīthi cāpyatha
Vyuho racchā anibbiddhā nibbiddhā tu pathaddhi ca 2
Catukkaṃ caccare magga-sadhi-siṅghāṭakambhave"ti.

Kāsika-koṭumbarakādi 3 - nānāvidhavathāpaṇasampannanti etha mahagghavathaṃ kāsikaṃ kāsikaraṭṭhe vā uppannaṃ kāsikaṃ. Koṭumbaradese jātaṃ vathaṃ koṭumbaraṃ. Ādisaddena khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti. Dhavalavathāni ca khomassa anulomabhutaṃ dukulaṃ koseyyassa anulomabhutāni pattunnapaṭṭa-somāra-cīnaja vathāni ca saṅgaṇhāti. Vuttaṃ hetaṃ khuddakasikkhāgathe:

Dukūlañceva pattunna - pattaṃ somāracīnajaṃ
Iddhijaṃ devadinnañca tassa tassānulomakanti.

Tassa ṭīkāyañca 'vākamayattā dukulā sāṇassa anulomakehi katasuttamayattā pattuṇṇapaṭṭa-somāracīnavathāni koseyyassa anulomāni iddhijadevadinnavathāni channaṃ vathānaṃ anulomāni tesaṃ aññataramayattā'ti vuttaṃ.

Tatha milidapañho lakkhaṇapañho vimaticchedanapañho'ti duvidho'ti etha dhammānaṃ lakkhaṇapucchanavasena pavatto pañho lakkhaṇapañehā.Dhammānaṃ lakkhaṇapañho'ti kathaci likhitaṃ.
Ṭhānuppantikapaṭihāno'ti tasmiṃ tasmiṃ gambhīrathavicāraṇakāle kattabbakiccasaṅkhāte ṭhāne uppatti uppajjanaṃ ṭhānuppatti sā assa athiti ṭhānuppattikaṃ. Ārammaṇe paṭibhātīti paṭibhānaṃ, ñāṇaṃ. Ṭhānuppattikaṃ paṭibhānaṃ yassa so ṭhānuppattikapaṭibhāno.

Paṭibalo atītānāgatapaccuppannānanti etha athānaṃ jānitunti pāṭhaseso kātabbo so yeva vā pāṭho. Tatha ahaṃ atītabhave dinnadāno rakkhitasīlo bhāvitabhāvano katakalyāṇo idāni ñāṇasampanno dhanavā yasavā'ti atītathaṃ jānituṃ paṭibalo idāni mayā dānādi puññaṃ kattabbaṃ
---------------------------------------
1. Gāthaṅko 202 - 203. Pathathi [PTS. 3.] Koṭumbarakādi [PTS]

[SL Page 374] [\x 374/]

Sampatti bhavato. Sampatti bhave uppajjivā sukhī huvā parinibbāyissāmī'ti. Evaṃ paccuppannaanāgatathe jānituṃ paṭibalo nāma.

Samantayogavidhānakiriyānaṃ karaṇakāle'ti yuñjitabbo yogo. Samantato sabbato sabbakāle yogo sabbakālesu sabbakattabbakammānaṃ vidahanaṃ vidhānaṃ nāma. Idañcidañca karissāmi, imasmiṃ kate idaṃ bhavissatī'ti pubbabhāge upāyena kattabbavidhānaṃ kiriyā nāma karaṇakāle yeva labbhati. Pubbabhāge ca karaṇakāle ca nisammakārīti adhippāyo.

Seyyathīdanti yāni sathāni tena uggahitāni tāni seyyathidaṃ vibhajissāmī ti atho anekathato mahanidānasuttavaṇṇanāyaṃ ca evamevatho vutto 'seyyathīdaṃ katamānī'ti keci vadanti. Taṃ 'katame pañcupādānakkhadhā? Seyyathidaṃ: rūpūpādānakkhadho'ti ādinā nayena sameti. Tesu ca ekūnavīsatisathesu.

Sutī ti etha suyyate 1 dhammo etāyāti suti, vedo.

Sammutīti saddagantho. Sesā saṅkhyādayo pi ca kattuyonakattā bāhira sathesu yadi dissanti te sugahetabbā yevā ti.

Bhattavissaggakaraṇathāyāti bhattakiccakaraṇathāya.

Sakiṃ evaṃ cakkhuṃ udapādī ti atītabhave tīsu vedesu paricayasatiñāṇabalena sakimeva ekuggahaṇavārameva cakkhu veduggahañāṇacakkhu udapādi. Bahutaraṃ avacāpevā ekavārameva vadāpevā dhāretuṃ asakkontassa ñāṇacakkhu udapādīti adhippāyo.

Ācariyassa anuyogaṃ davā'ti 'ācariya, tumhehi yaṃ yaṃ icchatha, taṃ taṃ maṃ pucchatha, ahaṃ vissajessāmi. Byākātuṃ asakkontassa me ācikkhathā'ti ācariyassa attano anuyogaṃ anuyuñjanaṃ codanaṃ davā. Ekacco hi anuyogaṃ dātuṃ sakkoti byākātuṃ pana na sakkoti. Nāgasenadārako pana tadubhayampi kātuṃ sakkoti yeva.

Dhammacakkhuṃ udapādīti 'yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammantidhammacakkhu sotāpattimaggañāṇaṃ nibbānārammaṇaṃ huvā evaṃ uppajjanākārena udapādiyaṃ kiñci saṅkhataṃ dhammajātaṃ samudayadhammaṃ uppajjanasabhāvaṃ sabbaṃ taṃ nirodhadhammaṃ, sabbaṃ taṃ dhammajātaṃ nirujjhanasabhāvaṃ aniccaṃ khayavayadhammanti
---------------------------------------
1. Seyyate. [PTS.]

[SL Page 375] [\x 375/]

Udapādi. Kasmā nibbānārammaṇaṃ yeva maggañāṇameva udapādī?Ti. Tappaṭicchādakamohadhakāraṃ viddhaṃsevā uppannattā.

(Dosinā) dositā ti vattabbe takārassa takāraṃ kavā dosinā'ti vuttaṃ.

Rathaṃ āruyhā'ti etha sāmikaṃ ramayatīti ratho'ti viggaho kātabbo.

Rājaratho nāma sabbaratanavicitto icchitabbo.

(Vayahaṃ) vahantī etenāti vayahaṃ uparimaṇḍapasadisapadaracchannasabbamālāguṇṭhimaṃ vā chādevā ti aṭṭhakathāyaṃ vuttanayena katasakaṭaṃ vayhaṃ nāma.

Sadamānikā'ti ubhosu passesu suvaṇṇarajatādimayā gopānasiyo davā garuḷapakkhakanayena sadamānikā'ti aṭṭhakathāyaṃ vuttanayena kato yānaviseso vayhādidvayaṃ cekathāya idhānītaṃ

Tithakaro'ti 'uggaho savaṇaṃ pucchā kathanaṃ dhāraṇaṃ iti pañcadhammavaseneva tithavāso pavuccatī'ti evaṃ vutte tithavāse patiṭṭhāya pare ca patiṭṭhāpevā piṭakattayatithachekakaraṇena 1 dhammatithaṅkaro.

Nipuṇo'ti badhādīsu upajānanasamatho.

Visārado'ti parisāsu bhayarahito.

Sāmayiko'ti desajabhāsāsaṅkhātasamayakusalo sakasamayasamayantaracchekañāṇavanto.

Paṭibhāṇo'ti kalyāṇavākya saṅkhyātapaṭibhāṇavanto.

Medhāvī ti dhammojapaññāya medhāvī. Dhammojapaññā nāya ñānagato paṇḍito 'kiṃ sutaṃ kiṃ vā suṇāmi, kiṃ kusalaṃ gavesinti' yāya vicāreti sā dhammojapaññā nāma.

Āyasmā pi kho nāgaseno paṭisammodi-pe-ārādhesi ti yeneva sammodaniyavacanena thero rañeñā milidassa cittaṃ ārādhesi tosesi 2 teneva sammodanīyavacanena raññā saddhiṃ paṭisammodī ti yojanā.

Ñāyāmī ti ñāto pākaṭo homi.
---------------------------------------
1. Atra ākulatā dissate. Vīmaṃsitabbaṃ 2. Tuṭṭhāpesi [PTS.]

[SL Page 376] [\x 376/]

Api ca kho mahārāja -pe-nāgaseno'ti yaṃ idaṃnāgaseno'ti nāmaṃ esā saṅkhā samaññā paññatti vohāro nāmamattaṃ hotī ti yojanā.

(Saṅkhā) etha ca saṅkhāyatī ti saṅkhā. Saṅkathiyatīti atho kinti saṅkathiyati? Parassāti attā'ti bhavo'ti poso'ti puggalo'ti naro'ti māṇavo'ti tisso'ti datto'ti mañcapīṭhaṃ bhisibimbo hananti vihāro pariveṇaṃ dvāraṃ vātapānanti. Evaṃ anekehi ākārehi saṅkathīyati ti saṅkhā.

Samaññā sammā ñāyatīti kinti ñāyatī? Ti. Ahanti mamanti -pe-dvāraṃ vātapānanti sammā ñāyatīti samaññā.

(Paññatti) paññāpīyatīti paññatti.

(Vohāro). Kinti paññāpīyatīti-pe-voharīyatīti vohāro. Kinni voharīyati? Ti. Ahanti mamanti-pe-dvāraṃ vātapātanti voharīyatīti vohāro. Imehi catuhi saṅkhāādīhi padehī nāmapaññatti yeva adhippetā nāmamattanti dassanato.

Sace vaṃ mahārāja paṇḍitavādā sallapissasī ti vaṃ sace mayā saddhiṃ paṇḍitānaṃ sallāpena.

Āveṭhanampi 1 kayirati nibbeṭhanampi kayiratī'ti pañhapūcchanavasena veṭhanaṃ paṇḍitehi kayirati pañhavissajjanavasena veṭhanaṃ paṇḍitehi kayirati pañhavissajjanavasena nibbeṭhanampi 2 kayirati.

Niggaho'pi kayiratī'ti nāgasenathero musābhaṇatīti ādinā niggahanayena aññapaṇḍitānaṃ niggahaṇavacanaṃ aññapaṇḍitehi kayirati. Api ca kathāvathuppakaraṇe āgato sabbaniggaho niggaho yeva.

Paṭikkamampī 3' ti vaṃ mahārāja 'rājā milido jambudīpe aggarājā kasmā musā bhaṇasī?'Ti ādinā paṭikkamampi kayirati.

Viseso'pī ti 'sampannaṃ munino cittaṃ,' 'kammanā byattattena ca vijjācaraṇasampannaṃ dhammagatānaṃ pasaṃsatī'ti ādinā guṇapasaṃsanasaṅkhāta viseso. Idha pana kallo'si bhante'ti ādi paṭiggahaṇaviseso'ti 'sampannaṃ munino cittaṃ-pe-dhammagatānaṃ anumodasī'ti ādinā guṇapasaṃsanasaṅkhāto paṭiggahaṇaviseso. Idha pana sādhu kho vaṃ mahārāja rathaṃ jānāsī' ti ādi.
---------------------------------------
1. Veṭṭhatampi [PTS. 2.] Nibbeṭṭhatampi [PTS. 3.] Paṭikkamamampi [PTS.]

[SL Page 377] [\x 377/]

Ekaṃ vathuṃ paṭijānantī ti kalyāṇamaṇiādikaṃ aññataraṃ ekaṃ vathuṃ kalyāṇaṃ vā athi nathi ti paṭijānanti paṭhamadivase tayo pañhā raññā pucchitā nāmapaññattipañho sattavassikapañho vīmaṃsanapañho.

Bhante nāgasena pucchissāmī ti -pe- kimpana mahārāja tayā pucchitanti tatiyo vīmaṃsanapañho ṭhānuppattikapaṭihānajānanathāya vīmaṃsanavasena pucchitattā vimaṃsanapañho nāma. Tatha 'pucchito me bhante'ti idaṃ raññā attanā heṭṭhā pucchite dve pañhe sadhāya vuttaṃ.

Vissajjitaṃ me'ti idampi therena attanā heṭṭhā vissajjite dve pañhe sadhāya vuttaṃ.

Nāgaseno nāgaseno'ti sajjhāyaṃ karonto pakkāmīti raññā nāgasenathere bahumānagāravo kato'ti dīpetuṃ buddhaghosācariyena vuttaṃ agāravo hi puggalo garuṭṭhāniyaṃ puggalaṃ disvā pi suvā pi jānivā pi apassanto asuṇanto ajānanto viya hotī ti. Tatrāyaṃ vacanatho: āguṃ pāpaṃ na karotī ti nāgo. Senti sayanti etena vādapaccathikā janā ti seno nāgo ca so seno cā ti nāgaseno sāmaññādīsu catusu nāmesu idaṃ kittimanāmaṃ.

Suṭṭhu thero ababhanumodī ti 'sādhu suṭṭhu'ti vacanena. Antarāmagge pucchito anathakālapañho.

Katametha nāgaseno'ti katamo dhammo etasmiṃ vacane nāgaseno nāma hotī?Ti pucchi.

Jīvo'ti jīvabhuto vāyo.

Assāsapassāsā nāmete kāyasaṅkhāro'ti thero abhidhammakathaṃ akāsīti iminā anantakāyassa ete anto-pavisana-bahi-nikkhamatavātā assāsapassasā nāma karajakāyena abhisaṅkharīyanti, tasmā kāyasaṅkhārā ca honti, teneva jīvena nāgaseno nāgaseno'ti iminā nāmamattaṃ gaṇhāti na puggalo jīvo gahetabbo'ti thero abhidhammakathaṃ akāsi.

Upāsakattaṃ pavedesī'ti attasanniyyātanena sissabhāvūpagamanena paṇipātena samādānenāti catusu saraṇagamanūpāyesu samādānena ratanattayassa ca therassa ca upāsakabhāvaṃ, buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi, taṃ ca saraṇaṃ gacchāmi, upāsakaṃ maṃ dhārehi ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Anantakāyapañho catutho.

[SL Page 378] [\x 378/]

Kimhi hoti kathāsallāpo'ti kimhi kāraṇe nimittabhute kathāsallāpo hoti. Kimpayojano kathāsallāpo'ti adhippāyo idaṃ rañañā kimathāya vuttaṃ? Anuyogadānathāya ceva pucchanassa okāsadāpanathāya cāti ñātabbaṃ.

Athena mayaṃ mahārāja athikā athena hotu kathāsallapo'ti iminā thero rañño anuyogañceva okāsañca deti tatha athenā'ti.

'Atho payojano saddā'bhidheyya vuddhiyaṃ dhane
Vathamhi kāraṇe nāse hite pacchimapabbate'ti 1

Evaṃ vuttesu athesu idha payojanañca hitañca labbhati. Tesu lokiyalokuttaraphalaṃ payojanaṃ nāma, sāsanavuddhi vā. Yathicchitaphalanipphādāno hinoti pavattatī ti hitaṃ. Dānasīlādilokiyalokuttarakāraṇaṃ.

Kintī'ti kimhi asaṅkhatadhātusaṅkhāte nibbāne phalasaṅkhāte nibbāne idaṃ paccuppannadukkhaṃ nirujjheyya.

Anupādāparinibbānanti 2 arahattaphalasaṅkhātaṃ anupādāparinibbānaṃ. Nibbānaṃ hi duvidhaṃ apaccayaparinibbānaṃ anupādāparinibbānanti. Tesu avijjādipaccayarahitattā asaṅkhatadhātu apaccaya-parinibbānaṃ nāma. Kilesasaṅkhata-parinibbānasaṅkhātaṃ upādāna rahitattā arahattaphalaṃ anupādāparinibbānaṃ nāma.

Rājābhinītā'ti rājūhi pīḷitā rājabhītā vā.

Iṇaṭṭā'ti iṇena pīḷitā.

Kallo'sī ti byākaraṇa ñāṇena cheko'si, aṅguttaraṭīkāyaṃ 'byākaraṇe samatho'. Paṭibalo'tipi vattuṃ vaṭṭati yevāti.

Pabbajjāpañho pañcamo.

Saupādāno'ti sakileso.

Paṭisadahanapañho chaṭṭho.

Yoniso manasikārenāti aniccaṃ dukkhanti upāyena pathena sāraṇalakkhaṇena ārammaṇapaṭipādakamanasikārena.

Manasikārapañho sattamo.
---------------------------------------
1. Abhidhānappadīpikā 785. 2. Anuppāda parinibbāna. [PTS.]

[SL Page 379] [\x 379/]

Ussahanalakkhaṇe'ti sampayuttānaṃ ārammaṇe saṃyojanavasena ussahanalakkhaṇe gaṇhanalakkhaṇe vā.

Manasikāralakkhaṇapañho aṭṭhamo.

Yo sīlakkhadho varapātimokkhiyo'ti yo pātimokkhasīlasaṃvarasaṅkhāto buddhuppāde yeva uppanno sīlaguṇo sayaṃ patiṭṭhāti iduyādīnaṃ ekadasannaṃ kusaladhammānaṃ nissayākārena nissayapaccayo ceva balavakāraṇaṭṭhena upanissayo ca paṭhavī iva sattānaṃ patiṭṭhā.

Sīlapatiṭṭhānalakkhaṇapañho navamo.

Aññesaṃ cittaṃ vimuttaṃ passivā'ti aññesaṃ ariyānaṃ sotāpattiphalādike phale visesena adhimuttaṃ pakkhadantaṃ ñāṇacakkhunā passivā.

Saddhālakkhaṇapañho dasamo.

Sabbe kusalā dhammā'ti sabbe lokiyakusaladhammā uppannā na parihāyanti.

Viriyalakkhaṇapañho ekādasamo.

Apilāpanalakkhaṇo'ti ārammaṇe anupavisanaṭṭhena ogāhanalakkhaṇo 1

Sappaṭibhāgadhammo'ti paṭibhāgena paccathikena saha vattantīti sappaṭibhāgā sukko ca kaṇhapaṭibhāgena sappaṭibhāgo.

Kaṇhasukkasappaṭibhāge'ti īdisapāṭho yadi athi sudaro yeva.

Apilāpetīti anupavisanaṭṭhena ogāhati.2

Hitāhitānaṃ dhammānaṃ gatiyo'ti kusalākusalānaṃ dhammānaṃ iṭṭhāniṭṭha-vipākadānabhāva-saṃkhāta-nipphattiyo.

Sabbathakanti sabbakicce niyuttaṃ sabbalīnudhaccesu icchitabbaṃ vā.

Satilakkhaṇapañho dvādasamo

Tappamukhā'vā ti rājappadhānā iva.

Samādhipañho terasamo.

Yo uppajjati so eva so'ti yo paṭhaviphassādiparamathadhammo uppajjati, so uppannapubbadhammo eva.
---------------------------------------
1. Ogāḷhana lakkhaṇo. [PTS. 2.] Ogāḷhayati. [PTS.]

[SL Page 380] [\x 380/]

Paññālakkhaṇapañho cuddasamo.

Nānā - ekakiccakaraṇapañho paṇṇarasamo.

Paṇṇarasapañhavanto paṭhamavaggo samatto.

Vaṃ pana bhante evaṃ vutte kiṃ vadeyyāsī'ti yadā vaṃ daharo taruṇo mado uttānaseyyako ahosi so yeva vaṃ etarahi mahanto'ti imasmiṃ vacane mayā ca kenavidha pucchanavasena vutte vaṃ kiṃ vadeyyāsī ti yojanā.

Dutiyavagge pana dhammasantatipañho paṭhamo.

Na paṭisadahanajānanapañho dutiyo.

Sakiccayanti attano visayobhāsanakiccaṃ.

Ālimpanaṃ vijjhāpetunti aggiṃ nibbāpetuṃ

Paññānirujjhanapañho tatiyo.

Nibbisaṃ bhatako yathā'ti yathā bhatako bhatakakammaṃ kavā lakkhaṃ nibbisaṃ nibbisanto labhanto dukkhaṃ jīvituṃ nābhinadati maraṇañca nābhinadati maraṇakālaṃ āgameti, evamevāhaṃ kālaṃ maraṇakālaṃ paṭikaṅkhāmi āgamemī ti adhippāyo.

Parīnibbānapañho catutho.

Yadi kusalā na dukkhā'ti sukhā vedanā kusalā yadi siyā sā kusalā vedanā na dukkhabhūtā.Yadi siyā sā kusalā na hoti.
Kusalaṃ dukkhanti na upapajjatī'ti kusalaṃ dukkhabhutanti vacanaṃ na upapajjatīti vattuṃ na yujjati. Kusalaṃ dukkhaṃ na. Aññamaññapaccanīkattā'ti rañño adhippāyo. Sabhāvo pana evaṃ na hoti. Kusalā hi sukhā vedanā saṅkhāradukkhena vipariṇāmadukkhena'pi dukkhā. Nekkhammanissitadomanassasaṅkhātadukkhā'pi anavajjaṭṭhena kusalā siyā ti thero pana mayi rājānaṃ ayoguḷahimapiṇḍapañhaṃ pucchante taṃ rājā micchā byākarissati. Tasmiṃ dosaṃ āropessāmi. Rājā taṃ micchā byākarissati. Tasmiṃ dosaṃ āropessāmi. Rājā taṃ harituṃ asakkonto maṃ athajappanaṃ yācissati. Atha rājātaṃ sabhāvathaṃ saññāpessāmī ti manvā taṃ kimmaññasi mahārājā'ti ādimāha.

[SL Page 381] [\x 381/]

Kinnu kho mahārāja ubho'pi te daheyyunti imasmiṃ pucchāvacane therena vutte rājā sītuṇhasamaññātā tejodhātu'ti sutattā sītahimapiṇḍassa kharakhādanabhāvañca sadhāya dhātunaṃ ussadabhāvajānanañāṇato virujjhivā 'āma bhante ubho'pi te daheyyunti viruddhapaṭivacanaṃ adāsi.

Na hi bhante'ti rañño avajānanapaṭikkhapanaṃ.

Ajānāhi niggahanti theravacanaṃ. Yasmā te purimāya 'āmā'ti paṭiññāya pacchimā 'na hi bhante'ti paṭiññā pacchimāya ca purimā na sadhiyatī. Tasmā vaṃ niggahaṃ patto. Vaṃ niggahaṃ dosaṃ aparādhaṃ sampiṭicchāhī'ti atho. Idāni ubhinnaṃ tattābhāvadassanavasena ubhinnaṃ sītalābhāvadassanavasena ca taṃ niggahaṃ pākaṭaṃ karonto yadi tattaṃ dahatī'ti ādimāha.

Tatha-
'Yadi tattaṃ dahatī'ti sace ubhinnaṃ tattatā dahati. Yadi tattaṃ dahatī'ti ca ṭhapanavacanaṃ.

Na ca te ubho'ti dosāropanavacanaṃ.

Tena na uppajjatī'ti tena tasmiṃ ubhinnaṃ uṇhabhāvakāraṇā

Ubho'pete dahanti'ti vacanaṃ tattabhāvassa dahane na upapajjati, na yujjati.

Yadi sītalaṃ dahatī ti sace ubhinnaṃ sītalabhāvo dahati tena na upapajjatī'ti tasmā kāraṇā ubhinnaṃ sītalābhāvakāraṇā ubho'pi te dahanti'ti vacanaṃ sītalabhāvassa dahanena na upapajjatī'ti vattuṃ na yujjati puna taṃ dosaṃ pākaṭataraṃ karonto thero kissa pana te mahārāja ubho'pi dahanti ti ādimāha.

(Kissa)tatha-kissāti kena kāraṇena ubho pi te dahantī? Ti.

Tena na upapajjatī 1 ti kena tasmā kāraṇā ekassa uṇhassa ekassa sītalassa bhāvakāraṇā ubho pi te dahantī'ti tayā vuttavacanaṃ na upapajjati na vaṭṭati. Ubho pi te dahantīti vuttaṃ, ayuttampi tayā vuttameva. Kusalaṃ dukkhanti vattuṃ 2 vuttameva kusalaṃ dukkhanti na upapajjatīti idaṃ vaṃ kasmā vadasi? Vattuṃ yuttavacanaṃ na yujjatīti vadasi vattuṃ ayuttavacanaṃ yujjatī ti vadasīti therassa vacanena attano vāde dosaṃ passanto taṃ pariharituṃ asakkonto nīvamano theraṃ athajappanaṃ yācanto 'nāhaṃ paṭibalo'ti ādimāha.
---------------------------------------
1. Uppajjati [PTS. 2.] Khalitaṭṭhānanti mañño.

[SL Page 382] [\x 382/]

Tayā vādinā ti yuttamathagambhīravicittapaṭibhānavādinā

Sādhū athaṃ jappehī tī sādhu yācāmi. Sukhā vedanā kusalā ti vā akusalā abyākatā ti vā imassa mayā pucchitavacanassa athaṃ jappehi desehi athenāhaṃ athiko, kiṃ vivādenāti adhippāyo.

Gehanissitānīti gehasadisakāmaguṇanissitāni tamārabbha pavattānī ti atho.

Nekkhammanissītānī 1'ti.

Etha

'Pabbajjā paṭhamaṃ dhānaṃ nibbānañca vipassanā
Sabbe pi kusalā dhammā nekkhammanti pavuccatī 2' ti
Vuttanekkhammesu nibbānavipassanākusaladhammasaṅkhāte

Nekkhamme nissitāni.

Sukhavedanāpañho pañcamo.

So ca aññapañhehi gambhīrataro, kulaputtehi mayā vuttaathamattena santosaṃ kavā attano paññānubhāvena ca punappunaṃ cintevā pubbāparaṃ sallakkhevā yo mayā vuttaathato yuttaro so atho gahetabbo yevā ti.

Nāmarūpanti nāmakaraṇaṭṭhena namanaṭṭhena cattāro arūpino khadhā nāmaṃ. Idha vipākanāmaṃ adhippetaṃ sītādīhi ruppanaṭṭhena rūpaṃ nippariyāyato channavutirūpakoṭṭhāsasaṅkhātaṃ nipphannarūpaṃ pariyāyato dasavidhā anipphannarūpañca cakkhusotaghānajivhākāyabhāvavathudasakasaṅkhātā satta dasakā, citta utu-āhārajaaṭṭhakā tayo, cittaja utujasaddavasena dve saddā'ti channavutirūpakoṭṭhāsā. Idha pana kammajarūpaṃ adhippetaṃ.

Tena kammena aññaṃ nāmarūpaṃ paṭisadahatī ti tena kusalākusalakammena aññaṃ nāmarūpaṃ aññaṃ anāgatanāmarūpaṃ sugatiduggatipariyāpannaṃ iminā paccuppannanāmarūpena saddhiṃ paṭisadahati.

Purimaṃ bhante ambabījaṃ bhūtaṃ mūlakāraṇabhūtaṃ apaccakkhāya avijahivā 3 nibbattena pacchimena ambena puriso daṇaḍappatto bhaveyyā ti yojanā.
---------------------------------------
1. Nikkhammanissitāni [PTS. 2.] Dīghanikāyaṭīkā. 3. Cijahivā. [PTS.]

[HSL Page 383] [\x 383/]

Nāmarūpapaṭisadahanapañehā chaṭṭho

Sattaupamāpatimaṇaḍito.

Adhikāranti mahantaṃ pūjāsakkāraṃ. Ayaṃ sattamopañho puna pucchate. Upamaṃ sotukāmatāvasena puna pucchito' ti ñātabbaṃ.

Punapaṭisadahanapañho sattamo.

Nāmarūpapañho aṭṭhamo.

Addhāpañho navamo.

Navapañhavanto dutiyo vaggo.

Tatiyavagge addhāmulapucchanapañho paṭhamo.

Paṭhaviyā cakkaṃalikhivā'ti bhamacakkaṃ punappunaṃ parivattanavasena ā bhuso likhivā.

Pubbākoṭi napaññāyana pañho dutiyo.

Khadhā ca dukkhassa bījātī ti paṭisadhibhutā badhā kevalassa sakalassa pavattidukkharāsissa mulakāraṇabhāvena bījāni evaṃ khaṇakoṭisaṅkhātapaṭisadhibadhato pavatti dukkhavaḍḍhanaṃ sakkā kātunti adhippāyo.

Koṭivaḍḍhanapañho tatiyo.

Cakkhusmiñca kho mahārāja sati rūpesu ca cakkhuviññāṇaṃ hotī ti etha abhidhammāvatāraṭīkāpariyāyena ekato sahajātesu bahūsu cakkhuppasādesu yaṃ cakkhu visaditaṃ taṃ cakkhuviññāṇassa nissayapaccayo. Cakkhusmiñcāti ekavacanadassanato. Rūpesu cā'ti bahuvacanassa dassanato pana bahūni pi rūpāni cakkhuviññāṇassa purejātapaccayo paccayabhāva. Visesa-sabhāvato ti daṭṭhabbo.

Athi-keci-sañjānanapañho catutho.

Bhavantā yeva kho mahārāja saṅkhārā jāyanti ti etha antappaccayo atīte hoti. Atīte bhūtā'ti atho.

Ayañca gāthā'ti sadisagāthā. Ahuvā sambhotī ti ca gāthā khaṇikagāthā'ti daṭṭhabbaṃ. Evaṃ hi pubbāparaṃ sameti.

(Uttarāraṇi) araṇisahitekantakiccakaro daṇḍo uttarāraṇi nāma.

[SL Page 384] [\x 384/]

Bhavantajāyanapañho sattaupamāsahito pañcamo.

Vedagupañho chaṭṭho.

Cakkhuviññāṇādipañho sattamo.

Phusanalakkhaṇo'ti cittārammaṇaphusanalakkhaṇo. Yathā cakkhu'ti etha cakkhuppasādo'pi cakkhuviññāṇampi labbhati.

Saṅghaṭṭanaraso'ti imesaṃ vathārammaṇānaṃ saṅghaṭṭanaraso sampatti etassā ta atho labbhati. Yadā cakkhuviññāṇampi labbhati. Tadā cittārammaṇasaṅghaṭṭanaraso kiccaṃ etasse ti atho labbhati. Saṅghaṭṭanaraso'ti ca pañcadvārikaphasse labbhati. Na manodvārikaphasse'ti ayamidiso atho atthasāliniyaṃ vutto yevā'ti.

Phusanalakkhaṇapañho aṭṭhamo.

Vedanālakkhaṇapañho navamo.

Saññālakkhaṇapañho dasamo.

Cetanālakkhaṇapañho ekādasamo

Viññāṇalakkhaṇapañho dvādasamo

Vaḍḍhakī suparikammakataṃ dāruṃ sadhismiṃ appetī ti vaḍḍhakī jano suṭṭhuparikammakataṃ dāruṃ sadhismiṃ appeti pāpeti paveseti.

Vitakkalakkhaṇapañho terasamo.

Vicāralakkhaṇapañho cuddasamo.

Cuddasapañhavanto tatiyavaggo samatto.
Vinibbhujivā vinibabhujivā'ti aññamaññāto visuṃ visuṃ kavā vibhajivā vibhajivā.

Vaggato atirekapaṭhamapañho vibhajjapañho paṭhamo.

Nanu loṇameva āharitabbanti sakaṭehi suddhaloṇameva balivaddehi āharitabbaṃ.

Na sakkā mahārāja loṇameva āharitunti pāṭhena bhavitabbanti nakāro pothake dissati.

Loṇapañho dutiyo, rañño dhammalakkhaṇesu daḷhapatiṭṭhāpanathaṃ therena paṭhamaṃ vutto.

Ettāvatā tecattāḷīsa pañhā samattā.

[SL Page 385] [\x 385/]

Catuthavagge

Nānākammehi mahārāja nibbattāni na ekena kammenā'ti āpāyikasattānaṃ pañcāyatanāni nānāakusalakammehi nibbattāni sugatipariyāpannasattānaṃ pañcāyatanāni nānākusalakammehi ekena kammena ekena paṭisadhijanakakammeneva nibbattāni. Abhidhammāvatāraṭīkāyaṃ paṭisadhikkhaṇe mahaggatacetanā kaṭattārūpānaṃ kammapaccayena paccayo'ti vacanena paṭisadhikkhaṇe vijjamānānaṃ sabbesaṃ yeva kaṭattārūpānaṃ kammapaccayo hotī ti viññāyati. Nānācetanāhi tadā idriyuppattiyaṃ sati atiparittena ca mahaggatena ca kammena nibbattaṃ kaṭattārūpaṃ āpajjeyya, na cekā paṭisadhi anekammanibbattā hotī'ti. 'Saddhiṃ ekena kammena anekidirayuppatti hotī'ti vuttaṃ. Vicārevā yaṃ yuttataraṃ taṃ gahetabbaṃ. Tatrāyaṃ vicāraṇākāro:

Mahaggatasattānaṃ idriyāni ekena paṭisadhijanakakammena nibbattāni. Nāgasenathero pana arahā khīṇāsavo buddhamataññu tassa adhippāyānurūpena kāmāvacarakasattānaṃ nānākammehi nibbattī ti gahetabbaṃ.

Nānākammanibbattāyatanapañho paṭhamo.

Mahākulīnatā ti uccakulīnatā. So yeva vā pāṭho.
Ābādha-vaṇṇa-sukkha-bhoga-kulīnaṃ paññakā
Ete cuddasa pañhā'pi subhasutte pakāsitā'ti
Ayaṃ gāthā sukhavācuggatakaraṇathaṃ porāṇehi vuttā.

Manussanānābhāvapañho dutiyo.

Kiṃ paṭigacceva vāyamitenā'ti pubbe vāyāmena saha pavattakammena vāyāmakaraṇena kiṃ payojanaṃ athi?

Akiccakaro'ti etha yathicchitaphalasaṅkhātaṃ kiccaṃ na karotī ti akiccakaro. Ayañca ayuttasamāso. Saddhaṃ matakabhojanaṃ na bhuñjatī ti asaddhabhoji ti ādiko viyā'ti.

Bubhukkhito'ti budhābhibhūto.

Paṭigaccakiccakaraṇapañho tatiyo.

Paccamānā'ti nirayaggīnā ḍayhamānā.

So na tāva kālaṃ karotīti tāva tattakaṃ so nerayikasatto 1 kālaṃ maraṇaṃ na karoti.
---------------------------------------
1. Nirayakasattā [PTS.]

[SL Page 386] [\x 386/]

Kammādhikatenā'ti pubbe adhikatena kammena mūlakāraṇabhutena.

Navilīyanapañho catutho.

Ākāsa-udaka-paṭhavidhāraṇapañho pañcamo.

Ajjhosāyā'ti taṇhāya gilivā pariniṭṭhapevā.

Nirodhanibbānapañho chaṭṭho.

Abhiññeyye dhamme' ti abhivisiṭṭhena catusaccañāṇena jānitabbe dhamme, catusaccadhamme.

Nibbānalabhanapañhā sattamo.

Nibbānajānanapañho aṭṭhamo.

Aṭṭhapañhavanto catutho vaggo.

Pañcamavagge nathibuddhapañho paṭhamo.

Buddhānuttarapañho dutiyo.

Sakkā jānituṃ buddho anuttaro'ti idaṃ raññā 'bhagavā buddho anuttaro'ti theraṃ pubbe pucchitaṃ. Puna kasmā vuttaṃ ? Pubbapañho therassa vijānanaṃ sadhāya pucchitaṃ pucchāpañho sabbapañho therassa vijānanaṃ sadhāya pucchitaṃ. Pucchāpañho sabbapaṇḍitānaṃ jānanaṃ sadhāya pucchito'ti viññātabbaṃ.

Sakkā buddhānuttarapañho tatiyo.

Buddhanettīyā'ti nibbānaṃ neti etāya sadevake loke'ti netti, suttantābhidhammapāli.

(Buddhapaññatti) paññāyapīyati etāya bhagavato āṇā'ti paññatti. Buddhassa paññatti buddhapaññatti, vinayapāli.

Yāvajīvaṃ sāvakehi vattitabbanti idaṃ therena 'āma mahārāja dhammo mayā diṭṭho'ti avissajjevā kasmā vuttaṃ ? Rājā therassa dhammadassanabhāvaṃ paccakkhato ñavā vicitrapaṭibhānaṃ sotukāmo pucchati, na jānanathāya thero tassa ajjhāsayaṃ ñavā evamāha. Adiṭṭhadhammo hi buddhanettiyā buddhapaññattiyā yāvajīvaṃ vattituṃ sakkoti.

Dhammadiṭṭhapañho catutho.

Navasaṅkamatipañho pañcamo.

Vedagu upalabbhatī ti ayampañho pubbe ca pucchito. Kasmā puna pucchito? Pubbapañho jīvavedaguṃ sadhāya pucchito. Ayaṃ 'ye brāhmaṇā vedagu'ti ādinā vuttaṃ puggalavedaguṃ sadhāya

[SL Page 387] [\x 387/]

Pucchito. Save thero'na upalabbhatī'ti byākarissati, tassa vāde dosaṃ āropetukāmatāya pucchati. Thero pana vijjamānena avijjamānapaññattiṃ sadhāya 'paramathena kho mahārāja vedagu na upalabbhatī'ti āha. Paramathena na upalabbhati, vohārato upalabbhatī'ti therassa adhippāyo.

Puggalavedagupañho chaṭṭho.

Na kho-pe tena ropitāni ti tāni ambāni avahāriyāni tāni ambāni purisena avaharitāni tena sāmikapurisena ropitāni ropitaambabhutāni na honti ti atho

Imamhākāya pañhosattamo.
Kuhintipañho aṭṭhamo.
Upapajjati-jānāti pañho navamo.
Athibuddhapañho dasamo.
Dasapañhasahito pañcamo vaggo.

Samantato paggharatī ti ayaṃ kho guthamuttādīhi asucivathūhi samantato paggharāpeti.

Chaṭṭhavagge kāyaappiyapañho paṭhamo.
Sampattakālapañho dutiyo.

Dvattiṃsa-pe-parirañjito'ti etha dvattiṃsamahāpurisalakkhaṇasarūpaṃ bahusu suttesu āgataṃ. Taṃ pākaṭaṃ asītyanubañjanasurūpaṃ na pākaṭaṃ jinālaṅkāraṭīkāyaṃ yeva āgataṃ. Tasmā taṃ dassayissāma. Katamāni asītyānubyañjananāni? Citaṅgulitā, 1 anupubbaṅgulitā, vaṭṭaṅgulitā, tambanakhatā, tuṅganakhatā, siniddhanakhatā, niguḷhagopphakatā, samapādatā, gajasamānakkamanatā, sīhasamānakkamanatā, haṃsasamānakkamanatā, usabhasamānakkamanatā, dakkhiṇāvaṭṭagattatā, samantatocārujāṇumaṇaḍalatā, paripuṇṇa purisabyañjanatā, acchiddanābhitā, gambhīranābhitā, dakkhiṇāvaṭṭanābhitā, suvaṇṇakadalurutā, erāvaṇakarasadisabhujatā, 2 anupubbagattatā, maṭṭhakagattatā, 3 sucigattatā, suvibhattagattatā, anussannānussannasabbagattatā, alīnagattatā, tilakādivirahitagattatā, anupubbaruciragattatā, visuddhagattatā, koṭisahassahathibaladhara gattatā, tuṅganāsatā, susaṇṭhānanāsatā, rattadvija---------------------------------------
1. Cittaṃgulitā (kesuci). 2. Dviradakarasadisaurubhujatā (dharmapradīpikā)
3. Maṭṭagattatā (dharma pradīpikā).

[SL Page 388] [\x 388/]

Maṃsatā, susukkadantatā, suvisuddhidriyatā, vaṭṭadāṭhatā, rattoṭṭhasamabimbitā, āyatavadanatā, gambhīrapāṇilekhatā, āyatalekhatā, ujulekhatā, surucirasaṇṭhānalekhatā, parimaṇḍalakāyavantatā, paripuṇṇakapolatā, āyatavisālanettatā, pañcapasādavantanettatā, ākucitaggapakhumatā, mudutanuka-rattajīvhatā, āyatajīvhatā, āyatarucirakaṇṇatā, niggaṇṭhisiratā, nigguyhasiratā, chattasantibhacārusīsatā, āyata-puthula-lalāṭa-sobhatā, susaṇṭhānabhamukatā, kaṇhabhamukatā, sukhumālagattatā, ativiya ujjalitagattatā, 1 ativiyasommagattatā, ativimalagattatā,2 komalagattatā, siniddhagattatā, sugadhatanutā, samalomatā, atisukhumaassāsapassāsadhāraṇatā, susaṇṭhānamukhatā, sugadhamukhatā, 3 sugadhamuddhatā, sunīlakesatā, dakkhiṇāvaṭṭakesatā, susaṇṭhānakesatā, siniddhakesatā, saṇhakesatā, alulitakesatā, ketumālāratanacittatā. 4
Dvattīṃsapurisalakkhaṇapañho tatiyo.
Brahmacariyapañho pañcamo.
Assupañehā chaṭṭho.
Rasapaṭisaṃvedipañho aṭṭhamo.
Paññāpañho aṭṭhamo.
Saṃsārapañho navamo.
Satipañho dasamo.

Evaṃ hi bhante nāgasena sabbā sati abhijānantī 5 uppajjati nathi kaṭumikā satī ti evaṃ mayā cintanākāre sabbā sati abhijānantī sayaṃ pākaṭā parūpadesarahitā uppajjati, kaṭumikā parinibbajjana-parūpadesa-saṅkhātā kaṭumasahitā 6 sati nathi ti atho.

Sati abhijānanapañho ekādasamo.

Ekādasapañhasahito chaṭṭhavaggo.

Abhijānato'ti satisahitaṃabhivisesaṃjānato.7
---------------------------------------
1. Ujuligattatā [PTS. 2.] Ativipulagattatā. [PTS. 3.] Sutanusukhatā [PTS.]
4. Ketumālārattacittatā. [PTS. 5.] Abhijānattā. [PTS. 6.] Kaṭumbhasahitā. [PTS.]
7. Ñāṇato. [PTS.]

[SL Page 389] [\x 389/]

Kaṭumikāyā'ti 1 paripīḷana-parasāsana-saṅkhātakaṭumikāya.
Olārikaviññāṇato'ti mahante ārammaṇe pavattaviññāṇato.
Ahitaviññāṇato'ti dukkhasaṅkhātaahite pavattaviññāṇato.
Sabhāganimittato'ti sabhāgārammaṇato.
Visabhāganimittato'ti nāmavaṇṇādi - aññamaññavisadisārammaṇato.
Kathābhiññāṇato'ti parakathāsaṅkhātaabhiññāṇato.
Lakkhaṇato'ti goṇa-sakaṭa-danta-piḷakādilakkhaṇato. 2
Saraṇato'ti parehi sarāpanato
Muddāto'ti akkharasikkhanato.
Bhāvanāto'ti abhiññāsasaṅkhātabhāvanāto.
Pothakanibadhanato'ti pothake likhitaovādaakkharadhāraṇato.
Anubhūtato'ti channaṃ ārammaṇānaṃ anubhutapubbato.
Nibadhantī'ti pīḷenti.
Lipiyā sikkhitattā'ti akkharassa sikkhitattā.

Sattamevagge satiākārapañho paṭhamo.
Vassasatapañho dutiyo.
Anāgatapañho tatiyo.
Dūrabrahmalokapañho catutho.
Brahmalokakasmīrapañho pañcamo.
Sattabojjhaṅgapañho chaṭṭho.
Puññabahutarapañho sattamo.
Jānājānapañho aṭṭhamo.
Uttarakurupañho navamo.
Dīghaaṭṭhikapañho dasamo.
Assāsapassāsapañho ekādasamo.
Samuddapañho dvādasamo.
Ekarasapañho terasamo.

Nathi dutiyaṃ paññāya chedananti yaṃ chedanaṃ paññāya saddhiṃ dvayaṃ taṃ chedanaṃ nathi ti atho.
---------------------------------------
1. Kaṭumbhikāyāti. [PTS. 2.] Goṇaakatadañcamilakādilakkhaṇato. [MS.]

[SL Page 390] [\x 390/]

Chedanapañho cuddasamo.
Bhutajivapañho pannarasamo.
Dukkarapañho soḷasamo therena paṭhamaṃ vutto.
Soḷasapañhasahito sattamo vaggo.

Sampati kā velā'ti idāni kā velā sampattā'ti yojanā.
Gamissanti ti tayā saddhiṃ gamissanti.
Bhaṇḍato bhaṇḍāgārato.
Rājadeyyānī ti rājasantakāni.

Tassa pañhaveyyākaraṇena tuṭṭhe rājā'ti tassa nāgasenatherassa asītipañhaveyyākaraṇena tuṭṭho rājā.
Abbhantarakathāyaṃ hi aṭṭhāsīti pañhā paṭhamadivase visajjitā.
Tayo divase pāsāde bhattakiccato paṭṭhāya yāva paṭhamayāmāvasānā aṭṭhāsīti pañhā visajjitā ahesuṃ.

Bāhirakathāpañhā tayo. Tena saddhiṃ ekanavuti pañhā honti.

Ekanavutīpañha 1 paṭimaṇḍitā
Milidapañhavaṇṇanā samattā.
---------
Meṇḍakapañhe pana
Bhassappavādī ti vohārakusalatāya yuttavacanasaṅkhātabhassavadanasīlo.
Vetaṇaḍī 2 ti theravādena saddhiṃ viruddhavacanavadanasīlo.

Vasanto tassa chāyāyā ti dhammacariya-gurusaddhāpaññādiguṇamaṇḍito, assaddho pi so tassa 'medhāvī amatābhimukho'ti evaṃ vuttehi sobhaggaguṇehi samannāgato tassa therassa karuṇāpaññāvasena pavattakāraṇākāraṇahitupamāyuttiupadesavacanasaṅkhātachāyāya vasanto. Tāni hi therassa karuṇāñāṇaṃ nāmakāyato pavattanti pakatisarīrato pavattachāyā viya hotī tī.

Addakkhi meṇḍake pañhe'ti ñāṇacakkhunā meṇḍake gambhīre pañhe addakkhi. Athavā senakādibhāsitabbaṃ anekapariyāyabhāvena ceva abhutabhāvena ca meṇaḍakapañhasadise. Athavā
---------------------------------------
1. Pañhāya [PTS. 2.] Ataṇḍī. [PTS.]

[SL Page 391] [\x 391/]

Dvīvacanavantattā tassa pañhassa dvimeṇḍakayuddhasadise'ti pi vuttaṃ vaṭṭati.

Pariyāya bhāsitaṃ athi'ti 'ānada, mayādve'pi vedanā vuttā pariyāyenā'ti ādikaṃ pariyāyavacanaṃ athi. Kathaṃ imissā pariyāyanippariyāyadesanābhāvo jānitabbo? Upekkhāvedanā hi santamiṃ paṇīte sukhe vuttā bhagavatā'ti ayaṃ hetha pariyāyo.

Sabhāvabhāsitaṃ athi ti 'tisso iha bhikkhave vedanā sukhā dukkhā upekkhā vedanā'ti ādikaṃ nippariyāyavacanaṃ athi. Kathaṃ nippariyāyabhāvo jānitabbo? Vedanāsabhāvo hi tividho'ti ayametha nippariyāyo athi.

Sadhāyabhāsitanti 'tīhi bhikkhave ṭhānehi jambudīpikā manussā deve tāvatiṃse uttarakuruke ca manusse adhigaṇhanti. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso'ti ādikaṃ sadhāya bhāsitaṃ athi. 'Idha brahmacariyavāso'ti idaṃ pabbajjābrahmacariyavāsanaṃ vuttaṃ na maggabrahmacariyavāsaṃ. Neyyathanītathavacanaṃ idha anāgataṃ. Tampi āharivā dassetabbaṃ. 'Yaṃ kiñci vedayitaṃ sabbaṃ taṃ dukkhanti' ādikaṃ nyethavacanaṃ. 'Sukhā pi kho vedanā aniccā saṅkhatā'ti ādikaṃ yathārutavasena jānitabbaṃ nītathavacanaṃ athīti.

'Neyyathavacanañceva atho sadhāyabhāsitaṃ
Pariyāyabhāsitañceva atho sabhāvabhāsitaṃ'
Iti pañcappabhedaṃ'va sāsane jinabhāsitaṃ
Sallakkhevāna taṃ sabbaṃ athaṃ vadetha paṇḍito'ti.

Na rahassakaṃ kātabbanti athapaṭicchannavacanaṃ na kātabbaṃ.

Garukaṃ pariṇamatī ti garubhāvena paripākaṃ gacchati dadhabhāvena pākaṭo hoti ti adhippāyo.

Ittaratāyā ti appapaññatāya.

Tithavāsenā ti
'Uggaho savanaṃ pucchā kathanaṃ dhāraṇaṃ iti
Pañcadhammavaseneva tithavāso pavuccatī'ti
Evaṃvuttatithavāsena.

Snehasaṃsevā'ti piyapuggalasaṃsevanavasena.
Mantisahāyo'ti mantī vicāraṇapañño sahāyo etassāti mantisahāyo.

[SL Page 392] [\x 392/]

Mā hāyi atho te abhikkamatī ti attānuvādādibhaye uppanne vaṃ ettakena kāraṇena mā bhāyi. Katapuñño katabhīruttāṇo ñāṇasampannosammāpayoge ṭhito na cirasseva lokiyalokuttararatho te abhikkamati abhikkamissati pavattissati.

Allāpo'ti paṭhamāmantānā'ti keci vadanti. Raṭṭhakavacanaṃ āmantanā.

Sakkaccakārinā'ti hitakaraṇa-hitadesana-hitacintanānaṃ akhaṇḍakārinā.

Khalite dhammena paggahetabbo'ti sammāpaṭipattito vā yuttavacanato vā khalite antevāsikamhi dhammena sabhāvena taṃ taṃ kāraṇaṃ vavā sīlādiguṇesu paggahetabbo.

Meṇḍakapañhā gambhīragaṇṭhiguyhapañhā.

Abhivaḍḍhiyā vāyamatī'ti pariyattipaṭipattisāsanānaṃ abhivaḍḍhanathāya catupaccayadānādinā upāyena vāyāmaṃ karoti.

'Bhavati saṅghena samasukho dukkhi dhammādhipatiko'pi ca.
Saṃvibhāgī yathāthāmaṃ jinacakkābhivaḍḍhako
Sammādiṭṭhipurekkhāro anaññasathuko tathā.
Surakkho kāyakammādi samaggābhirato'pi ca
Akuho na varo cakke buddhādisaraṇaṃ gato
Dasa upāsakaguṇā nāgasenena bhāsitā'ti

Imā tisso gāthā.

'Pañcamaṃ lahu sabbatha sattamaṃ dvicatuthisu
Chaṭṭhaṃ tu garupādānaṃ sesā aniyamā matā 1'ti

Iminā vuttalakkhaṇena vuttā.

Lokasādhāraṇo'ti sattalokena sadiso.
Appattamānasānanti apapattaarahattaphalānaṃ. 2
---------------------------------------
1. Pāliganthesu na dissate'ti maññāma.

Laghusyāt pañcamaṃ yatra guru ṣaṣṭhantu saptamam
Dvirturyapādayorhusvaṃ aṣṭākṣaramanuṣṭubham. (Vāṇibhūṣaṇa [ii 77]

2. Appattamānasānīti appattaarahattaphalāni [PTS.]

[SL Page 393] [\x 393/]

Ñāṇaratanārammaṇenā'ti arahattamagagapadaṭṭhānasababaññuta ñāṇo bhagavā sabbaññu sabbadassāvī dasabalasamannāgato catuhi vesarajjehi samananāgato pabhinnapaṭisambhido chaḷabhiñño ca asādhāraṇañāṇo aṭṭhārasabuddhadhammasamannāgato, tassa arahattamagagañāṇaṃ dasabalādisabbaguṇadāyakaṃ sabbaññutañāṇaṃ sabbañeyyadhammajānanasamathanti bhagavato ñāṇaratanārammaṇena sakasakacittuppādena.

Ubbattīyante'ti pakatipakatito viparīyanto 1 vinassante vā.

Nippabhā jātā kutithiyā vaṃ gaṇīvarapavaramāsajjāti kutithiyā micchādiṭṭhikā vaṃ bhadantaṃ gaṇivarapavaraṃ gaṇivarehi paraṃ seṭṭhaṃ āsajja pavā nippabhā nijjotā bhaveyyunti yojanā.

Meṇḍakapañhesu pūjāvañdhāvañdhāpañho 2
Aṭṭhupamāsahito paṭhamo.

Vāhasataṃ kho mahārāja vīhīnaṃ aḍḍhucūḷañca vāhā vīhī sattammaṇāni dve ca tumbā ekaccharakkhaṇe pavattavittassa ettakāvihī ti lakkhaṃ ṭhapīyamānā parikkhayaṃ pariyādānaṃ gaccheyyunti etha sādikadiyaḍḍhavāhasataṃ thokena uddhaṃ upaḍḍhāvāhasatassa patanālike tumbo'ti aṅguttaraṭīkāyaṃ vuttaṃ. Aḍḍhacūḷanti vāhassa tassa aḍḍhādhikā vāhavīhī'ti pi vattuṃ vaṭṭati yeva.

'Kuḍubo 3 pasato eko patho te caturo siyuṃ
Āḷhako caturo pathā doṇaṃ vā caturāḷhakaṃ
Māṇikā caturo doṇā khārīti catumāṇikā.

Khāriyo vīsa vāho'tha siyā tumbo dasammaṇaṃ
Āḷahako nithiyaṃ tumbo patho tu nāḷi nāriyaṃ
Vāho tu sakaṭo ceko dasa doṇā tu ammaṇa'nti

Abhidhānappadipikāyaṃ vutto sakaṭapapamāṇo vāho'ti vinayaṭīkāyampana 4' dve sakaṭā vāhā eko vāho'ti vuttaṃ. Vihīnaṃ vāhasatañca aḍḍhacūlañca vāhasatassa aḍaḍhañaca cūḷaṃ aḍaḍhato thokena ūnaṃ vā hoti. Yathāvuttavāhato adhikāni vīhisattammaṇāni vīhīnaṃ satta ammaṇāni dve ca tumbā hontī'ti yojanā. Vīhīnaṃ sādhikadiyaḍḍhavāhasatanti adhippāyo.

Ekaccharakkhaṇe pavattacittassā'ti imassa lakkhanti iminā sambadho.
---------------------------------------
1. Viparitetā [PTS. 2.] Vajjhāvañdhapañhā [PTS. 3.] Kuḍuvo [PTS.]
4. Vinaiyavinicchayaṭīkāyaṃ.

[SL Page 394] [\x 394/]

Lakkhanati ci gahaṇasallakkhaṇathaṃ sampadānathe cetaṃ upayogavacanaṃ 'divāvihāraṃ pāvisī'ti divāvihārathāya pāvisi ti ādisu viya. Lakkhasaddo ca lakkhaṇavācako. Vuttaṃ hetaṃ abhidhānasathe.

'Kalaṅko lañchanaṃ lakkhaṃ aṅko'bhiññāṇalakkhaṇaṃ
Ciṇhañcāpi tu sobhā tu paramā susamā'tha cā'ti.

Parikkhayaṃ pariyādānanti khīṇabhāvaṃ gaccheyyuṃ. Iminā dasādhikadiḍḍhavāhasatavīhito adhikāniekaccharakkhaṇe pavattacittānī'ti dasseti.

Evaṃ ekaccharakkhaṇe pavattacittassa ettakavīhito anekabhāvaṃ dassevā idāni ekaccharakkhaṇe pavattacittassa puggalavisesavasena visesabhāvaṃ dassetuṃ tatrīme'ti ādimāha.

Tatha

Tatrā ti sattavidhesu sattesu.

Ime sattavidhā cittā pavattantī ti imāni sattavidhāni cittāni pavattanti.

Abhāvitakāyā'ti pañcupādānakkhadhakāyesu aniccādivasena abhāvitakāyā.

Abhāvitasīlā'ti abhāvitalokuttarasīlā.

Tīsu ṭhānesu'ti sakkāyadiṭṭhi-vicikicchā-sīlabbataparāmāsa samugghāṭitaṭṭhānavasena tīsu ṭhānesu.
Uparibhumīsu'ti sakadāgāmiādīnaṃ pañcakkhadhasaṅkhāta uparibhumisu:

Pañcasu ṭhānesu'ti heṭṭhā vuttesu tīsu ṭhānesu rāgadosatanuṭṭhānadvayaṃ pakkhipivā pañca ṭhānāni veditabbāni.

Dasasu ṭhānesu'ti heṭṭhā pañcaṭṭhānāni ceva gahitaggahaṇanayena sakkāyadiṭṭhi-vicikicchā-sīlabbataparāmāsa-lobha-vyāpāda-saṅkhāta-pa- ñcorambhāgayasaññejanasamugghāṭitaddhānavasena pañcauddhamhāgiya saññojana samugghāṭitaṭṭhānavaseneva.
Aparāti pañcā'ti dasa ṭhānāni vipassanāya ārammaṇabhutā pañcupādānakkhadhā yevāti gahetabbaṃ.

Nārācassā'ti usuaggapavesita-ayomaya nārāvassa

Daḷhaṃ cāpasamārūḷhassā'ti daḷhacāpadhanumhi āropitassa.

Tathā'ti bhagavato lahukaparivattane.

[SL Page 395] [\x 395/]

Uttarikāraṇa'nti yamakapāṭihāriyato uttariyaṃ vuttaṃ

Tampi mahārāja pāṭihiranti tamabhagavato aggikkhadha-udakadhārā-pavattana-saṅkhāta-yamakapāṭihīraṃ attano paresaṃ rāgādipaccanīkaharaṇato pāṭihiraṃ.

Āvajjanavikaḷamattakenā'ti bhagavatā anuppāditavasena manodvārāvajjanassa hīnavasena

Sabbaññupañho dutiyo.

Chakoṭṭhāse kate kappe'ti catusaṭṭhiantarakappapamāṇe vivaṭṭaṭṭhāyikappe chakoṭṭhāse kate.

Atikkante paṭhamakoṭṭhāse kiñci sādhikadasantarakappapamāṇe vicaṭṭaṭṭhāyikappassa paṭhamakoṭaṭhāse atikkante devadatto saṅghaṃ bhidi
Devadattapabbajjāpañho tatiyo

Yamaniyame'ti

'Yaṃ dehasādhanāpekkhaṃ niccaṃ kammamayaṃ yamo
Āgantaṃ sādhanaṃ kammaṃ aniccaṃ niyamo bhave 1

Ahiṃsāsaccamādheyyaṃ brahmacāra pariggaho
Niccaṃ sarīrasoceyyaṃ 2 yamo nāmāti vuccare.

Santosa-mona-sajjhāyā kicchākahāro ca bhāvanā
Sayampāka-vane vāsā-niyamā-niccasādhyatā'

Evaṃ vutte yamakamme ca niyamakamme ca.

Yaṃ tathāgato-pe-evamadhippāyo athi yaṃ yena guṇena hetu bhutena-pe-evaṃ adhippayo hoti taṃ buddhānaṃ guṇaṃ abhutaṃ athiti yojanā.

Parakkamo dakkhāpito'ti pāramīpūraṇe parakkamo vāyāmo dakkhāpito pekkhāpito.

Hiyyo obhāsitā'ti jinānaṃ pāramī ca nayā bhiyyo atisayena obhāsitā.

Bhidi tithiyānaṃ vādagaṇṭhinti vaṃ tithiyānaṃ micchāvādagaṇṭhiṃ pabhidi.
---------------------------------------
1. Abhidānappadīpikā 444. 2. Sarīre socato [PTS.]

[SL Page 396] [\x 396/]

Bhinnā parappavādakumbhā'ti 1 parappavādā tayā bhinnā.

Gambhīro uttānikato'ti ativiya gambhīro pañho tayā uttātīkato.

Sammāladdhaṃ jinaputtānaṃ nibbāhananti paramicchāvādaharaṇe upāyasaṅkhātaṃ nibbāhanamukhaṃ jinaputtānaṃ jinaputtehi suṭṭhu laddhaṃ.

Evametanti sabbaṃ heṭṭhāvuttavacanaṃ tayā vuttaṃ yathā hoti taṃ sabbaṃ vacanaṃ evaṃ sabhāvato hotī ti ajjhāhārayojanā.

Gaṇīvarapavarā'ti ālapanametaṃ gaṇīnaṃ gaṇaparisānaṃ varaparama atiseṭṭha yathā tayā vuttaṃ mayaṃ tathā sampaṭicachāmā'ti.

Paṭhavikampanahetupañho catutho

Nathaññaṃ cethāti etesu saccesu vijjamānaṃ saccato aññaṃ kāraṇaṃ paṭivedhassa ca nathi.

Sīharathenā'ti seṭṭharathena mañcarathena. Sīhasaddo vā usabhasaddo vā aññasaddena payutto seṭṭhavācako hotīti.

Sivirājadibbacakkhupañho pañcamo.

Kalalaṃ osaratīti idaṃ mātuyā piṭṭhikaṇṭakanābhīnaṃ majjhaṭṭhānabhute gabbhapatiṭṭhānārahaṭṭhāne sannicitaṃ paṭikalalasadisaṃ madarattalohitaṃ sadhāya vuttaṃ, na kalalarūpaṃ.

Mukhapānena pi dvayasantipāto bhavatīti mukhapānena pi saha mātā ca utunī gabbho paccupaṭṭhito'ti dvayasannipāto bhavati.

Purimena tatha kāraṇaṃ vakkhāmī ti purimena sāmavathunā tesaṃ dvinnaṃ tiṇṇaṃ sannipātānaṃ antogadhabhāve kāraṇaṃ yūttivacanaṃ kathessāmi.

Te sabbe'ti ye keci sattā mātugabbhaṃ okkantā te sabbe sattā ye vanarukkhādayo'ti yojanā.

Yo koci gadhabbo'ti yo kovi attano kammena tatha tatha upagannabbasatto.

Gababhāvakkantipañho chaṭṭho
---------------------------------------
1. Akumbhā ti nijjaṭā [PTS.]

[SL Page 397] [\x 397/]

Saddhammo'ti paṭisambhidāppattakhīṇāsavasantakādhigamasaddhammo suddhanaya-paṭivattanavasena paṭivedhasaddhammo vā.

Taṃ khayaṃ paridīpayanto'ti tena vacanena pubbapañcavassasatappa-māṇaṭṭhānāraha-saddhammakkhayaṃ paridīpayanto.

Sesakaṃ paricchidī ti sesakaṃ pacchimapañcavassasataṃ saddhammatiṭṭhanakkhaṇaṃ paricchidi. Taṃ dīpanākāraṃ paricchadanākārañca dassento vassasataṃ sahassanti ādimāha.

Naṭṭhāyiko'ti naṭṭhadhano.

Vassasatappamāṇapañho sattamo.

Tatra ye te satte kammaṃ vibādhati te ime sattā kāraṇaṃ paṭibāhanti, tesaṃ taṃ vacana micchā'ti pothakesu likhitaṃ taṃ dujjānaṃ. Tasmā ye satte kammaṃ vibādhati, te sattā kammavipākajā, dukkha vedanā vedayantī ti ye pana sattā kāraṇaṃ paṭibāhanti tesaṃ taṃ vacanaṃ micchā'ti pāṭhena bhavitabbaṃ. Evaṃ hi sati pubbāparaṃ sameti.

Tatra ye te navavidhā'ti tatra dasavidhesu kuppavātesu ye te navavidhā kuppavātā.

Na te atīte uppajjanti ti te vātā atīte bhave kammabalena na uppajjanti. Sesa padadvaye'pi eseva nayo.

Tehi tehi kopehī'ti 1 tehi tehi sītādikopappakārehi.

Sakaṃ sakaṃ vedananti attano attano phalabhūtaṃ vedanaṃ.

Visamaparihārajā'ti catunnaṃ iriyāpathānaṃ visadisaharaṇato jātā vedanā.

Opakkamikenā'ti daṇḍappahāradivasena parūpakkamena.

Kammavipākajā'ti kammavipākabhutapañcakkhadhato jātā.

Bahutaraṃ avasesanti kammavipākajavedanāto avasesaṃ vedayitaṃ bahutaraṃ.

Na sambhavatī ti na sampajjati.

Bījaduṭṭhatā'ti khettato aññakāraṇaduṭṭhatā.

Kammavipakato vā'ti etha
---------------------------------------
1. Tehi tehi kāraṇehi (milidapañha)

[SL Page 398] [\x 398/]

'Vemātubhātikaṃ pubbe dhanahetu haniṃ ahaṃ
Tena kammavipākena devadatto silaṃ khipi.
Aṅguṭṭhaṃ piṃsayī pāde mama pāsāṇasakkharā'ti

Ayaṃ gāthā vattabbā tatha dhanahetu'ti dāsidāsasaṅkhāta-jaṅgamadhana-hetu. Dhanaṃ hi thāvarajaṅgama-saṃhārima-aṅgasama-anugāmidhanavasena pañcavidhaṃ.

Kiriyato vā'ti devadattassa upakkamakiriyato vā.

Bhojanaṃ visamaṃ pariṇamatī ti kucchigatabhojanaṃ visamaṃ paripakkabhāvaṃ gacchati.

Tāya ca pana vedanāyā'ti idaṃ kattathe karaṇavacanaṃ.

Nikāyavarañchake'ti etha lañchanti sañcānanti etena etha vā puññapāpāni paṇḍitajanā ti lañchako'ti nikāyavaro ca so lañchako cāti viggaho.

Sabbākusalajjhāpanapañho aṭṭhamo,

Imasmiṃ pañhe therassa ekaṃsikaṃ byākaraṇaṃ na hoti. Tasmā vicārevā yaṃ yuttaraṃ taṃ gahetabbaṃ. Tatrāyaṃ vicāraṇākāro. Maggavajjhā hi kilesā anupādinnakabhutā ye neva atītā anāgatā na paccuppannā. Upādinnakanirodhakathā ca anāgatabhavaṃ sadhāya kathitā bhagavato uppannā vedanā imasmiṃ paccuppannabhave yeva hoti. Aparāparavedaniyakammaṃ ca buddhapaccekabuddhehi'pi na sakkā nivāretuṃ. Tasmā therassa kammavipākato vā esā vedanā nibbattā'ti vādo yuttataro'ti gahetabbaṃ. Yadi evaṃ kasmā thero anekavihitaṃ kathesī? Ti. Rājā milido ñāṇabhedaṃ gavesanto vicitrapaṭibhānaṃ sotukāmo hoti. Tassa ajjhāsayavasena anekavihitaṃ kathesī' ti parihāro vattabbo aññesu īdisesu ṭhānesu yutti yeva gavesitabbā, na ekacintinā bhavitabbanti.

Katassa paticayo'ti catusu saccesu katasoḷasakiccassa paticayo puna vaḍḍhanaṃ nathi.

Nibbāhitabbo'ti nibbeṭhetabbo kathetabbo.

[SL Page 399] [\x 399/]

Paṭisallānanti kāyikacetasikapaṭisallānakiriyā. Athato pana paṭisallānaṭṭhāne lahitabbā samādhisatisampajaññādayo 1 kusalā dhammā paṭisallānaṃ nāma.

Rakkhatī ti samparāyikaapāyādidukkhato rakkhati.

Paṭisallānapañho navamo.

Taṃ iddhibalanti tena iddhibalena labhitabbakappakappāvassaṭṭhānaṃ.

Antamaso accharāsaṅghātamattampī ti sabbantimena paricchedena accharāsaṅghātamattampi kālaṃ pañcakkhadhasaṅkhātabhavassa pavattanaṃ na vaṇṇemi, appavattananibbānameva vaṇṇemī ti adhippāyo.

Iddhibalakittanapañho dasamo.

Dasapañhapaṭimaṇḍitaaṭṭhamavaggavaṇṇanā samattā.

Abhiññāyāhaṃ bhikkhave dhammaṃ desemī ti pañcakkhadhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatidriyāni, nava hetu, cattāro āhārā, sattavassā, satta vedanā, satta saññā, satta cetanā, satta cittānīti ādinā abhivisesena sabbaññutañāṇena jānivā dhammaṃ desemi.

Aññaṃ uttariṃ-pe-satanti khuddānukhuddakato aññaṃ uttariṃ catupārājika - terasa saṅghādisesa - tiṃsanissaggiya - dvānavuti - pācittiya - catupāṭidesanīya - sattādhikaraṇa -sikkhāpada - saṅkhātadiyaḍḍha - sikkhāpadasataṃ.

Tehi pi na ekajjhakatā'ti attano cittaniṭṭhā ekantabhāvena na katā.

Dhammasaṇṭhitapariyāyenā ti yañca taṃ āpattiṃ āpanno tañca yathādhammo kāretabbo'ti vuttadhammasaṇṭhitipariyāyena.

Khuddānukhuddakasamūhananapañho paṭhamo.

Aniccampana rūpanti vibhajjabyākaraṇiyo pañho'ti aniccaṃ nāmarūpaṃ, kiṃ. Rūpamevā?Ti puṭṭho aniccaṃ nāmarūpampi aniccā vedanā pī'ti ādinā nayena vibhajivā byākātabbo vibhajjabyākaraṇīyo nāmā'ti atho.
---------------------------------------
1. Paṭisampajaññādayo. [PTS.]

[SL Page 400] [\x 400/]

Kinnu kho cakkhunā sabbaṃ vijānātī ti puggalo sabbaṃ cakkhunā kiṃ vijānātī ti imasmiṃ pañhe kenāpi puṭṭho 'katamena cakkhunā samantacakkhunā udāhu maṃsacakkhunā'ti vutte 'āmā'ti vattabbo'ti ayaṃ pañho paṭipucchābyākaraṇīyo pañho nāmā ti yojanā.

Māluṅkyaputtapañho dutiyo.

Samuhato bhayahetu arahato'ti bhayahetu arahato arahantena samūhato.

Unnatāvanatā'ti sukhe unnatiṭhānavasena unnatā dukkhe maṅkuvasena onatā

Kuṭipurise'ti pākaṭapurise.

Āhaccapadanti bhagavato sabbaññutañāṇena visesevā vuttavacanaṃ.

Sabbatasapañho tatiyo.

Tena tesaṃ pavattenā'ti tesaṃ parittānaṃ tejavantānaṃ tena pavattena.

Visaṃ cikkhassanto'ti visaṃ vināsayamāno.

Uddhamadho ācayamāno'ti sarīrassa uddhaṃ sukhaṃ vaḍḍhayamāno.

Corānaṃ ukkhittalaguḷantī pothakesu likhitaṃ vericorānaṃ ukkhattalaguḷampīti pāṭhena bhavitabbaṃ. Vericorehi ukkhittamuggaraṃ na sambhavatīti atho.

Āhārathaṃ vā eratī'ti āhārakiccaṃ sampādeti.

Sūcikāyā'ti uddha-vamanābādhena.

Dūrupacārenā'ti duṭṭhapayuttena kāraṇena.

Sattānaṃ rakkhanaṃ mahārājā parittanti mahārāja, parittaṃ nāma sattānaṃ rakkhantānaṃ sattānaṃ anurakkhanaṃ hotīti yojanā.

Attanā katena ārakkhaṃ janātī'ti kammācaraṇādito pāpapuggalo attanā katena dosena parittassa rakkhanabhāvaṃ jahati vināseti.

Pararittānurakkhanapañho catutho.

[SL Page 401] [\x 401/]

Buddhabalato ca mārabalaṃ balavataraṃ na hotī'ti yojanā.

Pañcasālagāpañho pañcamo.

Tatra athantaraṃ athi'ti tatha tesu dvīsu vacanesu. Athabhedo athaviseso athi.

'Antaraṃ majjhavathañca khaṇokāso'pi hetusu
Vyavadhāne vinā cetha bhede chidde manasyapī'ti abhidhānasathe vuttaṃ.

Saññāvimokkho ti saññāya bhāvena āpattibhāvato vimokkho saññavimokkho. Sacittakāpattī ti atho.

No saññāvimokkho ti saññāyābhāvena āpattibhāvato no vimokkho, nasaññāvimokkho, acittakāpattī ti atho.

Pāpājānapañho chaṭṭho.

Etasmiṃ ca mahārāja pañhe'ti etasmiṃ tayā pucchitapañhe.

Eko atho sāvaseso'ti 'tathāgatassa kho ānadaevaṃ hotī'ti ādivacanassa eko atho narāmisapariharaṇasaṅkhātaathena avasesena sāvaseso.

Gaṇapariharaṇapañho sattamo.

Katena ādānena vā ti katena dosena vā.

Abhejjaparisapañho aṭṭhamo.
Aṭṭhapañhavanto dutiyavaggo.

Seṭṭho yamo'ti

'Yaṃ dehasādhanāpekkhaṃ niccakammamayaṃ yamo
Āgantukasādhanaṃ kammamaniccaṃniyamobhave'.

Ahiṃsā saccamādheyyaṃ brahmacāri apariggaho.
Niccaṃ sarīre sādhyattā yamo nāmāti vuccare'ti
Evaṃ vutto seṭṭho yamo.

Aggo niyamo'ti

Santosa mona-sajjhāyā kicchāparo ca bhāvanā
Sayampākavanavāsā niyamāni ca sādhayato'ti
---------------------------------------
1. Abhidhānappadīpitā. 444.

[SL page 402]

Evaṃ vutto aggo niyamo.

Tatha ahiṃsā'ti iminā karuṇā vuttā. Saccanti vacīsaccañāṇasaccaparamathasaccāni. Ādheyyanti ādheyyavacanatā brahmacārīti methunavirati. Apariggahoti mama idanti pariggahitataṇhārahitabhāvo vutto santosamonasajjhāyā'ti dvādasavidhasantosā pāpappavāhā na buddhavacana sajjhāyā. Kicchāparoti iminā dhūtaṅgapariharaṇaṃ bhāvanā'ti parikamma bhāvanādayo tisso bhāvanā. Sayampākavane vāsā'ti etha imasmiṃ sayampākevane buddhasāsane sayampākavirati gahetabbā. Ādiākārenacāti. 1

Cāro'ti sekhiya 2 vaggānurūpenagāmavihāresu cāro.

Vihāro'ti samaṇasāruppairiyāpathavihāro ceva dibbabrahmaariyavasena tividhadhammavihāro ca.

Sayaṃmo'ti idriyasaṃyamo.

Saṃvaro'ti pātimokkhasaṃvaro.

Khantī'ti adhivāsanakhanti ñāṇakhanti.

Sikkhāpadānaṃ uddeso'ti sikkhāpadānaṃ pāḷi.

Uggahaparipucchā'ti sikkhāpadānaṃ aṭṭhakathā uggahaṇaṃ

Kāsāvadhāraṇaṃ bhaṇḍubhāvo'ti iminā dviliṅgasarūpaṃ dasseti

Bhaṇḍubhāvo dvaṅgulakesovā navamuṇḍo vā'ti adhippāyo bhavati hi.

"Yamo ca niyamo ceva cāro cavihāro tathā
Saṃyamo saṃvaro ceva khantī ca soraccampi ca

Ekantacariyā ceva ekattābhiratā'pi ca
Paṭisallānasevanaṃ hiriotappameva ca

Appamādo ca viriyaṃ uddesaparipucchā tathā
Sīlādyabhirati ceva nirālayasabhāvato

Sikkhāpadābhipūraṇamiti vīsappabhedena
Samaṇakaraṇā dhammā nāgasenena desitā

Kāsāvadhāraṇañceva bhaṇḍubhāvo tathā iti.
Duve samaṇaliṅgā'ca nāgasenenadesitā'ti.
---------------------------------------
1. (?) 2. Sekkhiya (kesuci).

[SL Page 403] [\x 403/]

Sāmaññaṃ upagato'ti vīsatidhammadviliṅgehi sadisabhāvaṅgato.

So sāmaññanti so samaṇabhāvo.
Aggaparisanti bhikkhuparisasaṅkhātaṃ aggaparisaṃ.

So me āgamo'ti vīsatidhammadviliṅgānaṃ mayhaṃ sattāne so āgamo nathi.

Puthujjanapañho paṭhamo.

Ye te bhabbā'ti ye te sattā bhavyā yuttā

Mukhalohitapaggharaṇapañho dutiyo.

Tappaṭibhāganti tena vathaguyhena sadisaṃ.

Anusāsaniyaṃ anuvāsetī ti uparibhāge passāvamagge vathikammaṃvuttaṃ āyubbede

'Vamanaṃ recanaṃ nasyaṃ nirūha anuvāsanaṃ
Ñeyyaṃ pañcavidhaṃ kammaṃ vidhānaṃ tassa vuccate'ti.

Nirūhaanuvāsanavasena hi duvidhaṃ vathikammaṃ.

Tatha nirūhavathikammaṃ adhobhāge vaccamagge kātabbaṃ. Anuvāsanavathikammaṃ uparibhāge passāvamagge kātabbaṃ. Vathikammaṃ uttaravathikammampi idaṃ nāmadvayaṃ tesaṃ yeva nāmanti. Tassa ṭīkā:

"Sambādhasseva sāmantā tatha kammaṃ duvaṅgulaṃ
Vāritaṃ vathikammampi sambādhe yeva satthunā"

Vathikammanti telabhesajjānaṃ vijjhanavasenakattabbaṃ vathikammanti vinayaṭīkā. 1

Guyhappakāsanapañho tatiyo.

Asārambhenā ti niddosena.

Catusaccāhisamayo'ti catunnaṃ ariyasaccānaṃ ñāṇena abhisamayo.

Purisattananti purisattaṃ, so yeva vā pāṭho.

Aññaṃ kayiramānaṃ aññena sambhavatī ti aññaṃ lokuttaraphalaṃ ārabbha vipassanā kammaṃ tena kayiramānaṃ aññena lokiyaphalena sambhavati, lokiyaphalaṃ detīti adhippāyo.
---------------------------------------
1. Vinaya mahāvagga ṭīkā.

[SL Page 404] [\x 404/]

Sabhāvampī'ti sabhāvena vacanena.

Yo akkosanto'ti yo paraṃ akkosanto.

Kiriyā yeva katā'ti dosavantassa puggalassa kiriyāya yeva karaṇena yeva moghapurisavacanakatā'ti.

Savaṇena-pe-jigucchatī ti bhagavato bhagavantassa savaṇena sāsanasavaṇena.

Ottappatī'ti jigucchati.

Bhiyyodassanenāti bhagavato dassanena ottappati jigucchati.

Moghapurisavacanapañho catutho

"Acetanaṃ brāhmaṇa assuṇantaṃ
Jānaṃ ajānantamimaṃ palāsaṃ
Āraddhaviriyo dhuvamappamatto
Sukhaseyyaṃ pucchasi kissahetu"ti.

Idaṃ catukkanipāteāgataṃ palāsajātakaṃ sadhāya vuttaṃ.

Iti phadana rukkhe'pi tāvade'ti milide āgataṃ. Jātake pana

"Iti phadanarukkhe pi devatā ajjhabhāsata
Mayhampi vacanaṃ athi bhāradvāja suṇohi me"ti

Āgataṃ idañca terasanipāte āgataṃ phadanajātakaṃ sadhāya vuttaṃ.

Rukkhācetanapañho pañcamo.

Navannaṃ mahārāja anupubbavihārasamāpattīnanti aṭṭharūpāvacarasamāpattiekanirodhasamāpattivasena navannaṃ anupubbavihārasamāpattīnaṃ. Nibbānasuttakathāyampana phalasamāpattisamattāya parinibbānasamattāya tesaṃ dvinnaṃ dāyakānaṃ anussaraṇe samattāyā ti tīhi kāraṇehidve piṇḍapātā samaphalā vuttā.

Dvipiṇḍapātasamaphalapañho chaṭṭho

Pūjetha naṃ pūjanīyassa dhātuṃ evaṃ kira bho saggamito gamissathāti idaṃanekavaṇṇavimāne vuttaṃ.

Buddhapūjāpañho sattamo

[SL Page 405] [\x 405/]

Animittakatasadisā'ti asallakkhanakatasadisā.

Apāsanapapaṭikapañho aṭṭhamo
Khīṇāsavapañho navamo
Ubbilāvitapañho dasamo

Māmako'ti mama santako mama sāvako.

Kāraṇā'ti pīḷanā.

Sannativikopananti nāmarūpasantativināsanaṃ

Dhammo hi mahārājaahiṃsālakkhaṇo'ti sakalo hi sabhāvavacanadhammo ahiṃsāvacanalakkhaṇo.
Uddhataṃ mahārāja cittaṃ niggahetabbanti yogāvacarehi uddhataṃ cittaṃ passaddhisamādhiupekkhāsambojjhaṅgehi niggahetabbaṃ

Paggahetabbantī paggahadaṇḍasadisehi dhammavicayaviriyapītisambojjhaṅgehi paggahetabbaṃ. Sati pana sabbatha līnuddhaccesuicchitabbā: "satiṃ khavāhaṃ bhikkhavesabbathikaṃ vadāmī"ti vacanato.

Sayaṅkatenasoghātīyatīti so coro attanā katena duccaritakammenakattubhutena parighātīyati.

Api ca dhammānusathi anusāsīyatī ti ekaṃsena bhagavato anusiṭṭhi paṇḍitajane aparādhikamanusse anusāsayati dhammena anuvadāpeti. 'Niggahe niggahārahantivacanato vadato bhagavato doso nathiti adhippāyo 'niggahe niggahārahanti' idaṃ ca dhammena nigahanaṃ sadhāya vuttaṃ, na pīḷanakammaṃ sadhāya vuttanti idaṃ therena vattabbaṃ kasmā navuttanti ce rañño ruciyā ananukūlattā. Thero hi yathā rājā kaṅkhaṃ vinayivā dhammasabhāvaṃ jānāti tathā pañhaṃ byākarotī ti. Bhagavatā saṅkhepavithāradesitanayena tathā tathā hi pañhaṃ pakāseti. Esa yathā yathāssa saddhammatejavihatavilayanakhaṇena milidarājahadaye vimati payātī ti.

Niggahapañho ekādasamo.

Paṇāmesīti pabbājesi.

Appativattito'ti appahīṇo.

Nicchuhatī ti nīharati.
---------------------------------------
1. Anusāsiyanti [PTS.]

[SL Page 406] [\x 406/]

Thalaṃ ussādetī'ti thalaṭṭhāne rāsiṃ karoti.

Parilīyatī'ti paṭilīyituṃ arahati

Paṇāmīyatī'ti paṇametuṃ vā pabbājetuṃ vā arahati.

Paṇāmanapañho dvādasamo.

Dvādasapañhavantatatiyavaggavaṇṇanā samattā.

Kammādhiggahitassāti abhibhavanīyamānassa.

Moggallāna nibbānapañho paṭhamo.

Atharaso'ti phalaṃ kathitaṃ.

Dhammaraso'ti hetu.

Vimuttiraso'ti nibbānaṃ.

Aññaṃ ārādhetīti samattakārī paripuṇṇakārī aññaṃ arahattaphalaṃ ārādheti, attano santāne nipphādeti.

Savarapuraṃ anugata'nti manussajānapadapuraṃ anuppattaṃ.

Pātimokkhapihitapañho dutiyo.

Ucchijjatī'ti yaṃ yena kāraṇena bhikkhubhāvo ucchijjati.

Ubhato pakkhe'ti mātupitupakkhasaṅkhāte ubhatopakkhe.

Manussantarenā'ti manussasānattena. Channaṃ hi nānattaṃ ativiya nānattaṃ hoti. Vuttaṃ hetaṃ vedasathe-

"Vājī vā maraṇalohānaṃ kaṭṭhapāsāṇavāsasaṃ
Nārīpurisagoyānaṃ antaraṃ bahutantaranti"

Musāvādatarapañho tatiyo.

Nimesantarampati cakkhunimmisanakkhaṇampi.

Vāṇijo hathināgo ca sākaṭiko niyāmako
Hisakko uttarasetu bhikkhu ceva bodhisatto
Uttarasetu paṭipannako puggalo.
Ete anāgataṃ aṭṭha janā vilokiyā.
Vikkayānāgatamaggo tithaṃ tīramāyuthiraṃ
Anāgataṃ kulampi ca aṭṭhaṭṭhānā vilokiyā'ti

Kulavilokanapañho catutho.

[SL Page 407] [\x 407/]

Yathādhammo kāretabbotiāpattidhammo vinaye tiṭṭhati. Yathā tiṭṭhati, tathā so bhikkhu saṅghena kāretabbo, tathā bodhetabbo.

Attanipātanapañho pañcamo.

Nete mahārāja guṇā puggalassāti puggalassa ete guṇā ekādasādisaṅkhā na honti. Mettā bhāvanāya eva ete guṇā. Mettāvihāri puggalassa saṃvijjantī ti adhippāyo.

Yassāti yassa guṇassa hetu.

Antaradhānamūlanniti pakatisarīrassa antaradhāna-dibbabhesajjarukkhamūlaṃ.

Antaradhānassā'ti antaradhānakaraṇassa.

Yanti yena guṇena.

Mettaṃ samāpanto'ti appaṇāppattaṃ mettaṃ samāpanno.

Mettābhāvanā hitānampi ahitānampīti hitarahitānampi sattesu pharaṇakamettābhāvanā sabbakusalaguṇāvahā sabbaniravajjaguṇānisaṃsā'va hoti.

Sabbesanti sabbesu viññāṇabaddhesu sattesu mahānisaṃsā mettābhāvanā samapharaṇavasena paṇḍitehi saṃvihajitabbā.

Suvaṇṇasāmamettāvihārapañho chaṭṭho.

Naṭṭhāyiko'ti naṭṭhadhano.

Yadā devadatto sigālo ahosi khattiyadhammo, so yāvatā jambudīpe padesarājāno te sabbe anuyutte akāsi. Tadā bodhisatto vidhuro nāma paṇḍito ahosīti idaṃ dukanipāte sabbadāṭhajātakaṃ sadhāya vuttaṃ.

Yathā paṇihitanti yathā icchitaṃ, yathā ṭhapitaṃ vā.

Bodhisattādhikasamapañho sattamo.

Sapakkho'ti saparivāro.

Mittasama.no'ti attanā sahajāta-sahajanādhikehi mittehi samannāgato.

Āyūhako'ti dhanapuññānaṃ āyūhako.

[SL Page 408] [\x 408/]

Saṅgāhako'ti catuhi dānādisaṅgahavathūhi catuhi janasaṅgāhakehi saṅgāhako.

Sakhilo'ti madhukavacano hadayaṅgamakaṇṇasukhamaṭṭhavacano.

Hitesī upanissitānanti sattāna nissāya vasantānaṃ puggalānaṃ dhanayasapaññāsaṅkhātahitagavesanasīlo.

Dhanavā'ti thāvarajaṅgamasaṃhārimaaṅgasamaanugāmidhanasaṅtehi pañcadhanehi dhanavā.

Amarādevinimantanapañho aṭṭhamo.

Opatantī ti upagacchanti.

Arahantasabhāyanapañho navamo.

Okassā'ti ākaḍḍhivā pāgupameyyakassa. (?)

Sakyopamāharaṇapañho dasamo

Dasapañhapaṭimaṇḍitacatuthavaggavaṇṇanā samattā.

Dve athavase'ti dve ānisaṃse.

Byattasaṅketā'ti pākaṭasaṅketā

Sulabhadassanaṃ dassanakāmānanti sīlavantānaṃ dassanakāmānaṃ upāsakaupāsikānaṃ sulabhadassanaṃ sukhena labhitabbaṃ sīlavantadassanaṃ bhavissati.

Aniketapañho paṭhamo

Vantassa - pe - āturassā'ti vantassa vejjena vamāpetabbassa.

Virittassa adhoviracitassa.

Anuvāsitassa passāvamaggakattabbassaanuvāsakammassa, āturassa gilānapuggalassa.

Udarasaṃyatapañho dutiyo.

Bāhirānaṃ āgamānanti'ti piṭakattayato bāhirānaṃ.

Anuttarabhīsakkapañho tatiyo.

Maggiyanti gavesitabbaṃ.

Tassapakatanti tenaaparacakkavattinā pakataṃ.

Yoniyā janayivā'ti attano passācamaggadvārena janevā.

Anuppannamagguppādanapañho catutho.

[SL Page 409] [\x 409/]

Vājapeyyanti sappiādivathusaṅkhātaṃ vājaṃ pivanti ethāti vājapeyyo, taṃ

Rāgavasena visaññinā'ti rāgabalena pakatisñārahitena lomasakassapabodhisattena.

Ratto rāgavasenā'ti puttādisu ratto puttādīnaṃ maṅgalathāya rāgabalena pāṇaṃ hanti. Bhavatī ha-

"Ratto duṭṭho ca mūḷho ca mānī luddho tathā'laso
Rājā ca ghātakā aṭṭha nāgasenena desitā."

Onameyyā'ti pāṇaṃ ghāteyya.
Sasamuddapariyāyanti sasamuddaparikkhepaṃ.

Lomasakassapapañho pañcamo.
Jotipālachaddantapañho chaṭṭho.
Kassapabuddhakuṭikāovassanapañho sattamo.
Brāhmaṇarājapañho aṭṭhamo.
Gāthābhigītapañho navamo.
Nodhammadesanacittanamanapañho dasamo.
---------
Dasapañhapaṭimaṇḍitapañcamavaggavaṇṇanā.

Onojevā'ti udakaṃ pātevā

Nameācariyoathipañho paṭhamo.

Samupādikā'ti sāmaṃ uddhaṃpaṭhaviṃ pavattī'ti samupādikā. Udakassa upari samagamanaṃ nibbattīti atho.

Dvibuddhauppajjanapañho dutiyo
Mārabalanisūdane buddhe'ti mārabalanimmaddanasamathe buddhe.

Eko manopasādo budhasaraṇagamanacittuppādo.

Añjalipaṇāmo añjalipaṇamanamattena vadanākāro

Ussahate tārayitunti apāyadukkhavadhadukkhato tārayituṃ sakkoti.

Gotamīdinnavathapañho tatiyo.

[SL Page 410] [\x 410/]

Ārādhako hoti ñāyaṃ dhammaṃ kusalanti maggaphalanibbānasaṅkhātaṃ ñāyaṃ kusaladhammaṃ ārādhako samijjhanako hoti.

Pabbajjānirathapañho catutho.
Dukkarakiriyānirathakapañho pañcamo.

Idametha kāraṇanti manussānaṃ idaṃ niṭṭhāvacanaṃ etha ariyamaggaapāpuraṇapabbajane kāraṇaṃ hotī ti yojanā.

Sayanti sāsanassa attanā jinasāsanavibbhantaṃ puggalaṃ kiṃ sodhessati?

Nibbisesā'tisīlādiguṇavisesarahitā.

Akatapuññā'ti pubbajinasāsanesu pabbajjāpuññassa akaraṇena akatapuññā.

Avemūḷhā jinasāsane'ti 1 sīlādiguṇavemūḷhabhāvaṃ pāpuṇituṃ asamathā.

Hīnāyavattanadosapañho chaṭṭho.
Arahantakāyikadukkhavedanāpañho sattamo.
Pārājikaajjhānapañho aṭṭhamo.

Saṅghasamayaṃanupaviṭṭhatāyā'ti saṅghasamayaṃ paviṭṭhabhāvena.

Pabbajitagihīdussīlapañho navamo
Udakajīvapañho dasamo.
Dasapañhavantachaṭṭhavaggavaṇṇanā samattā.

Mahārajakkhā'ti paññāmaye akkhimhi mahantā rāgādirajā etesanti mahārajakkhā atha vā akkhaṃ yesaṃ atthiti akkhā. Mahantaṃ rāgādirajaṃ etesanti mahārājā. Mahārajā ca te akkhā cā ta mahārajakkhā. Mahārajā e mahārajakkhā'ti pi vattuṃ vaṭṭati yeva. Imasmiṃ pacchimavikappe akkhasaddo niratho.

Nippapañcapañho paṭhamo.

Visamakoṭṭhassā'ti visamaantassa.
Dubbalagahaṇassā'ti appadubbalantaradehissa.

Gihīarahantapañho dutiyo.
---------------------------------------
1. Milidapañhe na dissati.

[SL Page 411] [\x 411/]

Maggo pi tassamahiyā anaññāto'ti mahiyā maggo tassa addhikassa arahato anaññāto.

Arahantasatisammosapañho tatiyo'
Tīṇinathipañho catutho.

Nathidhammanti avijahanasabhāvaṃ.
Athidhammanti vijahanasabhāvaṃ.

Akammajapañho pañcamo

Bījajātānī'ti bījavāsiyo.

Kammajapañho chaṭṭho.
Yakkhakuṇapapañho sattamo.
Anāgatesupaññattisikkhāpañho navamo. 1
Suriyatapanapañho dasamo
Dasapañhavantasattamavaggavaṇṇanā samattā.

Punadeva latāya badhivā adāsī'ti idaṃjātake na pākaṭaṃ. Rañño paramparāgatavacanaṃ gahevā vuttaṃ siyā. Api ca bodhisatto attano santikaṃ āgate badhanā amuñcivā ajjhupekkhito punadeva latāya badhivā adāsi viya saññāya vuttaṃ siyā.

Rūḷarūḷassa pharusātipharusassa bhīmabhīmassa jūjakassa brāhmaṇassa savaṇe vattamāno.

Dārakedārakadvaye bodhisattassa adassanaṃ gamite sati so bodhisatto satadhā vā sahassadhā vā sokavasena.

Hadayaṃ na eli na phalesi idaṃ sattamaṃ dukkarato dukkarataraṃ ahosī ti yojanā.

Vessantaraputtadāradānapañho paṭhamo.
Dukkarakāripañho dutiyo.

Lokiyaṃ bhante nāgasena lokuttarena viññāpitanti lokikaṃ athajātaṃ viya-pe-tayā lokuttarena athajātena viññāpitaṃ.

Pāpabalapañho tatiyo.
Petapāpuṇanakapuññapañho catutho.
---------------------------------------
1. Aṭṭhamapañhassa nāmaṃ na dissate.

[SL Page 412] [\x 412/]

Dibbo atho'ti dibbasadiso ca ekantadibbo ca atho.

Middhasamāpanno'ti bhavaṅgavasena niddaṃ āpanno.

Kapimiddhapareto'ti kapiniddāya samannāgato.

Yo kāyassa onāho'ti nāmakāyassa ca rūpakāyassa ca badhanākāro.

Patiyonāho'ti kammaṃ kātuṃ asamathatāvasena samantato badhanākāro.

Yo mahārāja kapiniddāpareto vokiṇṇatā jāgaratī'ti yā kapiniddāya piḷitassa puggalassa niddā vokiṇṇakaṃ jāgaraṃ gatiyā niddāmissakajāgarapavattanaṃ.

Supinapañho pañcamo.
Akāraṇamaraṇapañho chaṭṭho.
Parinibbutapāṭihāriyapañho sattamo.
Ūnasattavassapañho aṭṭhamo.
Sukhadukkhamissanibbānapaho navamo

Sabhāvato nathi'ti kiñci opammanidassanamattaṃ sabhāvato sarūpato nathi. Guṇato pana anupalitto dviguṇato kiñci opammanidassanamattaṃ sakkā tuyhaṃ upadassayituṃ pakāsetuṃ.

Padumaṃ udakaṃ neva agadaṃ sāgaro tathā
Bhojanaṃ ākāsa - maṇiratanavadanaṃ
Sappimaṇḍo giri vathū dasūpamā
Ekadviticattāri pañcakadasakā tīṇi.
Puna tīṇi puna tīṇi pañca guṇā paṇḍitehi vijāniyā

Tatha padumassa udake anupalittabhāvo eko guṇo nibbānaṃ anuppaviṭṭho.

Udakassa sītalatā pipāsāvinayatā'ti dve guṇā.

Agadassa paṭisaraṇatā rogaantakaraṇatā amatatā'ti tayo guṇā.

Samuddassa kuṇapasuññatā savantīhi apūraṇatā mahantabhūtāvāsatā aparimitavicittapupphasaṃkusumitatā'ticattāro guṇā
---------------------------------------

[SL Page 413] [\x 413/]

Bhojanassa āyudhāraṇatā balavaḍḍhanatā vaṇṇajananatā darathavūpasamanatā jigacchādubbalyapaṭivinodanatā'ti pañcaguṇā. Ākāsassa ajāyanatā ajīraṇatā amīyanatā acavanatā anuppajjanatā duppasahatā acoraharaṇatā anissitatā vihagagamanatā nirāvaraṇatā anantatā'ti dasa guṇā.

Maṇiratanassa kāmadadatā hāsakāraṇatā ujjotathakaraṇatā'ti tayo guṇā.

Lohitacadanassa dullabhatā asamagadhatā sujanappasathatā ti tayo guṇā.

Sappimaṇḍassa vaṇṇasampannatā gadhasampannatā rasasampannatā'ti tayo guṇā.

Girisikharassa accuggatatā acalatā durabhirohatā bījārūhaṇatā anunayapaṭighavippamuttatā'tī pañcaguṇā nabbānaṃ anuppaviṭṭhā'ti.

Nibbānānuppaviṭṭhaguṇapañho dasamo.

Ethevākirā'ti etha eva tayā sikkhite nibbāne ākirāhī'ti abhikarohi vā ayameva vā pāṭho.

Anītito'ti anītibhāvato nibbānaṃ daṭṭhabbaṃ. Sesesu'pi eseva nayo.

Kuhīyatī'ta vimbhayacitto hoti.

Nibbānasacchikaraṇapañho dvādasamo
Dvādasapañhavantaaṭṭhamavaggavaṇṇanā samattā.
Meṇḍakapañhe aṭhamavaggavaṇṇanā samattā.

Anumānapañho.

Kammamūlaṃ gahevānā'ti pubbabuddhānaṃsantike katakusalamūlaṃ gahevā.

Tato muccatha vimuttiyā'ti tato tena ārammaṇakiṇanena dasa saññābhāvanānuyogena vimuttiyā samucchedavimuttiyā vaṭṭadukkhato muccatha.

Anivāyantī'ti 1 appaṭivātā huvā vāyanti.

Saraṇasīlanti saraṇagamanaṃ gahevā gahetabbaṃ pañcasīlaṃ.
---------------------------------------
1. Apativāyantī'ti [PTS.]

[SL Page 414] [\x 414/]

Pañcuddesapariyāpannanti nidānuddesa - parājikuddesa - saṅghādisesuddesa - aniyatuddesa saṅkhātaṃ pañcuddesapariyāpannaṃ.

Pātimokkhasaṃvarasīlanti sattavīsādhikadvisatapātimokkhasaṃvarasīlaṃ.

Upādāyupādāya vimuttānanti taṇhādiṭṭhisaṅkhātaupaye upādāyupādāya vimuttānaṃ sotāpannasakadāgāmianāgāmīnaṃ

Gehajano'ti dāsakammakarādiko gehe ṭhitajano.

Tathā buddhaṃ sokanudaṃ - pe - umma disvā sadevake'ti etha tathā eva ummiṃ disvā mahantaṃ dhammaummiṃ ñāṇacakkhunā disvā buddhaṃ sokanudaṃ anumānena anumānañāṇena kātabbaṃ ñātabbaṃ. Sadevakeloke yathā dhammo ummivipphāro tathā sadevake lokebuddho aggo bhavissatī'ti anumānena ñātabbanti yojanā.

Migarājassā'ti catuppādānaṃ mahantabhāvena migarājassa hathino.

Padanti dhammapadaṃ.

Dhammarājena gajjitanti buddhasīhanādavacanaṃ dhammarājena kathitaṃ.

Anumānena ñātabbaṃ buddho ca mahanto buddhasīhanādo ca mahanto'ti viññātabbaṃ.

Laggaṃ disvā bhusaṃ paṅkaṃ kalaladdaṃ gataṃ mahinti laggaṃ laggāpanasamathaṃ mahantaṃ paṅkañca disvā kalaladāyakaṃ udakañca gataṃ mahiṃ mahiyā gataṃ paviṭṭhaṃ disvā paṇḍitā mahāvārikkhadho gato pavatto'ti anumānena jānanti.

Jananti sādhujanasamuhaṃ.

Rajapaṅkasamohitanti rāgādirajasaṅkhātapaṅkehi ajjhothaṭaṃ pariyonaddhaṃ.

Vahitaṃ dhammanaddhiyā'ti pariyattipaṭipattidhammanaddhiyā vahitaṃ.

Vissaṭṭhaṃ dhammasāgare'ti nibbānasaṅkhāte mahāsamudde dhammanaddhiyā vissaṭṭhaṃ vissajjitaṃ pavesitaṃ.

Dhammāmatagataṃ dhammāmate pavattaṃ sadevakaṃ sabrahmakaṃ iṃ mahiṃ mahiyā ṭhitaṃ imaṃ sādhujanasamūhaṃ.
Disvā ñāṇacakkhunā passivā.
---------------------------------------
1. Upādāyupādāya

[SL Page 415] [\x 415/]

Dhammakkhadho mahā'gato'ti sammāsambuddhacaraṇasaṅkhāto caturāsītiyā dhammakkhadhasahassānaṃ desitattā mahādhammakkhadhoāgato pavatto'ti anumānañāṇena ñātabbanti yojanā.

Anumānapañho ekādasamo.
(Dhutaṅgakathā)

Katamena te pariyāyena anuyogaṃ te dammi'ti anuyogaṃ vaṃ pucchi ahaṃ byākarissāmi.Anuyogavacanaṃ te tava katamena kāraṇena dammi.

Vamevetaṃ brūhī ti rājavacanaṃ bhante nāgasena vameva pariyāyaṃ brūhi.

Tenahī'ti tasmā tava sotukāmatāya satena vā-pe-koṭisatasahassena vā pariyāyaṃ te kathayissāmī ti yojanā.

Yā kāci kathā'ti sambadho.
Idhā'ti imasmiṃ dhutaṅgavaraguṇe.
Abhivuṭṭhanti vassodakenaabhivuṭṭhaṃ
Sampādake satī ti paṭipādake puggale sati.

Mayhaṃ puṭṭho'ti imasmiṃ dhūtaṅgavaraguṇe paribyattatāya chekatāya pākaṭāya buddhiyā yuttakāraṇaparidīpanaṃ samosarissatīti.

Vijaṭitakilesajālavathū'ti taṃ kilena samuhapañcakkhadhavathu.

Bhinnabhaggasaṅkuṭitasañchannagatinivāraṇo'ti arahattamaggaphalena bhinnabhaggasaṅkuṭitasañchinnagatinivāraṇo.

Abhinītavāso'ti abhipuññakāmehi abhipathitavāso abhinītairiyāpathavāso vā.

Vimuttijjhāyitatto'ti arahattaphalajjhānasampayuttacitto acaladaḷhabhīruttāṇaṭṭhānaṃ ārammaṇakaraṇavasena upagato.

Dhūtaṅgapañhakathāsaṅkhātayogikathā samattā.
Caturāsītipañhapaṭimaṇḍitameṇḍakapañhavaṇṇanā samattā.

Milidapañhameṇḍakapañhesu sabbe pañhā sampiṇḍitā pañcasattādhikasatapañhā honti. Aṅgagahaṇakathāya pana nādhikasatamātikāsu sattasaṭṭhimātikā niddesavasenaavissajjitā. Sesā ' rañño cattāri aṅgāni gahetabbānī'ti ādikā ekūnacattāḷīsa mātikā niddesavasena avissajjitā yatha pothakesu dissanti tato gahetabbā yevā'ti.

[SL Page 416] [\x 416/]

Catasso dhammadesanāyo; dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanā, puggalādhiṭṭhānā puggaladesanā'ti. Tāsu purimā tisso dhammadesanā idha gathe labbhanti, catutho na labbhati.

Aparā'pi cuddasavidhā desanā: athasadassana-guṇaparidīpana-niggaha-sampahaṃsanacariyāvodānanidassana -pucchāvisajjana- anusāsana - puggalavisodhanaajjhāsayaparipūraṇapaveṇi sadassana - parappavādamaddanaupanissayapaccayanidassanatuṭṭhā-kārasadassanadhammasabhā- vaguṇādi -nidassanākāradesanā'ti.

Tatha

Paccayākāradesanā'ti paccayākārasuttanta-satipaṭṭhāna-sammappa-dhāna-iddhipāda-idriyabala- bojjhaṅgādisuttantasambadhā.

(Athasadassanā) paccayākārapaccayathaparamathaṃ desentī pavattā dhammadesanā athasadassanā nāma.

(Guṇaparidīpanī). Susīma-gosāla-gosiṅgasampasādana-pāsādika-dasabala-gotamaka-ma- hāsīhanādādisuttantasambadha attaguṇaparaguṇa-sāsanaguṇaparidīpanī guṇaparidīpanī nāma.

(Niggahadesanā) sakalavinayapiṭakaṃ ādiṃ kavā yā kāci kilesapāpapuggalaniggahadesanā esā niggahadesanā nāma.

(Sampahaṃsanā) bhayabhīrukānaṃ puggalānaṃ bhayapaṭisedhanathāya upathambhajanana-maggānisaṃsa-sīlathomanādikā desanā sampahaṃ-sanā nāma.

(Cariyāvodānanidassanā) sakalajātakaṃ acchiyasuttaṃ ādiṃ kavā dvedhāvitakkabodhirājakumārasuttādisambadhādesanā cariyāvodānanidassanā nāma.

(Pucchāvissajjanā) aṭṭhahi parisāhi pucchitānaṃ pañhānaṃ vissajjanāpaṭisaṃyuttā sakalasagāthavaggamādiṃ kavā vammikasutta-parāyaṇasuttādikā desanā pucchāvissajjanā nāma.

(Anusāsanā). Ariyavaṃsa-puññābhisada-dhutaṅgānusāsana-vattānusāsana-sambadhā desanā anusāsanā nāma.

(Puggalavisodhanā) bhayasadassanadesanāpaṭisaṃyuttā devadūtaaggikkhadhopamādisuttasambadhāpuggalānaṃ sīlavattādivisodhanathāya vuttā puggalavisodhanā nāma.

[SL Page 417] [\x 417/]

(Ajjhāsayaparipūraṇā). Tavaṭakanāḷaka-paṭipadā-dhammadāyādasuttādikā puggalānaṃ samathavipassanāparipūraṇathāya kathitā ajjhāsayaparipūraṇā nāma.

(Pavenisadassanakathā). Buddhavaṃsa-mahāpadānasuttākārā attano ca paresaṃ ca abhinīhāramārabbha parinibbānapariyosānā pavenisadassanakathā nāma.

(Parappavādamaddanā). Cariyāpiṭakamādiṃ kavā mahāsīhanāda-cūllasīhanāda - dhānābhiññāsaṃvaṇṇanā - paṭibaddhā desanā parappavādamaddanā nāma.

(Upanissayapaccayanidassanā). Yathūpanissayā dissamānā dissamānakāyena desanā itivuttakamādiṃ katvā dhaniyasutta-aruṇavatiyasutta-nadanapariyāyasuttādippabhedāupanissāya-- paccayanidassanā nāma.

(Tuṭṭhākārasadassanā). Sakalaudāna-sampasādaniya-saṅgītisuttādikā desanā tuṭṭhākārasadassanā nāma.

(Dhammasabhāvaguṇanidassanā) khadhadhāvāyatanidriyasaccapaṭicca samuppādamaggaphalādayo dhammā vibhattā taṃ tatha sabhāgavisabhāgaparidīpikā abhidhammadesanā ca lakkhaṇaparidīpikā ye caññe dhammā salakkhaṇadhāraṇakā attano sabhāvavasena vuttā esā dhammasabhāvaguṇanidassanā nāma.

Imehi cuddasavidhehi lokagganāyakā dhammaṃ desenti tesañca sāvakā'ti.

Tesu pacchāvisajjanā desanā idha pākaṭā. Sesā yathārahaṃ idha gahetabbā yevāti.

(Sāpatattikathā). Duvidhākathā imasmiṃ milidapañhappakaraṇehonti sāpattikathā ca anāpatattikathā ca. Tatha yaṃ therena bhagavato vacanaṃ rañño saññāpanathaṃ ābhataṃ taṃsāpattikathā nāma.

(Anāpattikathā). Yā therena sakapaṭibhānena vuttā sā anāpattikathā nāma.

Vuttaṃ hetaṃ padasodhammasikkhāpadassa aṭṭhakathāyaṃ-

'Meṇḍakamilidapañhesu therassa sakapaṭibhānena anāpatti. Yampanarañño sañañāpanathaṃ āharavā vuttaṃ tatha āpattī'ti

[SL Page 418] [\x 418/]

(Dve kathā) puna dve kathā idha honti sammutikathā ca paramathakathā ca.

(Sammutikathā). Tatha sammutikathā nāma 'bhante nāgasena vedagu upalabbhatī'ti ādikā.

Paramathakathā nāma 'yo uppajjati so eva so'ti ādikātenāha:

Duve saccāni akkhāsi sambuddho vadataṃ varo
Sammutiṃ paramathañca tatiyaṃ nūpalabbhatī'ti

Yampubbe vuttaṃ anumānakathā upamākathā'ti, tāsu upamākathāya visuṃ koṭṭhāsabhāvo nathi. Milidapañhameṇḍakapañhānaṃ antarantarā ṭhitā hoti. Anumānakathā pana visuṃ koṭṭhāsabhāvena hotī ti.

Vicaretha anuṃ parame parame 1
Sujanassa sukhaṃ nayane nayane
Kaṭu hoti padhānarato narato
Idha yo pana sāramate ramate.

Pakiṇṇakavacanavaṇṇanā samattā.

Jātakuddharaṇaṃ.

Jātakuddharaṇaṃ pana evaṃ veditabbaṃ. Meṇḍakapañhatatiyavagge pañca pañca pañhā.

"Acetanaṃ brāhmaṇa asuṇantaṃ-pe-pucchasi taṃ kissa hetu"ti idaṃcatukkanipāte āgataṃpalāsajātakaṃ sadhāya vuttaṃ. Katamaṃ taṃ jātakanti?

'Acetanaṃ brāhmaṇā'ti idaṃ sathā parinibbānamañce nipanno ānadatheraṃ ārabbha kathesi.

"So pāyasmā......Rukkhadevatā panā ahamevā"ti.

Palāsajātakaṃ samattaṃ 2.

"Iti phadanarukkhā'pi tā devatā-pe-bhāradvāja suṇohi me"ti āgataṃ. Idañca terasanipātephadanajātakaṃ sadhāya vuttaṃ. Katamaṃ taṃ jātakanti?

"Kuṭhārihatho puriso'ti idaṃ sathā rohiṇīnadītīre viharanto ñātakānaṃ kalahaṃ ārabbha kathesi 3......Vanasaṇḍe devatā ahanti"
---------------------------------------
1. Vivare anuṃ paramaparame. [PSS. 2.] Jātakaṭṭhakathā (jātakaṅka 308)
3. Jātakaṅka 475.

[SL Page 419] [\x 419/]

Phadanajātakaṃ dutiyaṃ terasanipātaṃ.

Meṇḍakapañhacatuthavagge devadattabodhisattādhikasampañhe bāvīsatijātakāni āgatānī'ti.

"Bhante nāgasena, tumhe bhaṇatha: devadattoekantakaṇho ekantakaṇhehi dhammehi samannagato, bodhisatto ekantasukkehi dhammehi samannagato'ti. Puna ca devadatto bhave bhave yasena ca pakkhena ca bodhisattena samasamo hoti kadāci adhikataro vā yadā devadatto nagare bārāṇasiyaṃ brahmadattassa rañño purohitaputto ahosi, tadā bodhisatto chavakacaṇḍālo vijjādharo, vijjaṃ parijapivā akāle ambaphalāni nibbattesi. Etha tāva bodhisatto devadattena jātiyā nihīno yasasā ca nihīno - pe - puna ca paraṃ yadā devadatto tāpo nāma rājā ahosi tadābodhisatto tassa putto dhammapālo nāma ahosi tadā so rājā sakaputtassa hathapāde sīsañca chidāpesi. Tatha tāva devadatto yeva uttaro adhikataro. Ajjetarahi ubho'pi sakyakule jāyisu. Bodhisatto buddho ahosi sabbaññu lokanāyako. Devadatto atidevassa sāsane pabbajivā iddhiṃ nibbattevā buddhālayaṃ akāsi. Kinnu kho bhante nāgasena yaṃ mayā bhaṇitaṃ taṃ sabbaṃ tathaṃ udāhu vitathanti?" Ayampana milidaraññā yāni bāvīsatijātakāni nissāya pucchito hoti tāni mayā uddharivā idha kathetabbāni.

Tatha ca, 'yadā ca devadatto nagare bārāṇasiyaṃ brahmadattassa rañño purohitaputto ahosi tadā bodhisatto chavakacaṇḍālo ahosi vijjādharo vijjaṃ parijapivā akāle ambaphalāni nibbattesi. Etha tāva bodhisatto devadattato jātiyā nihīno yasasā ca nihīno." Idampana vacanaṃ jetavanārāme viharantena sathārā terasanipāte devadattamārabbha kathitaṃ ambajātakaṃ sadhāya vuttaṃ hoti. Devadatto hi "ahaṃ buddho bhavissāmi-pe-caṇḍālaputto ahamevā"ti. 1

Evametaṃ milidaraññā imaṃ ambajātakaṃ sadhāya kathitaṃ hotī ti idaṃ rañño ābhataṃ paṭhamaṃ jātakaṃ.

"Puna ca paraṃ yadā devadatto rājā ahosi mahīpati sabbakāmasamaṅgī tadā bodhisatto tassūpabhogo ahosi hathināgo sabbalakkhaṇasampanno tassa cārugativilāsaṃ asahamāno rājā vadhaṃ icchanto hathācariyaṃ evamavova: "asikkhito te ācariya
---------------------------------------
1. Jātaka 474

[SL Page 420] [\x 420/]

Hathināgo tassa ākāsagamanaṃ nāma kāraṇaṃ hotī"ti tathapa tāca bodhisatto devadattato jātiyā nīhīno, lāmako tiracchānagato" ti. Idampana vacanaṃ milidaraññā veḷuvane viharantena sathārā ekakanipāte devadattamārabbhakathitaṃ dummedhajātakaṃ sadhāya vuttaṃ hoti dhammasabhāyaṃ bhikkhu 'āvuso devadatto pe-hathi pana ahamevā"ti 1 evametaṃ milidarañño imaṃ dummedhajātakaṃ sadhāya kathitaṃ hotī ti. Dutiyaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto manusso ahosi. Pavane naṭṭhāyiko tadā bodhisatto mahāpaṭhavi nāma makkaṭo ahosi. Ethapi tāva dissati viseso manussassa ca tiracchānagatassa ca. Ethapi tāva bodhisatto devadattato jātiyā nihīno'ti imaṃ pana vacanaṃ milidaraññā veḷuvane viharantena sathārā tiṃsanipāte devadattassa silāpavijjhanamārabbha kathitaṃ mahākapijātakaṃ sadhāya vuttaṃ hoti: "tena hi dhanuggahe payojevā-pe-kapirājā ahamevā"ti 2 evametaṃ milidaraññā imaṃmahākapijātakaṃ sadhāya vuttaṃ hotī ti. Tatiyaṃ jātakaṃ.

"Pūna ca paraṃ yadā devadatto manusso hoti soṇuttaro nāma nesādo balavā balavataro nāgabalo tadābodhisatto chaddanto nāma nāgarājā ahosi. Tadā luddako taṃ hathināgaṃ ghātesi. Tathapi tāva devadatto adhikataro"ti idaṃ vacanaṃ milidaraññā jetavane mahāvihāre vihārantena sathārā tiṃsanipāte ekaṃ daharabhikkhuniṃ ārabbha kathitaṃ chaddantajātakaṃ sadhāya vuttaṃ hoti tatha bhagavatā vithārato desitaṃ chaddantajātakaṃ taṃ mayā idha saṅkhepato uddharivā kathetabbameva. "Sā kira sāvathiyaṃ-pe-sā pana bhikkhuṇī pacchā vipassivā arahattaṃ pattā"ti. Evametaṃ milidaraññā imaṃ chaddantajātakaṃ sadhāya vuttaṃ hoti. Catuthājātakaṃ.

Puna ca paraṃ yadā devadatto manusso ahosi vanacarako aniketavāsī tadā bodhisatto sakuṇo ahosi tittiro mantajjhāyī. Tadā so vanacarako taṃ sakuṇaṃ ghātesi. Tathapi tāva devadatto jātiyā adhikataro"ti idampana vacanaṃ milidaraññā gijjhakūṭe viharantena sathārā navakanipāte devadattassa vadhāya parisakkanaṃ ārabbha kathitaṃ daddarajātakaṃ (tittirajātakaṃ) sadhāya vuttaṃ hoti. "Tasmiṃ samaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ-pe-tittirapaṇḍito pana ahamevā"ti. 3 Evametaṃ milidaraññā imaṃ daddarajātakaṃ sadhāya kathitaṃ hotī ti. Pañcamajātakaṃ.
---------------------------------------
1. Jātaka 122 2. Jātaka 158 3. Jātaka. 438.

[SL Page 421] [\x 421/]

"Puna ca paraṃ yadā devadatto kalābu 1 nāma bārāṇasirājā ahosi tadā bodhisatto tāpaso ahosi khantivādī. Tadā so rājā tassatāpasassa kuddho hathapāde vaṃsakalīre 2 viya chedāpesi. Tatha pi tāva devadatto yeva adhikataro jātiyā ca yasena cā"ti idampana vacanaṃ milidaraññā jecavane viharantena sathārā catukkanipāte ekaṃ kodhanabhikkhuṃ ārabbha kathitaṃ khantivādijātakaṃ sadhāya vuttaṃ hoti. "Sathā pana taṃ bhikkhuṃ kasmāvaṃ-pe-khantivāditāpasopana ahamevā"ti evametaṃ milidaraññā imaṃ khantivādijātakaṃ sadhāya vuttaṃ hotī ti. Paṭṭhajātakaṃ.

Puna ca paraṃ yadā devadatto ahosi vanacaro tadābodhisatto nadiyo nāma vānarido ahosi. Tadā pi so vanacaro taṃ vānaridaṃ ghātesi saddhiṃ mātarā katiṭṭhabhātikena pi. Tatha pi tāva devadattoyevaadhikataro jātiyā"ti idaṃ pana vacanaṃ milidaraññā veḷuvane viharantenasathārā dukanipāte devadattaṃ ārabbha kathitaṃ cullanadiyajātakaṃ sadhāya vuttaṃ hoti. "Ekadivasaṃ hi bhikkhū dhammasahāyaṃ -pe-supaṇṇarājā pana ahamevā"ti evametaṃ milidaraññā imaṃ paṇḍarajātakaṃ sadhāya paratoghosavasena bodhisatto paṇḍarako nāma nāgarāja ahosī"ti kathitaṃ hoti tathāhi imasmiṃ jātake bodhisatto supaṇṇarājā yevā'ti 4. Aṭṭhamaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto manusso ahosipavane jaṭilako tadā bodhisatto tacchako nāma mahāsūkaro ahosi. Tatha pi tāva devadatto yeva jātiyā adhikataro"ti idampana vacanaṃ milidaraññā jetavane viharantena sathārā pakiṇṇakanipāte dve mahallake there ārabbha kathitaṃ tacchakasūkarajātakaṃ sadhāya vuttaṃ hoti. "Mahākosalo pana bimbisārassa dhitaraṃ dento-pe-rukkhadevatā pana ahamevā"ti 5.
---------------------------------------
1. Kālāmi nā. [PTS. 2.] Vaṃsakasire. [PTS. 3.] Jātaka. 222 4.Jātaka. 518.
5. Jātaka. 492.

[SL Page 422] [\x 422/]

Evametaṃ milidaraññā imaṃ tacchakasūkarajātakaṃ sadhāya paratoghosavasena bodhisatto mahātacchakasūkaro nāma ahosi ti kathitaṃ tathā hi imasmiṃ jātake bodhisatto rukkhadevatā yeva ahosī ti. Navamaṃ jātakaṃ.

Puna ca paraṃ yadādevadatto cetiyesu suraparicaro nāma rājā ahosi upari purisamatte gaganevehāsaṅgamo, tadā bodhisatto kapilo nāma brāhmaṇo ahosi. Tatha pi tāva devadattassa paṭhavippavesamārabbha kathitaṃ cetiyajātakaṃ sadhāya vuttaṃ hoti. "Tasmiṃ hi divase bhikkhū dhammasahāyaṃ. Pe-kapila-brāhmaṇo pana ahamevā"ti evañcetaṃ milidaraññā idaṃcetiyajātakaṃ sadhāya vuttaṃ hotī ti. Dasamaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto manusso ahosi sāmo nāma, tadā bodhisatto rūrunāma migarājā ahosi. Tatha pi tāva devadatto yeva jātiyā adhikataro'ti idampana vacanaṃ milidaraññā jetavane viharantena sathārā terasakanipāte devadattamārabbhakathitaṃ rūrūmagarājajātakaṃ sadhāya vuttaṃ hoti. So kira bhikkhūhi 'bahupakāro āvuso-perūrumigo pana ahamevā"ti. Evametaṃ milidaraññā imaṃrūrumigajātakaṃ sadhāya vuttaṃ hotī'ti ekādasamaṃ jātakaṃ.

"Puna ca paraṃ yadā devadatto manusso ahosi luddako pavanacaro, tadā bodhisatto hathināgo ahosi so luddako tassa hathināgassa sattakkhattuṃ dante chidivā hari tatha pi tāva devadatto yeva yoniyā adhikataro'ti idampana vacanaṃ milidaraññā jetavane viharantena sathārā ekakanipāte devadattamārabbha kathitaṃ sīlavanāgarājajātakaṃ sadhāya vuttaṃ hoti. Dhammasabhāyaṃ hi bhikkhū 'āvuso devadatto pe-sīlavanāgarājā pana ahamevāti. 1

Evametaṃ milidaraññā imaṃ sīlavanāgarājajātakaṃ sadhāya vuttaṃ hotī'ti dvādasamaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto sigālo 2 ahosi khattiyadhammo, so yāvatā jambudīpe padesarājāno te sabbe anuyutte akāsi, tadā bodhisatto vidhuro nāma paṇḍito ahosi tatha pi tāva devadatto yeva yasena adhikataro'ti idampana
---------------------------------------
1. Jātaka 72 2. Siṅgālo [PTS.]

[SL Page 423] [\x 423/]

Vacanaṃ milidaraññā veḷuvane viharantena sathārā dukanipāte devadattamārabbha kathitaṃ sabbadāṭhajātakaṃ sadhāya vuttaṃ hoti. "Devadatto ajātasattuṃ pasādevā -pe-purohito pana ahamevā"ti. 1

Evametaṃ milidaraññā imaṃ sabbadāṭhika jātakaṃ sadhāya vuttaṃ paratoghosavasena "so yāvatā jambudīpe padesarājāno, te sabbe anuyutte akāsī"ti vuttaṃ tadā hi sona sabbe rājāno anuyutte akāsī'ti. Terasamaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto sathināgo huvā laṭukikāya sakuṇikāya puttakeghātesi, tadā bodhisatto'pi hathināgo ahosi yuthapati tatha tāva ubho'pi samasamā ahesunti' idampana vacanaṃ milidaraññā veḷuvane viharantena sathārā pañcakanipāte devadattamārarabbha kathitaṃ laṭukikajātakaṃ sadhāyavuttaṃ hotī'ti cuddasamaṃ jātakaṃ.

Puna ca paraṃ "yadā devadatto yakkho ahosi adhammo nāma, tadā bodhisatto pi yakkho ahosi dhammo nāma. Tatha pi tāva ubho pi samasamā ahesunti" idaṃ pana vacanaṃ milidaraññā jetavane viharantena sathārā ekādasakanipāte devadattassa paṭhavippavesamārabbha kathitaṃ dhammadevaputta jātakaṃ sadhāya vuttaṃ hoti. "Tadā bhikkhu dhammisabhāyaṃ.......Dhammadevaputto pana ahameva sammāsambuddho"ti 2. Evametaṃ milidarañño imaṃ dhammadevaputtajātakaṃ sadhāya vuttaṃ hotī ti paṇṇarasamaṃ jātakaṃ.
Puna ca paraṃ yadā devadatto nāviko ahosi, pañcannaṃ kulasatānaṃ issaro, tadā bodhisatto pi nāviko ahosi pañcannaṃ kulasatānaṃ issaro tatha pi tāva ubho pi samasamā'ca ahesunti" idampana milidaraññā jetavane viharantena sathārā dvādasakanipāte devadattassa pañcakulasatāni gahevā niraye paviṭṭhabhāvamārabbha kathitaṃ samuddavāṇijajātakaṃ sadhāya vuttaṃ hoti. "So hi aggasāvakesu parisaṃ gahevā.......Sopaṇḍitavaḍaḍhakī nāma ahamevā"ti. Evametaṃ milidararañañā imaṃ samuddavāṇijajātakaṃ sadhāya vuttaṃ hotī'ti. Soḷasamaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto sathavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro, tadā bodhisatto pi sathavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro. Tatha pi tāva ubho pi samasamā
---------------------------------------
1. Jātaka 241. 2. Jātaka 457

[SL Page 424] [\x 424/]

Ahesunti" idampanavacanaṃ milidaraññā jetavane viharantena sathārā ekakanipāte anāthapiṇḍikassasahāyake tithayasāvake ārabbha kathitaṃ apaṇṇaka jātakaṃ sadhāya vuttaṃ hotī'ti. Sattarasamaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto sākho nāma migarājā ahosi, tadā bodhisatto pi nigrodho nāma migarājā ahosi. Tatha pi tāva ubho pi samasamā ahesunti" idampana vacanaṃ milidaraññā jetavane viharantena sathārā ekakanipāte kumārakassapamātaraṃ bhikkhuṇiṃ ārabbha kathitaṃ nigrodhamigajātakaṃ sadhāya vuttaṃ hoti sā kira rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi......Nigrodhamigarājā pana ahamevā"ti 1 eva metaṃ milidaraññā imaṃ nigrodhamigarājajātakaṃ sadhāya vuttaṃ hotī'ti. Aṭṭhārasamaṃ jātakaṃ.

Puna ca paraṃ yadā devadatto sākho nāma senāpati ahosi, tadā bodhisatto nigrodho nāma rājā ahosi. Tatha pi tāva ubho pi samasamā ahesunti" idampana vacanaṃ milidaraññā veḷuvane viharantena sathārā dasakanipāte devadattāmārabbha kathitaṃ nigrodhajātakaṃ sadhāya vuttaṃ hoti. "Ekadivasaṃ hi bhikkhū........Nigrodhajātakaṃ sadhāya vuttaṃ hotī'ti. Ekunavisatimaṃ jātakaṃ.

Puna ca paraṃ sadā devadatto khaṇḍahālo nāma brāhmaṇo ahosi, tadā bodhisatto cado nāma rājakumāro ahosi. Tathāpi tāva anena khaṇḍahālo adhikataro'ti" idampana vacanaṃ milidaraññā gijjhakūṭe viharantena sathārā dasajātakedevadattamārabbha kathitaṃ cadakumārajātakaṃ sadhāya vuttaṃ taṃ saṅkhepano dassayissāma. "Tassa vathu saṅghabhedakkhadhake āgatameva.......Cadakumāro pana ahamovā"tī 3 evametaṃ milidaraññā imaṃ vadakumārajātakaṃ sadhāya vuttanti vīsatimajātakaṃ.

Puna ca paraṃ yadā devadatto brahmadatto nāma rāja ahosi, tadā bodhisatto tassa putto mahāpadumo nāma kumāro ahosi, tadā sorājā sakaputtaṃ corappapāte khipāpesi. Yato kutoci pitā puttānaṃ adhikataro ahosi visiṭṭho, tatha pi tāva devadattoyeva adhikataro'ti idampana evanaṃ milidaraññā
---------------------------------------
1. Jātaka. 12. 2. Jātaka 445 3. Jātaka 542.

[SL Page 425] [\x 425/]

Jetavane viharantena sathārā dvādasakanipāte ciñcaṃ māṇavikamārabbha kathitaṃ mahāpadumajātakaṃ sadhāya vuttaṃ. "Paṭhamabodhiyaṃ hi dasabalassa.........Ahaṃ tadā rājaputto, evaṃ dhāretha jātakanti, evametaṃ milidaraññā imaṃ mahāpadumajātakaṃ sadhāya puttanti ekavīsatimajātakaṃ.

Puna ca paraṃ yadā devadatto mahāpatāpo nāma rājā ahosi, tadā bodhisatto tassa putto dhammapālo nāma kumāro ahosi, tadā so rājā sakaputtassa hathapāde sīsañca chedāpesi. Tatha pi tāva devadatto yeca uttaro adhikataro"ti idampana vacanaṃ milidaraññā veḷuvane viharantena sathārā pañcakanipāte devadattassavadhaparisakkanamārabbha kathitaṃ culladhammapālajātakaṃ sadhāya vuttaṃ hoti. "Athekadivasaṃ bhikkhu dhammasabhāyaṃ kathaṃ..........Dhammapālakumāro pana ahamevā"ti 1 evametaṃ milidaraññā imaṃ culladhammapālajātakaṃ sadhāya vuttanti bāvīsatima jātakaṃ samattaṃ.

Ambajātaka-dummedhajātakāni mahākapi-
Chaddanta-daddarañcāpi khantivādikajātakaṃ
Cullanadiya-paṇḍaraka-tacchasukarajātakaṃ
Cetiyajātakañcāpi rūrumigidajātakaṃ
Sīlavaṃ sabbadāṭhañca laṭukikañca apaṇṇakaṃ
Nigrodhamiga-nigrodha-cadakumārajātakaṃ
Mahāpadumakumāra-dhammapālakajātakaṃ
Iti etāni bāvīsa jātakāni yathākkamaṃ
Milido nāmupadāya nāgasenassa abravī ti.

Evañca so rājā imāni jātakāni sadhāya kathevā puna pi evamāha: "bhante nāgasena, ajjekarahi ubho pi sakyakulesu jāyiṃsu. Bodhisatto pi buddho ahosi. Sabbaññu lokanāyako, devadatto tassa devātidevassa sāsane pabbajivā buddhālayaṃ akāsi. Kinnukho bhante nāgasena, yaṃ mayā bhaṇitaṃ taṃ sabbampi tathaṃ udāhu vitathanti."

Jātakuddharaṇaṃ samattaṃ.
---------------------------------------
1. Jātaka 358.

[SL Page 426] [\x 426/]

Gāthāsarūpaṃ

Gāthāsarūpampana evaṃ veditabbaṃ:

Milido nāma so rājā sāgalāyampuruttame
Upagañchi nāgasenaṃ gaṅgā'va yathasāgaraṃ.
Āsajja rājā citrakathī ukkādhāraṃ tamonudaṃ apucchi nipuṇe pañhe ṭhānāṭhānagate puthū,
Pucchā visajjanā ceva gambhirathūpanissitā
Hadayaṅgamā kaṇṇasukhā abbhutā lomahaṃsanā
Abhidhammavinayogāḷhā suttajālasamathitā
Nāgasenakathā citrā opammehi nayehi ca
Tatha ñāṇampaṇidhāya hāsayivāna mānasaṃ
Suṇotha nipuṇe pañhe kaṅkhāṭṭhānavidāḷane'ti 1

Tenāhu:-

Bahussuto citrakathī nipuṇo ca visārado
Sāmayiko ca kusalo paṭibhāne ca kovido

Te pi tepiṭakā bhikkhū pañcanekāyikā pi ca
Catunekāyikā ceva nāgasenaṃ purakkharuṃ.

Gambhīrapañño medhāvī maggāmaggassa kovido
Uttamathamanuppatto nāgaseno visārado

Tehi bhikkhūhi parivuto nipuṇehi saccavādibhī
Caranto gāmanigamaṃ sāgalaṃ upasaṅkamī

Saṅkheyyapariveṇasmiṃ nāgaseno tadā vasī.
Katheti so manussehi pabbate kesarī yathā'ti. 2

Caraṇena ceva sampannaṃ sudantaṃ uttame dame
Disvā rājā nāgasenaṃ idaṃ vacanamabravi.

Kathikā mayā bahū diṭṭhā sākacchā osaṭā bahū
Na tādisaṃ bhayaṃ āsi ajjatāso yathā mama.

Nissaṃsayaṃ parājayo mama ajja bhavissati
Jayo'va nāgasenassa yathā cittaṃ na saṇṭhitanti. 3
---------------------------------------
1. Piṭṭhakaṅko. 1. 2.Pi.17,18 3. Pi.19.

[SL Page 427] [\x 427/]

Bāhiragāthā

Yathā hi aṅgasambhārā hoti saddo ratho iti
Evaṃ khadhesu santesu hoti satto ti sammuti 4

Sīle patiṭṭhāya naro sapañeñā cittaṃ paññañca bhāvayaṃ
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭanti.

Ayampatiṭṭhā dharaṇīva pāṇinaṃ idaṃ ca mūlaṃ kusalābhivuddhiyā
Mukhañcidaṃ sabbajinānusāsane yo sūlakkhadho varapātimokkhiyo'ti. 5

Saddhāya taratī oghaṃ appamādena aṇṇavaṃ
Viriyena dukkhaṃ acceti paññāya parisujjhati. 6

Nābhinadāmi maraṇaṃ nābhinadāmi jīvitaṃ
Kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā.

Nābhinadāmi maraṇaṃ nābhinadāmi jīvitaṃ
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato. 7

Paṭigacceva taṃ kayirā yaṃ jaññā hitamattano
Na sākāṭikacintāya mantā dhīro parakkame.

Yathā sākaṭiko nāma samaṃ hivā mahāpathaṃ
Visamaṃ maggamāruyha akkhabhinno'va dhāyati.

Evaṃ dhammā apakkamma adhammamanuvattiya
Mado maccumukhampatto akkhacchinno'va socati. 8

Allavammapaṭicchanno navadvāro mahāvaṇo
Samantato paggharati asuci pūtigadhiyo'ti. 9

Milidapañhe ṭhitā bāvīsati gāthā samattā.

Bhassappavedī vetaṇḍī atibuddhivicakkhaṇo
Milido ñāṇabhedāya nāgasenamupāgamī.

Vasanto tassa chāyāya paripucchanto punappunaṃ
Pabhinnabuddhi huvāna so'pi āsi tipeṭako.

Navaṅgaṃ anumajjanto rattibhāge rahogato
Addakkhi meṇḍake pañhe dunniveṭhe saniggahe.

Pariyāyabhāsitaṃ athi athi sadhāya bhāsitaṃ
Sabhāvabhāsitaṃ athi dhammarājassa sāsane.
---------------------------------------
4. Pi. 23. 5. Pi. 29. 6. Pi. 31. 7. Pi. 40. 8. Pi. 62. 9. Pi. 70

[SL Page 428] [\x 428/]

Tesaṃ athamaviññāya meṇḍake jinabhāsite
Anāgatamhi addhāneviggaho tatha hessati.

Hada kathimpasādetvā chejjāpessāmi meṇḍake
Tassa niddiṭṭhamaggena niddisissantyanāgate 10.

Visamaṃ sabhayaṃ ativāto paṭicchannaṃ devanissitaṃ
Patho ca saṅkamo tithaṃ aṭṭhete parivajjiyā.

Ratto duṭṭho ca mūḷho ca mānī luddho tathā'laso
Ekacintī ca bālo ca ete athavināsakā 11.

Ratto duṭṭho ca mūḷho ca bhīru āmisacakkhuko
Ithi soṇḍo paṇḍako ca navamo bhavati dārako.

Navete puggalā loke ittarā calitā calā.
Etehi mantitaṃ guyhaṃ khippaṃ bhavati pākaṭaṃ.

Vasena yasapucchāhi tithavāsena yoniso
Sākacchā snehasaṃsevā patirūpavasena ca

Etāni aṭṭha ṭhānāni buddhivisadakārakā
Yesaṃ etāni samhonti tesaṃ buddhi pabhijjati 12.

Pūjīyantā asamasamā sadevamānusehi te
Na sādiyanti sakkāraṃ buddhānaṃ esa dhammatā'ti

Ayaṃ gāthā sāriputtatherena vuttā 13.

Imehi aṭṭhihi tamaggapuggalaṃ
Devātidevaṃ naradammasārathiṃ
Samantacakkhuṃ satapuññalakkhaṇaṃ
Pāṇehi buddhaṃ saraṇaṃ gato'smi 14.

Jāliṃkaṇhājinaṃ dhītaṃ maddideviṃ patibbataṃ
Cajamāno nacintesiṃ bodhiyā yeva kāraṇā 15.
(Jātakagāthā)

Na antalikkhe na samuddamajjhe
Na pabbatānaṃ vivaraṃ pavissa
Na vijjati so jagatippadeso
Yathaṭṭhitaṃ nappasaheyya maccu 16.
---------------------------------------
10. Pi. 87. 11. Pi. 89 12. Pi. 90. 13. Pi. 93. 14. Pi. 106.
15. Pi. 110. 16. Pi. 137, 138.

[SL Page 429] [\x 429/]

Kāyena saṃvaro sādhu sādhuvācāya saṃvaro
Manasā saṃvaro sādhu sādhu sabbathasaṃvaro 17.

Acetanaṃ brāhmaṇa assuṇantaṃ
Jānaṃ ajānantamimaṃ palāsaṃ
Āraddhaviriyo dhuvamappamatto
Sukhaseyyaṃ pucchasi kissa hetu'ti 18.
(Jātakagāthā)

Iti phadana rukkho'pi tāvade ajjhabhāsatha
Mayhampi vacanaṃ athi bhājadvāja suṇohi me'ti.
(Jātakagāthā 19)

Cudassa bhattaṃ bhuñjivā kammārassā'ti me sutaṃ
Ābādhaṃ samphusī dhīro pabāḷhaṃ māraṇantikatti 20

Sathavāto bhayaṃ jātaṃ niketā jāyatī rajo
Aniketamasathavaṃ etaṃ ve munidassananti.
(Jinabhāsitā minidena vuttā 21)

Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ
Na icche saha nidāya evaṃ sayha vijānahī ti.
(Jātakagāthā lomakassapena vuttā 22)

Vadhissametanti parāmasanto
Kāsāvamaddakkhi dhajaṃ isīnaṃ
Dukkhena phuṭṭhassudapādi saññā
Arahaddhajo sabbhi avajjharūpo'ti.
(Jātakagāthā chaddantanāgarājena vuttā 23)

Gāthābhigītamme abhojaneyyaṃ
Sampassataṃ brāhmaṇa nesa dhammo
Gāthābhigītaṃ panudanti buddhā
Dhamme sati brāhmaṇa vuttiresā.
(Suttānipātagāthā jinabhāsitā 24)

Na me ācariyo atha sadiso me na vijjati
Sadevakasmiṃ lokasmiṃ nathi me paṭipuggalo'ti
(Khadhakagāthā jinabhāsitā 25)
---------------------------------------
17. Pi. 152. 18. Pi. 156. 19. Pi. 156. 20. Pi. 157, 158.
21. Pi. 187. 22. Pi. 193. 23. Pi. 194. 24. Pi. 199.
25. Pi. 205.

[SL Page 330] [\x 330/]

Vipulo rājagahikānaṃ giriseṭṭho pavuccati
Seto himavataṃ seṭṭho ādicco aghagāminaṃ

Samuddo'dadhinaṃ seṭṭho nakkhattānañca cadimā
Sadevakassa lokassa buddho aggo pavuccatī ti.

(Dve gāthā māṇavakadevaputtena vuttā nāgasenatherena vuttā 26)

Eko manopasādo saraṇagamanaṃ añjalippaṇāmo vā
Ussahate tārayituṃ mārabalanisūdane buddhe'ti.
(Ayaṃ gāthā sāriputtatherenābhatā 27)

Ārahatha nikkhamatha yujjatha buddhasāsane
Dhunātha maccuno senaṃ naḷāgāraṃ'va kuñjaro'ti.
(Jinabhāsitā milidena vuttā 28)

Yo sīla vā dussīlesu dadāti dānaṃ
Dhammena laddhaṃ supasanna citto
Abhisaddahaṃ kammaphalaṃ ulāraṃ
Taṃ ve dānaṃ dāyakato visujjhatī'ti.
(Ayaṃ nāgasenena ābhatā 29)

Na me dessā ubho puttā maddī devī na appiyā
Sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adāsahanti 30.

Sahassagghaṃ hi maṃ tāto brāhmaṇassa pitā adā
Atho kaṇhājinaṃ kaññaṃ hathinañca satena cā'ti 31.

Jigacchāya pipāsāya ahinā daṭṭho visena ca
Aggi udaka sattīhi akāle tatha miyyati 32.

Anumānapañhe vuccamānā imā gāthā sallakkhetabbā:

Bahu jane tārayivā nibbuto upadhikkhaye
Anumānenañātabbaṃ 'athi so dīpaduttamo'ti 33.

Kammamūlaṃ gahetvāna āpaṇaṃ upagacchatha
Ārammaṇaṃ kiṇivāna tato muccatha muttiyā ti 34.

Na pupphagadho paṭivātameti na cadanaṃ tagaramallikā vā.
Satañca gadho paṭivātameti sabbā disāsappuriso pavāti.
---------------------------------------
26. Pi. 211. 27. Pi. 211. 28. Pi. 213. 29. Pi. 225. 30. Pi. 245.
31. Pi. 247. 32. Pi. 264. 33. Pi. 287. 34. Pi. 289.

[SL Page 431] [\x 431/]

Cadanaṃ tagaraṃ vā pi uppalaṃ atha vassikī
Etesaṃ gadhajātānaṃ sīlagadho anuttaro.

Appamatto aya gadho yavāyaṃ nagaracadanī
Yo ca sīlavataṃ gadho vāta devesu uttamo'ti 35.

Kammamūlaṃ janā davā gaṇhanti amataṃ phalaṃ
Tena te sukhitā honti ye kītā amataṃ phalanti 36.

Ye keci loke agadā visānaṃ paṭibāhakā
Dhammāgadasamaṃ nathi etaṃ pivatha bhikkhavo'ti 37.

Ye keci osadhā loke vijjanti vividhā bahū
Dhammosadha samaṃ nathi etaṃ pivatha bhikkhavo'ti

Dhammosadhaṃ pivivāna ajarāmaraṇā siyuṃ
Bhāvayivā ca passivā nibbutā upadhikkhaye'ti.

Byādhitaṃ janataṃ disvā amatāpaṇaṃ pasārayī
Kammena taṃ kiṇivāna amatamādetha bhikkhavo'ti 38.

Evarūpāni sīlānisanti buddhassa āpaṇe
Kammena taṃ kiṇivāna ratanaṃ vo piladhathā'ti 39.
Samādhiratanamālassa kuvitakkā na jāyare
Na ca vikkhippate cittaṃ etaṃ tumhe piladhathā'ti 40.

Paññāratanamālassa na ciraṃ vattate bhavo
Khippaṃ phasseti amataṃ na ca so rocate bhave'ti 41.

Maṇimālādharaṃ gehajano sāmiṃ udikkhati
Vimuttiratanamālantu udikkhanti sadevakā'ti 42.

Yena ñāṇena bujjhanti ariyā katakiccataṃ
Taṃ ñāṇaratanaṃ laddhuṃ vāyametha jinorasā'ti 43

Paṭisambhidā kiṇivānañāṇena phassayeyya yo
Asambhīto anubbiggo atirocati sadevake'ti 44.

Bojjhaṅgaratanamālassa udikkhanti sadevakā.
Kammena taṃ kiṇivāna ratanaṃ vo piladhathā'ti 45.
---------------------------------------
35. Pi. 289. 36. Pi. 290. 37. Pi. 290. 38. Pi. 291. 39. Pi. 292. 40, 41 Pi. 292. 42,43. Pi. 293. 44,45. Pi. 294.

[SL Page 432] [\x 432/]

Āyu ārogatā vaṇṇaṃ saggaṃ uccākulīnatā
Asaṅkhatañca amataṃ athi sabbāpaṇe jine.

Appena bahukenāpi kammamūlena gayhati
Kiṇivā saddhāmūlena samiddhā hotha bhikkhavo 46.

Bhavatīha-

Vītarāgā vītadosā vītamohā anāsavā
Vītataṇhā anādānā dhammanagare vasanti te.

Āraññakā dhūtadharā dhāyino lūkhacīvarā
Vivekābhiratā dhīrā dhammanagare vasanti te'ti

Nesajjikā sathatikā atho'pi ṭhānavaṅkamā
Paṃsukūladharā sabbe dhammanagare vasanti te.

Ticīvaradharā sabbe cammakhaṇḍacatuthakā
Ratā ekāsane viññu dhammanagare vasanti te.

Appicchā nipakā dhīrā appāhārā alolupā
Lābhālābhena santuṭṭhā dhammanagare vasanti te 47.

Dhāyī dhānaratā dhīrā santacittā samāhitā
Ākiñcaññaṃ pathayānā dhammanagare vasantī te.

Paṭipannā phalaṭṭhā ca sekkhā phalasamaṅgino.
Āsiṃsakā uttamathaṃ dhammanagare vasanti te.

Sotāpannā ca vimalā sakadāgāmino ca ye
Anāgāmī ca arahanto dhammanagare vasanti te.

Satipaṭṭhānakusalā bojjhaṅgabhāvanāratā
Vipassakā dhammadharā dhammanagare vasanti te.

Iddhipādesu kusalā samādhibhāvanāratā
Sammappadhānamanuyuttā dhammanagare vasanti te.

Abhiññāpāramippattā pettike gocare ratā
Antaḷikkhamhi caraṇā dhammanagare vasanti te.

Okkhittacakkhu mitabhāṇī guttadvārā susaṃvutā
Sudantā uttame dame dhammanagare vasanti te.
---------------------------------------
46. Pi. 295. 47. Pi. 295, 296.

[SL Page 433] [\x 433/]

Tevijjā jaḷabhiññā ca iddhiyā pāramiṃ gatā
Pañañāya pāramippattā dhammanagare vasanti te 48.

Yathā pi nagaraṃ disvā suvibhattaṃ manoramaṃ
Anumānena jānanti vaḍḍhakissa mahattanaṃ

Tatheva lokanāthassa disvā dhammapuraṃ varaṃ.
Anumānena jānanti athi so bhagavā iti.

Anumānenajānanti ūmiṃ disvāna sāgare
Yathā'yaṃ dissate ūmī mahanto so bhavissati.

Tathā buddhaṃ sokanudaṃ sabbathamaparājitaṃ
Taṇhakkhayamanuppattambhavasaṃsāramocanaṃ.

Anumānena ñātabbaṃ ūmiṃ disvā sadevake
Yathā dhammumivippharo aggo buddho bhavissati.

Anumānena jānanti disvā accuggataṃ giriṃ
Yathā accuggato esa himavā so bhavissati.

Tathā disvādhammagiriṃ sītībhutaṃ nirūpadhiṃ
Accuggataṃ bhagavato acalaṃ suppatiṭṭhitaṃ 49

Anumānena ñātabbaṃ disvāna dhammapabbataṃ
Tathā hi so mahāvīro aggo buddho bhavissati.

Yathāpi gajarājassa padaṃ disvāna mānusā
Anumānenajānanti mahā esa gajo iti.

Tatheva buddhanāgassa padaṃ disvā vibhāvino
Anumānena jānanti uḷāro so bhavissati.

Anumānenajānanti bhīte disvāna kummige
Migarājassa saddenabhītā'me kummigā iti.

Tatheva tithiye disvā vithaddhe bhītamānase
Anumānena ñātabbaṃ dhammarājena gajjitaṃ

Nibbutaṃ paṭhaviṃ disvā haritapattaṃ mahodakaṃ
Anamānena jānanti mahāmeghena nibbutaṃ
---------------------------------------
48. Pi. 295, 296. 49. Pi. 298

[SL Page 434] [\x 434/]

Tathevimaṃ janaṃ disvā āmoditapamoditaṃ
Anumānena ñātabbaṃ dhammarājena tappitaṃ

Laggaṃ disvā bhisaṃ paṅkaṃ kalaladdagataṃ mahiṃ
Anumānena jānanti vārikkhadho mahā gato

Tathevimaṃ janaṃ disvā rajopakkhasamāhitaṃ
Vahitaṃ dhammanadiyā vissaṭṭhaṃ dhammasāgare

Dhammāmatagataṃ disvā sadevakamimaṃ mahiṃ
Anumānena ñātabbaṃ dhammakkhadho mahā gato.

Anumānena jānanti ghāyivā gadhamuttamaṃ
Yathā'yaṃ vāyatī gadho hessanti pupphitā dumā.

Tathevāyaṃ sīlagadho pavāyati sadevake
Anumānena ñātabbaṃ athi buddho anuttaro'ti. 50

Anumānapañhaṃ.

Passatāraññake bhikkhū ajjhogāḷhe dhute guṇe
Puna passati gihi rājā anāgāmiphale ṭhite.

Ubho'pi te vilokevā uppajji saṃsayo mahā
Bujjheyya ce gihidhamme dhutaṅgaṃ nipphalaṃ siyā 51

Paravādivādamathanaṃ nipuṇaṃ piṭakattaye
Hada pucche kathiseṭṭhaṃ so me kaṅkhaṃ vinossatī'ti 52

Memaṇḍakapañhe ṭhitā dvāsīti gāthā samattā.
Milidappakaraṇe sabbā gāthā sampiṇḍitā caturādhikasatagāthā
Honti.

Milidappakaraṇe sabbagāthāsarūpagahaṇaṃ samattaṃ.

Saṃkhyāsarūpaṃ

Saṅkhyāsarūpaṃ pana evaṃ veditabbaṃ. Eka-dvi-ti-catu-pañca-cha-satta-aṭṭha-nava-dasa-ekādasa-dvādasa-tera- sa-cuddasa-soḷasa-sattarasa-aṭṭhārasa-ekūnavīsati-pañcavīsati-aṭṭhavīsati- -tiṃsā-chasaṭṭhi -diyaḍḍhasatanti pañcavīsatividhā saṅkhyā.
---------------------------------------
50. Pi. 298, 299. 51. Pi. 300. 52. Pi. 300.

[SL Page 435] [\x 435/]

Tatha buddho eko, paṭhavi ekā, samuddo eko, sineru eko, devaloko eko, brahmaloko eko'ti cha ekakā milidappakaraṇe āgatā.

Dve athavase sampassamānā bhagavatā vihāradānaṃ anuññātaṃ: vihāradānaṃ nāma sabbabuddhehi vaṇṇitaṃ anumataṃ thomitaṃ pasathaṃ vihāradānaṃ davā devamanussā jātijarābyādhimaraṇehi muccissanti. Vihāre sati bhikkhū bhikkhuniyo vā katokāsā dassanakāmānaṃ sulabhadassanaṃ bhavissantī'ti.

Dve athavase paṭicca sabbabuddhā attanā nimmitaṃ catupaccayaṃ na paribhuñjanti: aggadakkhiṇeyyo sathā'ti bahū devamanussā catupaccayaṃ datvā dukkhā muccissanti. Buddhā paṭihāriyaṃ kavā jīvitavuttiṃ pariyesantī'ti parūpavādalopanathañcāti.

Dve akammajā ahetujā anutujā: ākāso nibbānañcā'ti

Dve athavase sampassamānena vessantarena raññā dve puttā dinnā: dānapatho va me na parihāyissati, ime kumārā mūlajalāhārabhuñjanadukkhato mucacissantī'ti.

Udakassa dve guṇā nibbānaṃ anuppaviṭṭhā: sītalabhāvo, pītassa ghammavinayanabhāvo cā'ti.

Asatiyā ajānanena cā'ti dvīhi kāraṇehi āpattiṃ āpajjantī'ti cha dukā āgatā.

Sītena uṇhena atibhojanenā'ti tīhi ākārehi pittaṃ kuppati.

Sītena uṇhena annāpānena cā'ti tahī ākārehi semhaṃ kuppati.

Buddhavaṃsatāya dhammagarukatāya bhikkhubhumimahantatāyā'ti tīhi kāraṇehi pātimokkhaṃ paṭicchannaṃ kārāpeti.

Agadassa tayo guṇā nibbānaṃ anuppaviṭṭhā: gilānakānaṃ parisaraṇaṃ rogavināsanaṃ amatakaraṇanti.

Maṇiratanassa tayo guṇā nibbānaṃ anuppaviṭṭhā: sabbakāmadadaṃ nahāsakaraṃ ujjotathakaranti.
Ratanacadanassa tayo guṇā: vaṇṇasampanno gadhasampanno rasasampanno'ti satta tikā vuttā.

[SL Page 436] [\x 436/]

Sappimaṇḍassa tayo guṇā: vaṇṇasamapanno, gadhasampanno, rasasampanno'ti sattatikā vuttā diṭṭhadhammaphāsuvihāratāya anavajjaguṇabahulatāyaasesaariyavīthibhāvato sabbabuddhapasathatāyāti ime cattāro athavase sampassamānā buddhā paṭisallānaṃ sevanti.

Ninnatāya dvāratāya ciṇṇatāya samudācaritattāti catuhi ākārehi manoviññāṇaṃ dvipañcaviññāṇe anupavattati.

Kammavasena yonivasena kulavasena āyācanavasenā'ti catunnaṃ sannipātānaṃ vasena gabbhassāvakkanti hoti.

Adiṭṭhantarāyo, uddissakatassa antarāyo, upakkhaṭantarāyo paribhogantarāyo'ti cattāro antarāyā tesu adiṭṭhantarāyo bhagavato athi, sesā tayo nathi, uddissakatassa byāmappabhāya sabbaññutañāṇassa jīvitassa cā'ti catunnaṃ antarāyābhāvā.

Abbhā, mahikā, megho, rāhu cā'ti cattāro suriyarogā samuddasasa cattāro guṇā: kuṇapehi asaṃvāsiyabhāvo, nadīhi apūraṇatā, mahābhutāvāsatā, vicittapupphasamākiṇṇatā'ti.Satta catukkā vuttā.

5 Bhumimahantatā, parisuddhavimalatā, pāpehiasaṃvāsiyatā, duppaṭivijjhatā, bahuvidhasaṃvararakkhiyatā'ti sāsanassa ime atulyā pañca guṇā vattanti pakāsanti.

Bhojanassa pañca guṇā nibbānaṃ anuppaviṭṭhā: accuggatatā, acalatā duradhirohaṇatā bījārūhaṇatā kopānunayavivajjanatā'ti.

Āhaccapadena rasena ācariyavaṃsatāya adhippāyākāratāya ñāṇuttaratāyā'ti imehi pañcaguṇehi atho paṭiggahetabbo cā'ti cattāro pañcakā vuttā.

6

Senāpati, purohito, akkhadasso, bhaṇḍāgāriko, chattagāho, khaggagāho amacco'ti cha amaccā gaṇīyanti.

[SL Page 437] [\x 437/]

Vepullo rājagahiyānaṃ.......Buddho aggo pavuccatī'ti cha aggā. Māṇavagāmikadevaputtena vuttagāthā nāgasenena āharivā vuttā.

Vātiko, pittiko, semhiko, devatūpasaṃhārato, samudāciṇṇato, pubbanimittato'ti cha janā supinaṃpassantī'ti tayo chakkā vuttā.

7

Puthujjanacittaṃ, sotāpannacittaṃ, sakadāgāmicittaṃ, anāgāmicittaṃ, arahantacittaṃ, paccekabuddhacittaṃ, sammāsambuddhacittanti satta cittavimuttiyo.

Nārado, dhammantarī, aṃgīraso, kapilo, kaṇḍaraggisāmo, atulo, pubbakaccāyano'ti satta ācariyā ovādakārakā.

"Jighacchāya, pipāsāya, ahinā daṭṭho, visena ca,
Aggī - udaka - sattīhi akāle tattha miyyatī"ti

Ime satta janā akālamaraṇikā nāmā'ti tayo sattakā vuttā.

8

Visamaṃ sabhayaṃ -pe- aṭṭhete parivajjiyā'ti imāni aṭṭhaṭṭhānāni paṇḍitehi parivajjanīyānī ti parivajjanīyaṭṭhānaṭṭhakaṃ nāma.

Rattoduṭṭho -pe- ete athavināsakā'ti idaṃ athavināsakaṭṭhakaṃ nāma.

Vasena yasapucchāhi -pe- tesaṃ buddhi pabhijjatī'ti idaṃ buddhivisadakaraṇaṭṭhakaṃ nāma.

Kālaṃ desaṃ dīpaṃ kulaṃ janettimāyuṃ māsaṃ nekkhammaṃ viloketī'ti idaṃ bodhisattena vilokiyaṭṭhakaṃ nāma.

"Vikkayānāgatamaggo tithaṃ tīraṃ āyuthiraṃ
Anāgataṃ kusalaṃvā'ti aṭṭhaṭṭhānā vilokiyā"ti
Idaṃ anāgatavilokiyaṭṭhakaṃ nāma.

"Vāṇijo hathināgo ca sākaṭiko niyāmako
Bhisakko uttarasetu bhikkhu ceva jinaṅkuro
Ete aṭṭha anāgate aṭṭha janā vilokiyā"ti
Idaṃ vilokiyaṭṭhakaṃ nāma.

[SL Page 438] [\x 438/]

Ratto duṭṭho'ca mūḷho ca mānī luddho tathā'laso
Rājā ca ghātakā aṭṭha nāgasenena desitā'ti
Idaṃ ghātakaṭṭhakaṃ nāma.

Vāta pittena semhena -pe- akāle tatha viyyatī'ti idaṃ akālamaraṇakāraṇaṭṭhakaṃ nāma.

Na vā atho anusāsitabbo, na rāgupasaṃhitaṃ cittaṃ na dosūpasaṃhitaṃ cittaṃ na mohūpasaṃhitaṃ cittaṃ upaṭṭhāpetabbaṃ, dāsakammakaraporisesu nīcavuttinā bhavitabbaṃ, kāyikavācasikaṃ suṭṭhu rakkhitabbaṃ, chaḷidriyāni suṭṭhū rakkhitabbāni, mettābhāvanāya mānasaṃ upaṭṭhāpetabbanti idaṃ raññā milidena samādinnaṃ vattaṭṭhakaṃ nāma.

Pupphāpaṇaṃ gadhāpanaṃ phalāpaṇaṃ agadāpaṇaṃ osadhāpaṇaṃ amatāpaṇaṃ ratanāpaṇaṃ sabbāpaṇanti idaṃ āpaṇaṭṭhakaṃ nāmā'ti. Dasa aṭṭhakā vuttā.

9

'Ratto duṭṭho ca mūḷho ca -pe- khippaṃ bhavati pākaṭanti' idaṃ ittaranavakaṃ nāma.

Navānupubbavihārasaṅkhātadhammānumajjajanavakanti dve navakā vuttā.

10

'Saṅghasamusukho dukkhi dhammādhipatiko pi ca
Saṃvibhāgī yathāthāmaṃ jinacakkābhivaḍḍhako
Sammadiṭṭhipurakkhāro anaññasathuko tathā
Surakkho kāyakammādi samaggābhirato pi ca
Akubho na care cakke buddhādisaraṇaṅgato
Dasa upāsakaguṇā nāgasenena desitā'ti
Idaṃ upāsakaguṇadasakaṃ nāma.

Gaṅgā yamunā aciravatī sarabhu mahī sidhu sarassatī vetravatī vitathā 1 cadabhāgā'tīidaṃnadidasakaṃ nāma.

Sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo thinamiddhaṃ jarā byādhi maraṇanti idaṃ kāyānuvattakadasakaṃ nāma.

Buddhe sagāravo, dhamme sagāravo, saṅghe sagāravo, sabrahmacārisu sagāravo, uddesaparipucchāsu vāyamati, savaṇabahulo hoti,
---------------------------------------
1. Citāsā, pitāsā'ti (kesuci)

[SL Page 439] [\x 439/]

Bhinnasīlo'pi ākappaṃ upaṭṭhāpeti, garahabhayā kāyikavācasikañcassa surakkhitaṃ hoti, padhānābhimukhaṃ cittaṃ hoti, karonto pi pāpaṃ paṭicchannaṃ ācaratī'ti idaṃ gihidussīlādhikaguṇadasakaṃ nāma.

Avajjhakavacadhāraṇako, isisāmaññabhaṇḍaliṅgadhāraṇako, saṅghasamayamanupaviṭṭhatāya buddhadhammasaṅgharatanagatatāya padhānālayaniketavāsatāya jinasāsane dhanapariyesanato varadhammadesanato dhammadīpagatiparāyaṇatāya 'aggo buddho'ti ekantaujudiṭṭhitāya uposathasamādānato dakkhiṇaṃ visodhetī'ti ekantaujudiṭṭhitāya uposathasamādānato dakkhiṇaṃ visodhetī'ti ekantaujudiṭṭhitāya uposathasamādānato dakkhiṇaṃ visodhetī'ti idaṃ dakkhiṇāvasena dasakaṃ nāma.

Alagganatā, nirālayatā, vāgo, pahāṇaṃ, apunarāvattitā, sukhumatā, mahantatā, duranubodhatā, dullabhatā asadisatā, buddhadhammassā'ti idaṃ bodhisattaguṇadasakaṃ nāma.

Majjajadānaṃ, samajjadānaṃ, ithidāṃ, asabhadānaṃ, cittakammadānaṃ, visadānaṃ, sathadānaṃ, saṅkhalikadānaṃ, kukkuṭasūkaradānaṃ, tulākūṭa mānanakūṭadānananti idaṃ loke adānasammatadānaṃ nāma.

Mātā badhanaṃ, pitā badhanaṃ, bhariyā badhanaṃ, puttā badhanaṃ, ñātī badhanaṃ, mittābadhanaṃ, dhanaṃ badhanaṃ, lābhasakkārobadhanaṃ, issariyaṃ badhanaṃ, pañcakāmaguṇā badhananti idaṃ badhanadasakaṃ nāma.

Vidhavā ithi, dubbalo puggalo, amittañātipuggalo, mahagghaso, anācāriyakulavāsī, pāpamitto, dhanahīno, ācariyahīno, kammahīno, payogahīno puggalo'ti idaṃ oñātabbapuggaladasakaṃ nāma.

Dame same khantisaṃvare yame niyame akkodhe vihiṃsāya sacce soceyye'ti dasaṭṭhānesu satataṃ cittaṃ pavattatī'ti idaṃ vessantaraguṇadasakaṃ nāmā'ti.

Ekādasa dasakā vuttā.

11

Ākāsassa ekādasa guṇā nibbānaṃ anuppaviṭṭhā: na jāyati, najiyyati, na miyyati, na cavati, na uppajjati, duppasayho, acoraharaṇo, anissito, vihaṅgagamano, nirāvaraṇo, ananto'ti idaṃ ākāsaguṇakādasakaṃ nāma.

Sīlapākāraṃ -pe- satipaṭṭhānavīthikanti idaṃ dhammanagaraparivārekādasakaṃ nāmā'ti dve ekādasakā vuttā.

[SL Page 440] [\x 440/]

12

Ratto rāgavasena apacitiṃ na karoti, duṭṭho dosavasena, mūḷho mohavasena, unnaḷomānavasena, nigguṇo avisesatāya, atithaddho atisedhatāya, hīno hīnabhāvatāya,vacanakaro anissaratāya, pāpo kadariyatāya, dukkhāpito dukkhāpitatāya, luddho lobhavasena, āyūhito athasādhanavasena apacitiṃ na karotī ti idaṃ apacitiakārakapuggaladvādasakaṃ nāma ekameva āgataṃ.

13

Paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacachābhattikaṅgaṃ āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsathatikaṅgaṃ nesajajikaṅganti idaṃ dhutaṅgaterasakaṃ nāma ekameva.

14

Cuddasabuddhañāṇavasena cuddasakaṃ veditabbaṃ.

16

Alaṅkārapaḷibodho, maṇḍanapaḷibodho, telamakkhanapaḷibodho, vaṇṇapaḷibodho, mālāpaḷibodho, gadhapaḷibodho, vāsapaḷibodho, harīṭakipaḷibodho, āmalakapaḷibodho, raṅgapaḷibodho, badhanapaḷibodho, kocchapaḷibodho, kappakapaḷibodho, vijaṭanapaḷibodho, ūkāpaḷibodho, kesesu lūyantesu socanti kilamanti paridevanti urattāḷiṃ kadanti sammohaṃ āpajjantī ti idaṃ kesapaḷibodhasoḷakaṃ.

Tiracchanagato peto micchādiṭṭhito kuhako mātughātako pitughātako arahantaghātako lohituppādako saṅghabhedako tithiyapakkantako theyyasaṃvāsako bhikkhunīdūsako terasannaṃ garukāpattīnaṃ aññataraṃ āpajjivā avuṭṭhito paṇḍako, ubhatobyañjanako, ūnasattavassako'ti idaṃ adhammābhisamayapuggalasoḷasakantī dve soḷasakā vuttā.

17

Abhijānato sati uppajjati kaṭumikāya, oḷārikaviññāṇato hitaviññāṇato ahitaviññāṇato sabhāganimittato vīsabhāganimittato kathābhiñañāṇato lakkhaṇato saraṇato muddato gaṇanāto dhāraṇato bhāvanato potthakanibadhanato upanikkhepato anubhutato sati uppajjatī ti idaṃ satiuppajjanākārasattarasakaṃ ekameva.

[SL Page 441] [\x 441/]

18

Aṭṭhārasabuddhadhammavasena aṭṭhārasakaṃ veditabbaṃ.

19

Suti sumuti 1 saṃkhyayogā ñāyavesesikā 2 gaṇitā gadhabbā tikicchā catubbedā purāṇā itihāsajotisā māyā hetu mantanā yuddhā chadasā buddhavacanena 3 ekūnavīsatī ti idaṃ rañño sikkhitasathekūnavisatikaṃ.

22

Aggo yamo seṭṭho niyamo hāro vihāro saṃyamo saṃvaro khanti soraccaṃ ekantacariyā ekattābhirati paṭisallānaṃ hiri ottappaṃ viriyaṃ appamādo sikkhāpadānaṃ uddeso paripucchā sīlādiabhirati nirālayatā sikkhāpadapāripūritā ti bāvīsatisamaṇakaraṇā dhammā kāsāvadhāraṇaṃ bhaṇḍubhāvo cā'ti dve liṅgāni pakkhipivā vadanakāraṇaguṇabāvīsatikaṃ.

25

Ārakkhā sevanā ceva pamattappamattā tathā
Seyyāvakāso gelaññaṃ bhojanaṃ labbhakañceva
Viseso ca vijāniyā pattabhattaṃ saṃvibhaje
Assāso ca paṭicāro gāmaviharaṃ cārā be
Sallāpo pana kātabbo chiddaṃ disvā khameyya ca
Sakkaccākhaṇḍakārī dve arahassāsesakāri dve janeyya janakaṃ cittaṃ vaḍḍhicitataṃ janeyya ca
Sikkhābale ṭhapeyya naṃ mettaṃ cittaṃ ca bhāvaye.
Na jahe apadāya ca karaṇīye ca ussukaṃ
Paggahe khalikaṃ dhamme. Iti paṃcavīsa guṇā
Milidena pakāsitā'ti
Idaṃ antevāsikamhi ācariyena kataguṇapaṃcavīsatikaṃ

Kodho upanāho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thamho sāramho māno atimāno mado pamādo thinamiddhaṃ nadi ālasyaṃ pāpamittatā rūpā saddā gadhā rasā phoṭṭhabbā budhā pipāsā aratī ti idaṃ cittadubbalīkaraṇadhammapañcavīsatikanti dve pañcavīsatikā vuttā.
---------------------------------------
1. Samamuti (sabbatha) nīti visesikā (sabbatha) 3. Mudadā vacane. (Milidapañeha)

[SL Page 442] [\x 442/]

28

Paṭisallānaṃ paṭisalliyamānaṃ puggalaṃ rakkhati. Āyuṃ vaḍḍheti, balaṃ vaḍḍheti, vajjaṃ pidahati, ayasaṃ apaneti, yasaṃ upadahati, aratiṃ apaneti, ratiṃ upadahati, bhayaṃ apaneti, vesārajjaṃ karoti, kosajjaṃ apaneti, viriyaṃ abhijaneti, rāgaṃ apaneti, dosaṃ apaneti, mohaṃ apaneti, mānaṃ nihanti, vitakkaṃ bhañjati, cittamekaggaṃ karoti, mānasaṃ sinehayati, hāsaṃabhijaneti, garukaṃkaroti, mānaṃ uppādayati, namassiyaṃ karoti, pītiṃ pāpeti, pāmojjaṃ karoti, saṅkhārānaṃ sabhāvaṃ dassayati, bhavapaṭisadhiṃ ugghāṭeti, sabbasāmaññaṃ detī ti idaṃpaṭisallāne guṇaṭṭhavīsatikaṃ.

Mahosadho mahārāja sūro, hirimā, ottāpī, sapakkho, mittasampanno, khamo, sīlavā, saccavādī, soceyyasampanno, akodhano, anatimānī, anusūyako, viriyavā, āyūhako, saṅgāhako, saṃvibhāgī, sakhilo, nivātavutti, asaṭho, amāyāvī, buddhisampanno, kittimā, vijjāsampanno, hitesī upanissitānaṃ, abhirūpo dassanīyo, pathito sabbajanassa, dhanavā yasavā'ti idaṃ mahosadhaguṇaṭṭhavīsatikaṃ iti dve aṭṭhavīsatikā vuttā.

30

Imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi paripūritehi nimittabhūtehi ariyasāvako idha bhave tiṃsaguṇavarehi samupeto hoti katamehi tiṃsaguṇavarehi ? Siniddhamudumaddavamettacitto hoti, ghātitahatavihatakileso hoti, hatanihatamānadappo hoti, acaladaḷhaniviṭṭhanibbematikasaddho hoti, paripuṇṇa-pīṇita. Pahaṭṭhalobhaniya-santa-sukha-samāpattilābhī hoti, sīla-vara-pavara-asama-sucigadhaparibhāvito hoti, devamanussānaṃ piyo hoti manāpo, khīṇāsava-ariyapuggala-pathito hoti, devamanussānaṃ vaditapūjito thutathavitathomitapasatho, idha vā huraṃ vā lokena anupalitto, appathokavajje'pi bhayadassāvī, vipula-vara-sampattikāmānaṃ maggaphalavarathasādhano, ayācitavipulapaṇītapaccayabhāgī, aniketasano, dhānajjhāyitapavaravihārī, vijaṭitakilesajālavathuko, bhinna-bhagga-saṅkuṭita-samhina-gatinivāraṇo, akuppadhammo, ahīnītavāso, anavajjabhogī, gativimutto, uttiṇṇasabbavicikiccho, vimuttijjhāyitatto, diṭṭhadhammo, acaladaḷhabhīruttāṇamupagato, samucchinnānusayo, sabbāsavakkhayampatto, santasukhasamāpattivihārabahulo, sabbasamaṇaṇaguṇasamupeto, imehi tiṃsaguṇavarehi samupeto hoti. Iti dhutaṅgaguṇānisaṃsaguṇavaratiṃsakaṃ.

[SL Page 443] [\x 443/]

Jāti pi dukkhā, jarā pi dukkhā, byādhi pi dukkho, maraṇampi dukkhaṃ, soko pi paridevo pi dukkho,upāyāso pi appiyehi sampayogo pi piyehi vippayogo pi, mātumaraṇampi pitumaraṇampi bhātumaraṇampi bhaginimaraṇampi ñātimaraṇampi ñātibyasanampi bhogavyasanampi sīlabyasanampi diṭṭhibyasanampi rājabyasanampi corabyasanampi veribhayampi dubbhikkhabhayampi aggibhayampi dukkhaṃ, udakabhayampi dukkhaṃ, ūmibhayampi 1 āvaṭṭabhayampi kumbhīlabhayampi suṃsumārabhayampi attānuvādabhayampi parānuvādabhayampi asilokabhayampi daṇḍabhayampi duggatibhayampi parisasārajjabhayampi ājīvikabhayampi maraṇabhayampi mahābhayampi vettehi tāḷanampi kasāhi tāḷanampi aḍḍhadaṇḍakehi tāḷanampi hathacchedampi pādacchedampi nāsacchedampi kaṇṇacchedampi kaṇṇanāsacchedampi biḷaṅgathālikampi saṅkhamuṇḍikampi rāhumukhampi jotimalikampi hathapajjotikampi erakavattikampi cīrakavāsikampi eneyyakampi balisamaṃsikampi kahāpaṇikampi khārāpatacchikampi paḷighaparivattikampi palālapīṭhikampi tattena pi telena osiñcanampi sunakhehi khādāpanampi jīvasūlāropaṇampi asināsīsacchedanampī ti idaṃ dukkhasaṭṭhikaṃ.

Saṅkhamuṇḍakanti saṅkhamuṇḍakammakaraṇaṃ taṃ karontā uttaroṭṭhassa ubhayato kaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chidivā sabbakese ekato gaṇṭhiṃ kavā daṇḍakena veḍhavā uppāṭenti saha kesehi cammaṃ uṭṭhahati tato sīsakaṭāhaṃthūlasakkharāhi ghaṃsivā dhovantā saṅkhavaṇṇaṃ karonti.

Tatha biḷaṅgathālikanti kañjiyaukkhalikakammakaraṇaṃ. Taṃ karontā sisakaṭāhaṃ uppāṭevā tattaṃ ayoguḷaṃ saṇḍāsena gahevā tatha pakkhipanti. Tena mathaluṅgaṃ pakkaṭhivā upari uttarati.

Rāhumukhanti rāhumukhakammakaraṇaṃ. Taṃ karontā saṅkunā vivarivā antomukhe dīpaṃ jālenti. Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti lohitaṃpaggharivā mukhaṃ pūreti.

Jotimālikanti sakalasarīraṃ telapilotikāya veṭhevā ālimpenti.

Hathapajjotikanti hathe telapilotikāya veṭhevā pajjālenti.

Erakavattikanti erakavattakammakaraṇaṃ. Taṃ karontā heṭṭhāgivato paṭṭhāya cammavaṭṭe kantantā gopphake pātentī atha naṃ yottehi badhivā kaḍḍhanti. So attano'vacammavaṭṭe akkamivā patati
---------------------------------------
1. Āyampi [MS.]

[SL Page 444] [\x 444/]

Cīrakavāsikanti cirakavāsikakammakaraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantivā kaṭiyaṃ ṭhapenti. Kaṭito paṭṭhāya kantivāgopphakesu ṭhapenti. Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivathaṃ viya hoti.

Eṇeyyakanti eṇeyyakakammakaraṇaṃ. Taṃ karontā uhosu kapparesu ca jaṇṇukesu ca ayasalākayo davā ayasūlāni koṭṭenti. So catuhi ayayulehi bhumiyaṃ patiṭṭhahati. Atha naṃ parivārevā aggiṃ karonti. Taṃ sadhisadhito sūlāni apanovā catuhi aṭṭhikoṭīhi yeva ṭhapenti.

Baḷisamaṃsikantiubhatomukhehi baḷisehi paharivā cammamaṃsanahārūni uppāṭenti.

Kahāpaṇakanti sakala sarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇa mattaṃ kahāpaṇa mattaṃ pātentā koṭṭenti.

Khārāpatacchikanti sarīraṃ tatha tatha āvudhehi paharivā kocchehi khāraṃ saṃsenti cammamaṃsanahārūni paggharivā aṭṭhakasaṅkhalikā'va tiṭṭhati.

Paḷighaparivattakatī ekena passena nipajjāpevā kaṇṇaṇacchidde ayasūlaṃ koṭṭevā paṭhaviyā ekabaddhaṃ karonti atha naṃ pāde gahevā āvijjhanti.

Palālapīṭhikanti cheko kāraṇiko chavicammaṃ acchidivā nisadapotakehi aṭṭhini bhidivākesakalāpe gahevā ukkhipanti. Maṃsarāsi yeva hoti. Atha naṃ keseheva pariyonadhivā gaṇhanti palālavaṭṭiṃ viya kavā paḷiveṭhentī'ti vinayaṭīkā.

Imaṃ ca saṭṭhividhaṃ dukkhaṃ sallakkhevā bhavesu nibbidivā virajjivā bhavataṇhaṃ pahāvā dukkhalakkhaṇaṃ dukkhānupassanā ñāṇena passitabbanti.

Diyaḍḍhasikkhāpadasatanti pañcasattati sekhiye apanevā sesānaṃ vasena diyaḍḍhasikkhāpadasataṃ veditabbanti.

Saṅkhyāparicchedassa sarūpagahaṇaṃ samattaṃ.

Caturādhikasatesu gahetabbathesu pana catuttiṃsa ekathānī, catuttiṃsa dveyathāni soḷasa tyathāni, paṃca caturathāni, terasa pañcathāni, dve sattathānī'ti.

Milidapañhaṭīkā samattā.
---------

[SL Paage 445] [\x 445/]

Kusalena ṭhitā 1 kusalā
Kusalo adhigacchati santipadaṃ
Kathitaṃ muninā sucitaṃ
Paramatha sabhāvagatīsu gataṃ

Nānāadhippāyavasā pavatte
Pāṭhānamathe kusalo vidivā
Ārocamāno varayuttamathaṃ
Gaṇheyya sīho viya nāgarājaṃ

Hivā asāraṃ suhitaṃ ca gaṇhe
Ārogyakāmo ahitaṃ'va rogaṃ
Viññu paveseyya ca yuttamathaṃ
Haṃsādhipo vā udakaṃ'va khīrā'ti.

Paramavisuddhasaddhābuddhiviriyapatimaṇḍitena sīlācārajjavamaddavādi -
Guṇasamudayasamuditenasakasamayasamayantaragahaṇajjhogāhasamathena-
Paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭha-
Kathe sathusāsane appaṭihatañāṇappabhāvena ānanubhāvakaraṇa-
Sampattijanitasukhaviniggatamadhuroḷāravacanalāvañañayuttena yutta-
Mathavādinā vādīvarena mahākavinā suvipulavimalabuddhinā mahātipiṭaka-
Cūḷābhayathero'ti garūhi gahitanāmadheyyenatherena kato milidaṭīkāgatho samatto.

Tāva tiṭṭhatu lokasmiṃ lokanitharaṇesitaṃ
Dassento kulaputtānaṃ nayapaññā visuddhiyā
Yāva buddho'ti nāmampi suddhacittassa tādino
Lokamhi lokajeṭṭhassa pavattati mahesino

Bhuttā sudhādvādasa hanti pāpake
Khudhaṃ pipāsaṃ atidaraṃtrimaṃ (?)
Kodhupanāhañcavivādapesuniṃ
Situṇhatadiñca rasaggamāvahā

Dentassa pākādisakapphalāvahā
Dhammo suvutto pana kopadhāpake
Taduttariṃ hanti asesapāpake
Dentassa sotādisakapphalāvaho
---------------------------------------
1. Tinā (ṭīkā) [MS.] Dakamīcabīranti [PTS.]

[SL Page 446] [\x 446/]

Iti pañca tiyaḍḍhasate sakide (?)
Madhurābhiramekarasenana yuto
Milidā suṭikā suguṇā sukatā
Nibhayena dvīpasena (?) Yatā samato 1

Laṅkavhaye dipavare susaṇaṇṭhitā
Mahāvihāre ca jinorasālaye
Paramparā theragaṇā susaṇṭhitā
Pakāsakā ye varasathusāsane

Tesaṃ alaṅkārabhavena sāsane
Tipeṭake suddhavisuddhabuddhinā
Sahāsayantena nare sarājike
Pahāsayantena gaṇe gaṇuttame.

Ṭīkā'ti nāmena milidadīpikā
Varathato gathappakarena sambhavaṃ (?)
Sugathakārenajinaṅkurena me
Katañca yaṃ yaṃ varapuñña sampadaṃ (?)

Kusalena tenevahipathayantā
Varabodhiñāṇaṃ tividhesu ye yaṃ
Nibhayena tesaṃ turasijjhataṃ taṃ (?)
Paramañca sabbaññutaṃ pāpuṇeyyaṃ

Ito cuto'haṃsuhitena kammunā
Bhavāmi deve tusitavhaye pure
Ciraṃ caranto kusalaṃ punappunaṃ
Tatheva metteyyavare nirantaraṃ.

Tato naranto'va jinaṅkuro varo
Yathā vīrabuddho'ti bhavekanāyako
Tato taranto varapuññakārako
Bhavāmi narānarapūjito sadā

Susuro pavaro sumano varado
Piṭakena vase sajane kathite
Pavaratha pakāsakañāṇavaro
Varadhammasukhesanako sīlavā (?)
---------------------------------------
1. Samatto.

[SL Page 447] [\x 447/]

Sace tidive tusite manorame
Bhavāmi jāto manorathappati
Varappadese patirūpake sadā
Dhīrā pajāyanti supuñña kammino.

Ahampi tatheva padesamuttame
Bhavāmi nārīhi narehi pūjito
Dhanena ñāṇena yasena dīpito
Visodhayanto puna sathusāsananaṃ

Anena puññena bhavāvasānake
Sabbaññutaṃyāva ca pāpūṇevaraṃ
Nirantaraṃ lokahitassa kārako
Bhave bhaveyyaṃ sucito ca pāramī

Puññenanena vipulena bhavābhavesu
Puññābhivūḍḍha parisuddhaguṇādhivāso
Huvā narādhikataro (vata) sabbaseṭṭho.
Buddho bhaveyyamahamuttamanāthanātho.

Puññena ciṇṇena piye mayā'daraṃ (?)
Sattā averā sukhitā bhavantu te
Devā naridā sakalaṃ imaṃ mahiṃ
Rakkhantu dhammena samena dhammino'ti.
---------


Uploaded: 13 December 2012 file:///D:/Dhammatalks.net/Pali_Tipitaka/Mil-t.htm