Jātaka

Pañcakanipāta

Aḍḍhavagga

1. Dīghī­ti­kosala­jātaka

“Evaṃbhūtassa te rāja,
āgatassa vase mama;
Atthi nu koci pariyāyo,
yo taṃ dukkhā pamocaye”.

“Evaṃbhūtassa me tāta,
āgatassa vase tava;
Natthi no koci pariyāyo,
yo maṃ dukkhā pamocaye”.

“Nāññaṃ sucaritaṃ rāja,
nāññaṃ rāja subhāsitaṃ;
Tāyate maraṇakāle,
evamevitaraṃ dhanaṃ.

Akkocchi maṃ avadhi maṃ,
ajini maṃ ahāsi me;
Ye ca taṃ upanayhanti,
veraṃ tesaṃ na sammati.

Akkocchi maṃ avadhi maṃ,
ajini maṃ ahāsi me;
Ye ca taṃ nupanayhanti,
veraṃ tesūpasammati.

Na hi verena verāni,
sammantīdha kudācanaṃ;
Averena ca sammanti,
esa dhammo sanantano”ti.

Dīghī­ti­kosa­la­jātakaṃ paṭhamaṃ.