Aṅguttara Nikāya 10

1. Ānisaṃsavagga

2. Ceta­nākara­ṇīya­sutta

“Sīlavato, bhikkhave, sīla­sam­pannassa na cetanāya karaṇīyaṃ: ‘avippaṭisāro me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ sīlavato sīla­sam­pannassa avippaṭisāro uppajjati. Avippa­ṭisārissa, bhikkhave, na cetanāya karaṇīyaṃ: ‘pāmojjaṃ me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ avippa­ṭisārissa pāmojjaṃ jāyati. Pamuditassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘pīti me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ pamuditassa pīti uppajjati. Pītimanassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘kāyo me passambhatū’ti. Dhammatā esā, bhikkhave, yaṃ pītimanassa kāyo passambhati. Passad­dha­kāyassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘sukhaṃ vediyāmī’ti. Dhammatā esā, bhikkhave, yaṃ passaddhakāyo sukhaṃ vediyati. Sukhino, bhikkhave, na cetanāya karaṇīyaṃ: ‘cittaṃ me samādhiyatū’ti. Dhammatā esā, bhikkhave, yaṃ sukhino cittaṃ samādhiyati. Samāhitassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘yathābhūtaṃ jānāmi passāmī’ti. Dhammatā esā, bhikkhave, yaṃ samāhito yathābhūtaṃ jānāti passati. Yathābhūtaṃ, bhikkhave, jānato passato na cetanāya karaṇīyaṃ: ‘nibbindāmi virajjāmī’ti. Dhammatā esā, bhikkhave, yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati. Nibbinnassa, bhikkhave, virattassa na cetanāya karaṇīyaṃ: ‘vimutti­ñāṇadas­sanaṃ sacchikaromī’ti. Dhammatā esā, bhikkhave, yaṃ nibbinno viratto vimutti­ñāṇadas­sanaṃ sacchikaroti.

Iti kho, bhikkhave, nibbidāvirāgo vimutti­ñāṇadas­sanat­tho vimutti­ñāṇadas­sanā­nisaṃso; yathā­bhūta­ñāṇadas­sanaṃ nibbidā­virāgat­thaṃ nibbidā­virā­gā­nisaṃ­saṃ; samādhi yathā­bhūta­ñāṇadas­sanat­tho yathā­bhūta­ñāṇadas­sanā­nisaṃso; sukhaṃ samādhatthaṃ samā­dhā­nisaṃ­saṃ; passaddhi sukhatthā sukhānisaṃsā; pīti passaddhatthā passad­dhā­nisaṃsā; pāmojjaṃ pītatthaṃ pītānisaṃsaṃ; avippaṭisāro pāmojjattho pāmojjānisaṃso; kusalāni sīlāni avippa­ṭisārat­thāni avippa­ṭisārā­nisaṃ­sāni. Iti kho, bhikkhave, dhammā dhamme abhisandenti, dhammā dhamme paripūrenti apārā pāraṃ gamanāyā”ti.

Dutiyaṃ.