Aṅguttara Nikāya 10

2. Nāthavagga

17. Paṭha­ma­nātha­sutta

“Sanāthā, bhikkhave, viharatha, mā anāthā. Dukkhaṃ, bhikkhave, anātho viharati. Dasayime, bhikkhave, nāthakaraṇā dhammā. Katame dasa? Idha, bhikkhave, bhikkhu sīlavā hoti, pāti­mokkha­saṃ­vara­saṃ­vuto viharati ācāra­gocara­sam­panno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yampi, bhikkhave, bhikkhu sīlavā hoti … pe … samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo. (1)

Puna caparaṃ, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pari­yosāna­kal­yāṇā sātthaṃ sabyañjanaṃ kevala­pari­puṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā mana­sānu­pekkhitā diṭṭhiyā suppaṭividdhā. Yampi, bhikkhave, bhikkhu bahussuto hoti … pe … diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo. (2)

Puna caparaṃ, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kal­yāṇa­sam­pa­vaṅko. Yampi, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kal­yāṇa­sam­pa­vaṅko, ayampi dhammo nāthakaraṇo. (3)

Puna caparaṃ, bhikkhave, bhikkhu suvaco hoti sova­cassaka­raṇehi dhammehi samannāgato, khamo padak­khi­ṇag­gāhī anusāsaniṃ. Yampi, bhikkhave, bhikkhu suvaco hoti … pe … anusāsaniṃ, ayampi dhammo nāthakaraṇo. (4)

Puna caparaṃ, bhikkhave, bhikkhu yāni tāni sab­rahma­cārī­naṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi, bhikkhave, bhikkhu yāni tāni sab­rahma­cārī­naṃ … pe … alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayampi dhammo nāthakaraṇo. (5)

Puna caparaṃ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo, ayampi dhammo nāthakaraṇo. (6)

Puna caparaṃ, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhit­ta­dhuro kusalesu dhammesu. Yampi, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhit­ta­dhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo. (7)

Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarīta­ra­cīvara­piṇḍa­pāta­se­nāsa­na­gilāna­pac­ca­ya­bhesaj­ja­parik­khā­rena. Yampi, bhikkhave, bhikkhu santuṭṭho hoti itarīta­ra­cīvara­piṇḍa­pāta­se­nāsa­na­gilāna­pac­ca­ya­bhesaj­ja­parik­khā­rena, ayampi dhammo nāthakaraṇo. (8)

Puna caparaṃ, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yampi, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo. (9)

Puna caparaṃ, bhikkhave, bhikkhu paññavā hoti uda­yattha­gā­miniyā paññāya samannāgato ariyāya nibbedhikāya sammā duk­khak­kha­ya­gā­miniyā. Yampi, bhikkhave, bhikkhu paññavā hoti uda­yattha­gā­miniyā paññāya samannāgato ariyāya nibbedhikāya sammā duk­khak­kha­ya­gā­miniyā, ayampi dhammo nāthakaraṇo. (10)

Sanāthā, bhikkhave, viharatha, mā anāthā. Dukkhaṃ, bhikkhave, anātho viharati. Ime kho, bhikkhave, dasa nāthakaraṇā dhammā”ti.

Sattamaṃ.