Aṅguttara Nikāya 3

10. Loṇa­kapal­la­vagga

100. Loṇa­kapal­la­sutta

Yo, bhikkhave, evaṃ vadeyya: ‘yathā yathāyaṃ puriso kammaṃ karoti tathā tathā taṃ paṭi­saṃ­ve­di­yatī’ti, evaṃ santaṃ, bhikkhave, brahma­cari­ya­vāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya. Yo ca kho, bhikkhave, evaṃ vadeyya: ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti tathā tathāssa vipākaṃ paṭi­saṃ­ve­di­yatī’ti, evaṃ santaṃ, bhikkhave, brahma­cari­ya­vāso hoti, okāso paññāyati sammā dukkhassa antakiriyāya. Idha, bhikkhave, ekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.

Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti? Idha pana, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appa­duk­kha­vihārī. Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.

Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.

Seyyathāpi, bhikkhave, puriso loṇakapallaṃ paritte udakamallake pakkhipeyya. Taṃ kiṃ maññatha, bhikkhave, api nu taṃ parittaṃ udakaṃ amunā loṇakapallena loṇaṃ assa apeyyan”ti? “Evaṃ, bhante”. “Taṃ kissa hetu”? “Aduñhi, bhante, parittaṃ udakakapallake udakaṃ, taṃ amunā loṇakapallena loṇaṃ assa apeyyan”ti. “Seyyathāpi, bhikkhave, puriso loṇakapallakaṃ gaṅgāya nadiyā pakkhipeyya. Taṃ kiṃ maññatha, bhikkhave, api nu sā gaṅgā nadī amunā loṇakapallena loṇaṃ assa apeyyā”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Asu hi, bhante, gaṅgāya nadiyā mahā udakakkhandho so amunā loṇakapallena loṇo na assa apeyyo”ti.

“Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.

Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti? Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appa­duk­kha­vihārī. Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.

Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva. (1)

Idha, bhikkhave, ekacco aḍḍha­ka­hāpa­ṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, ­kahā­paṇa­sa­tenapi bandhanaṃ nigacchati. Idha, bhikkhave, ekacco aḍḍha­ka­hāpa­ṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, ­kahā­paṇa­sa­tenapi na bandhanaṃ nigacchati.

Kathaṃrūpo, bhikkhave, aḍḍha­ka­hāpa­ṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, ­kahā­paṇa­sa­tenapi bandhanaṃ nigacchati? Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo. Evarūpo, bhikkhave, aḍḍha­ka­hāpa­ṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, ­kahā­paṇa­sa­tenapi bandhanaṃ nigacchati.

Kathaṃrūpo, bhikkhave, aḍḍha­ka­hāpa­ṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, ­kahā­paṇa­sa­tenapi na bandhanaṃ nigacchati? Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo. Evarūpo, bhikkhave, aḍḍha­ka­hāpa­ṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, ­kahā­paṇa­sa­tenapi na bandhanaṃ nigacchati. Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakaṃ pāpakammaṃ kataṃ. Tamenaṃ nirayaṃ upaneti. Idha, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.

Kathaṃrūpassa, bhikkhave, puggalassa appamattakaṃ pāpakammaṃ kataṃ, tamenaṃ nirayaṃ upaneti? Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appa­duk­kha­vihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.

Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva. (2)

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva. Seyyathāpi, bhikkhave, orabbhiko vā urabbhaghātako vā appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ, appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.

Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ? Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo. Evarūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.

Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā. Evarūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. Aññadatthu pañjalikova naṃ yācati: ‘dehi me, mārisa, urabbhaṃ vā urabbhadhanaṃ vā’ti. Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa tādisaṃyeva appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.

Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti? Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appa­duk­kha­vihārī. Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.

Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭha­dhamma­ve­danīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva. (3)

Yo, bhikkhave, evaṃ vadeyya: ‘yathā yathāyaṃ puriso kammaṃ karoti tathā tathā taṃ paṭisaṃvedetī’ti, evaṃ santaṃ, bhikkhave, brahma­cari­ya­vāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya. Yo ca kho, bhikkhave, evaṃ vadeyya: ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti tathā tathā tassa vipākaṃ paṭisaṃvedetī’ti, evaṃ santaṃ, bhikkhave, brahma­cari­ya­vāso hoti, okāso paññāyati sammā dukkhassa antakiriyāyā”ti.

Navamaṃ.