Aṅguttara Nikāya 4

19. Brāhmaṇavagga

187. Vassakārasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalanda­ka­nivāpe. Atha kho vassakāro brāhmaṇo maga­dha­mahā­matto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo maga­dha­mahā­matto bhagavantaṃ etadavoca: 

“Jāneyya nu kho, bho gotama, asappuriso asappurisaṃ: ‘asappuriso ayaṃ bhavan’”ti? “Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya: ‘asappuriso ayaṃ bhavan’”ti. “Jāneyya pana, bho gotama, asappuriso sappurisaṃ: ‘sappuriso ayaṃ bhavan’”ti? “Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya: ‘sappuriso ayaṃ bhavan’”ti. “Jāneyya nu kho, bho gotama, sappuriso sappurisaṃ: ‘sappuriso ayaṃ bhavan’”ti? “Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya: ‘sappuriso ayaṃ bhavan’”ti. “Jāneyya pana, bho gotama, sappuriso asappurisaṃ: ‘asappuriso ayaṃ bhavan’”ti? “Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya: ‘asappuriso ayaṃ bhavan’”ti.

“Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama. Yāva subhāsi­tañ­cidaṃ bhotā gotamena: ‘aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya—asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya—sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya—sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya— asappuriso ayaṃ bhavan’ti.

Ekamidaṃ, bho gotama, samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattenti: ‘bālo ayaṃ rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ parama­nipac­ca­kāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. Imepi rañño eḷeyyassa parihārakā bālā—yamako moggallo uggo nāvindakī gandhabbo aggivesso, ye samaṇe rāmaputte abhippasannā, samaṇe ca pana rāmaputte evarūpaṃ parama­nipac­ca­kāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman’ti. Tyāssudaṃ todeyyo brāhmaṇo iminā nayena neti. ‘Taṃ kiṃ maññanti, bhonto, paṇḍito rājā eḷeyyo ­karaṇī­yādhika­ra­ṇī­yesu vacanīyā­dhi­vaca­nīyesu alamat­tha­dasata­rehi alamat­tha­dasataro’ti? ‘Evaṃ, bho, paṇḍito rājā eḷeyyo ­karaṇī­yādhika­ra­ṇī­yesu vacanīyā­dhi­vaca­nīyesu alamat­tha­dasata­rehi alamat­tha­dasata­roti.

Yasmā ca kho, bho, samaṇo rāmaputto raññā eḷeyyena paṇḍitena paṇḍitataro ­karaṇī­yādhika­ra­ṇī­yesu vacanīyā­dhi­vaca­nīyesu alamat­tha­dasata­rena alamat­tha­dasataro, tasmā rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ parama­nipac­ca­kāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ’.

‘Taṃ kiṃ maññanti, bhonto, paṇḍitā rañño eḷeyyassa parihārakā—yamako moggallo uggo nāvindakī gandhabbo aggivesso, ­karaṇī­yādhika­ra­ṇī­yesu vacanīyā­dhi­vaca­nīyesu alamat­tha­dasata­rehi alamat­tha­dasatarā’ti? ‘Evaṃ, bho, paṇḍitā rañño eḷeyyassa parihārakā—yamako moggallo uggo nāvindakī gandhabbo aggivesso, ­karaṇī­yādhika­ra­ṇī­yesu vacanīyā­dhi­vaca­nīyesu alamat­tha­dasata­rehi alamat­tha­dasata­rāti.

Yasmā ca kho, bho, samaṇo rāmaputto rañño eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro ­karaṇī­yādhika­ra­ṇī­yesu vacanīyā­dhi­vaca­nīyesu alamat­tha­dasata­rehi alamat­tha­dasataro, tasmā rañño eḷeyyassa parihārakā samaṇe rāmaputte abhippasannā; samaṇe ca pana rāmaputte evarūpaṃ parama­nipac­ca­kāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman’ti.

Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama. Yāva subhāsi­tañ­cidaṃ bhotā gotamena: ‘aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya—asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya—sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya—sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya— asappuriso ayaṃ bhavan’ti. Handa ca dāni mayaṃ, bho gotama, gacchāma. Bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, brāhmaṇa, kālaṃ maññasī”ti.

Atha kho vassakāro brāhmaṇo maga­dha­mahā­matto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

Sattamaṃ.