Aṅguttara Nikāya 10

1. Ānisaṃsavagga

3. Paṭha­ma­u­pani­sa­sutta

“Dussīlassa, bhikkhave, sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippa­ṭisāra­vi­pan­nassa hatūpanisaṃ hoti pāmojjaṃ; pāmojje asati ­pāmoj­ja­vi­pan­nassa hatūpanisā hoti pīti; pītiyā asati pītivipannassa hatūpanisā hoti passaddhi; passaddhiyā asati passad­dhi­vi­pan­nassa hatūpanisaṃ hoti sukhaṃ; sukhe asati sukha­vi­pan­nassa hatūpaniso hoti sammāsamādhi; sammā­samā­dhimhi asati sammā­samā­dhi­vi­pan­nassa hatūpanisaṃ hoti yathā­bhūta­ñāṇadas­sanaṃ; yathā­bhūta­ñāṇadas­sane asati yathā­bhūta­ñāṇadas­sana­vi­pan­nassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidā­virāga­vi­pan­nassa hatūpanisaṃ hoti vimutti­ñāṇadas­sanaṃ. Seyyathāpi, bhikkhave, rukkho sākhā­palāsa­vi­panno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi … pheggupi … sāropi na pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippa­ṭisāra­vi­pan­nassa hatūpanisaṃ hoti … pe … vimutti­ñāṇadas­sanaṃ.

Sīlavato, bhikkhave, sīla­sam­pannassa upani­sa­sam­panno hoti avippaṭisāro; avippaṭisāre sati avippa­ṭisāra­sam­pannassa upani­sa­sam­pannaṃ hoti pāmojjaṃ; pāmojje sati ­pāmoj­ja­sam­pannassa upani­sa­sam­pannā hoti pīti; pītiyā sati pīti­sam­pannassa upani­sa­sam­pannā hoti passaddhi; passaddhiyā sati passad­dhi­sam­pannassa upani­sa­sam­pannaṃ hoti sukhaṃ; sukhe sati sukha­sam­pannassa upani­sa­sam­panno hoti sammāsamādhi; sammā­samā­dhimhi sati sammā­samā­dhi­sam­pannassa upani­sa­sam­pannaṃ hoti yathā­bhūta­ñāṇadas­sanaṃ; yathā­bhūta­ñāṇadas­sane sati yathā­bhūta­ñāṇadas­sana­sam­pannassa upani­sa­sam­panno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidā­virāga­sam­pannassa upani­sa­sam­pannaṃ hoti vimutti­ñāṇadas­sanaṃ. Seyyathāpi, bhikkhave, rukkho sākhā­palāsa­sam­panno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi … pheggupi … sāropi pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, sīlavato sīla­sam­pannassa upani­sa­sam­panno hoti avippaṭisāro; avippaṭisāre sati avippa­ṭisāra­sam­pannassa upani­sa­sam­pannaṃ hoti … pe … vimutti­ñāṇadas­sanan”ti.

Tatiyaṃ.