Aṅguttara Nikāya 3

4. Devadūtavagga

38. Dutiya­catu­mahārā­ja­sutta

“Bhūtapubbaṃ, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi: 

‘Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
­Pā­ṭihā­ri­ya­pak­khañca,
aṭṭhaṅ­gasu­sa­māga­taṃ;
Uposathaṃ upavaseyya,
yopissa mādiso naro’ti.

Sā kho panesā, bhikkhave, sakkena devānamindena gāthā duggītā na sugītā dubbhāsitā na subhāsitā. Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmāti vadāmi.

Yo ca kho so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anup­patta­sadat­tho parik­khī­ṇa­bhavasaṃ­yojano samma­dañ­ñā­vimutto, tassa kho etaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya: 

‘Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
­Pā­ṭihā­ri­ya­pak­khañca,
aṭṭhaṅ­gasu­sa­māga­taṃ;
Uposathaṃ upavaseyya,
yopissa mādiso naro’ti.

Taṃ kissa hetu? So hi, bhikkhave, bhikkhu parimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto dukkhasmāti vadāmī”ti.

Aṭṭhamaṃ.