Aṅguttara Nikāya 8

7. Bhūmicālavagga

64. Gayāsīsasutta

Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi … pe … “pubbāhaṃ, bhikkhave, sambodhā anabhi­sambud­dho bodhisattova samāno obhāsaññeva kho sañjānāmi, no ca rūpāni passāmi. (1)

Tassa mayhaṃ, bhikkhave, etadahosi: ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ pari­suddha­taraṃ assā’ti.

So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi; no ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi. (2)

Tassa mayhaṃ, bhikkhave, etadahosi: ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ pari­suddha­taraṃ assā’ti.

So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi; no ca kho tā devatā jānāmi—imā devatā amukamhā vā amukamhā vā devanikāyāti. (3)

Tassa mayhaṃ, bhikkhave, etadahosi: ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ: “imā devatā amukamhā vā amukamhā vā devanikāyā”ti; evaṃ me idaṃ ñāṇadassanaṃ pari­suddha­taraṃ assā’ti.

So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi: ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti; no ca kho tā devatā jānāmi: ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti … pe … tā ca devatā jānāmi: ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti; no ca kho tā devatā jānāmi: ‘imā devatā imassa kammassa vipākena evamāhārā evaṃsu­kha­duk­khap­paṭi­saṃ­ve­di­niyo’ti … pe … tā ca devatā jānāmi: ‘imā devatā imassa kammassa vipākena evamāhārā evaṃsu­kha­duk­khap­paṭi­saṃ­ve­di­niyo’ti; no ca kho tā devatā jānāmi: ‘imā devatā evaṃdīghāyukā evaṃ­ci­raṭṭhi­tikā’ti … pe … tā ca devatā jānāmi: ‘imā devatā evaṃdīghāyukā evaṃ­ci­raṭṭhi­tikā’ti; no ca kho tā devatā jānāmi yadi vā me imāhi devatāhi saddhiṃ san­nivuttha­pubbaṃ yadi vā na san­nivuttha­pubbanti. (4–7.)

Tassa mayhaṃ, bhikkhave, etadahosi: ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ: “imā devatā amukamhā vā amukamhā vā devanikāyā”ti, tā ca devatā jāneyyaṃ: “imā devatā imassa kammassa vipākena ito cutā tattha upapannā”ti, tā ca devatā jāneyyaṃ: “imā devatā evamāhārā evaṃsu­kha­duk­khap­paṭi­saṃ­ve­di­niyo”ti, tā ca devatā jāneyyaṃ: “imā devatā evaṃdīghāyukā evaṃ­ci­raṭṭhi­tikā”ti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ san­nivuttha­pubbaṃ yadi vā na san­nivuttha­pubbanti; evaṃ me idaṃ ñāṇadassanaṃ pari­suddha­taraṃ assā’ti.

So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi: ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti, tā ca devatā jānāmi: ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti, tā ca devatā jānāmi: ‘imā devatā evamāhārā evaṃsu­kha­duk­khap­paṭi­saṃ­ve­di­niyo’ti, tā ca devatā jānāmi: ‘imā devatā evaṃdīghāyukā evaṃ­ci­raṭṭhi­tikā’ti, tā ca devatā jānāmi yadi vā me devatāhi saddhiṃ san­nivuttha­pubbaṃ yadi vā na san­nivuttha­pubbanti. (8)

Yāvakīvañca me, bhikkhave, evaṃ aṭṭha­pari­vaṭṭaṃ adhi­deva­ñāṇadas­sanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake ­sassama­ṇab­rāhma­ṇiyā pajāya sade­va­manus­sāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Yato ca kho me, bhikkhave, evaṃ aṭṭha­pari­vaṭṭaṃ adhi­deva­ñāṇadas­sanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake ­sassama­ṇab­rāhma­ṇiyā pajāya sade­va­manus­sāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ; ñāṇañca pana me dassanaṃ udapādi; akuppā me cetovimutti; ayamantimā jāti natthi dāni punabbhavo”ti.

Catutthaṃ.