Aṅguttara Nikāya 5

18. Upāsakavagga

179. Gihisutta

Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: “yaṃ kañci, sāriputta, jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃ­vuta­kamman­taṃ catunnaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ byākareyya: ‘khīṇanirayomhi khīṇa­ti­racchā­na­yoni khīṇa­petti­visayo khīṇā­pāya­dugga­ti­vini­pāto, sotā­panno­hamasmi avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’ti.

Katamesu pañcasu sikkhāpadesu saṃ­vuta­kammanto hoti? Idha, sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu­micchā­cārā paṭivirato hoti, musāvādā paṭivirato hoti, surā­meraya­majja­pa­mā­daṭṭhānā paṭivirato hoti. Imesu pañcasu sikkhāpadesu saṃ­vuta­kammanto hoti.

Katamesaṃ catunnaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī? Idha, sāriputta, ariyasāvako buddhe aveccap­pasā­dena samannāgato hoti: ‘itipi so bhagavā arahaṃ sammāsambuddho vij­jācara­ṇa­sam­panno sugato lokavidū anuttaro purisa­damma­sāra­thi, satthā devamanussānaṃ buddho bhagavā’ti. Ayamassa paṭhamo ābhicetasiko diṭṭha­dhamma­su­kha­vihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Puna caparaṃ, sāriputta, ariyasāvako dhamme aveccap­pasā­dena samannāgato hoti: ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Ayamassa dutiyo ābhicetasiko diṭṭha­dhamma­su­kha­vihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Puna caparaṃ, sāriputta, ariyasāvako saṅghe aveccap­pasā­dena samannāgato hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcip­paṭi­panno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Ayamassa tatiyo ābhicetasiko diṭṭha­dhamma­su­kha­vihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Puna caparaṃ, sāriputta, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññup­pasat­thehi aparāmaṭṭhehi samā­dhi­saṃ­vatta­ni­kehi. Ayamassa catuttho ābhicetasiko diṭṭha­dhamma­su­kha­vihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. Imesaṃ catunnaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yaṃ kañci, sāriputta, jāneyyātha gihiṃ odātavasanaṃ—imesu pañcasu sikkhāpadesu saṃ­vuta­kamman­taṃ, imesañca catunnaṃ ābhi­ce­tasi­kā­naṃ diṭṭha­dhamma­su­kha­vihārā­naṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ byākareyya: ‘khīṇanirayomhi khīṇa­ti­racchā­na­yoni khīṇa­petti­visayo khīṇā­pāya­dugga­ti­vini­pāto, sotā­panno­hamasmi avini­pāta­dhammo niyato sam­bodhi­parā­yaṇo’ti.

Nirayesu bhayaṃ disvā,
pāpāni parivajjaye;
Ariyadhammaṃ samādāya,
paṇḍito parivajjaye.

Na hiṃse pāṇabhūtāni,
vijjamāne parakkame;
Musā ca na bhaṇe jānaṃ,
adinnaṃ na parāmase.

Sehi dārehi santuṭṭho,
paradārañca ārame;
Merayaṃ vāruṇiṃ jantu,
na pive cittamohaniṃ.

Anussareyya sambuddhaṃ,
dhammañ­cānu­vitak­kaye;
Abyāpajjaṃ hitaṃ cittaṃ,
devalokāya bhāvaye.

Upaṭṭhite deyyadhamme,
puññatthassa jigīsato;
Santesu paṭhamaṃ dinnā,
vipulā hoti dakkhiṇā.

Santo have pavakkhāmi,
sāriputta suṇohi me;
Iti kaṇhāsu setāsu,
rohiṇīsu harīsu vā.

Kammāsāsu sarūpāsu,
gosu pārevatāsu vā;
Yāsu kāsuci etāsu,
danto jāyati puṅgavo.

Dhorayho balasampanno,
kal­yāṇa­javanik­kamo;
Tameva bhāre yuñjanti,
nāssa vaṇṇaṃ parikkhare.

Evamevaṃ manussesu,
yasmiṃ kismiñci jātiye;
Khattiye brāhmaṇe vesse,
sudde caṇḍālapukkuse.

Yāsu kāsuci etāsu,
danto jāyati subbato;
Dhammaṭṭho sīlasampanno,
saccavādī hirīmano.

Pahīna­jāti­maraṇo,
brahma­cari­yassa kevalī;
Pannabhāro visaṃyutto,
katakicco anāsavo.

Pāragū sabbadhammānaṃ,
anupādāya nibbuto;
Tasmiñca viraje khette,
vipulā hoti dakkhiṇā.

Bālā ca avijānantā,
dummedhā assutāvino;
Bahiddhā dadanti dānāni,
na hi sante upāsare.

Ye ca sante upāsanti,
sappaññe dhīrasammate;
Saddhā ca nesaṃ sugate,
mūlajātā patiṭṭhitā.

Devalokañca te yanti,
kule vā idha jāyare;
Anupubbena nibbānaṃ,
adhigacchanti paṇḍitā”ti.

Navamaṃ.