Majjhima Nikāya 135

Cūḷa­kamma­vibhaṅ­ga­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane, anātha­piṇḍi­kassa ārāme. Atha kho subho māṇavo todeyyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca:

“Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṃyeva sataṃ ­manus­sa­bhūtā­naṃ dissanti hīnappaṇītatā? Dissanti hi, bho gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā, dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; dissanti appabhogā, dissanti mahābhogā; dissanti nīcakulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti paññavanto. Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṃyeva sataṃ ­manus­sa­bhūtā­naṃ dissanti hīnappaṇītatā”ti?

“Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammap­paṭi­saraṇā. Kammaṃ satte vibhajati yadidaṃ—hīnap­paṇīta­tāyā”ti. “Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyan”ti.

“Tena hi, māṇava, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bho”ti kho subho māṇavo todeyyaputto bhagavato paccassosi. Bhagavā etadavoca: 

“Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appāyuko hoti. Appāyuka­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. (1)

Idha pana, māṇava, ekacco itthī vā puriso vā pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabba­pāṇa­bhūta­hi­tānukampī viharati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati dīghāyuko hoti. Dīghā­yu­kasaṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabba­pāṇa­bhūta­hi­tānukampī viharati. (1)

Idha, māṇava, ekacco itthī vā puriso vā sattānaṃ vihe­ṭha­ka­jātiko hoti, pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati bavhābādho hoti. Bav­hā­bādha­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—sattānaṃ vihe­ṭha­ka­jātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. (2)

Idha pana, māṇava, ekacco itthī vā puriso vā sattānaṃ avi­he­ṭha­ka­jātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appābādho hoti. Appābādha­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—sattānaṃ avi­he­ṭha­ka­jātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. (2)

Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo. Appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇ­ṇa­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—kodhano hoti upāyāsabahulo; appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti. (3)

Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupā­yā­sa­bahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati pāsādiko hoti. Pāsā­dika­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—akkodhano hoti anupā­yā­sa­bahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti. (3)

Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti; para­lā­bhasakkā­ra­garukā­ra­mānana­vanda­na­pūjanāsu issati upadussati issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appesakkho hoti. Appe­sak­kha­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—issāmanako hoti; para­lā­bhasakkā­ra­garukā­ra­mānana­vanda­na­pūjanāsu issati upadussati issaṃ bandhati. (4)

Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti; para­lā­bhasakkā­ra­garukā­ra­mānana­vanda­na­pūjanāsu na issati na upadussati na issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahesakkho hoti. Mahesak­kha­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—anissāmanako hoti; para­lā­bhasakkā­ra­garukā­ra­mānana­vanda­na­pūjanāsu na issati na upadussati na issaṃ bandhati. (4)

Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā­gandha­vi­lepa­naṃ sey­yāvasa­tha­padī­peyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appabhogo hoti. Appabhoga­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā­gandha­vi­lepa­naṃ sey­yāvasa­tha­padī­peyyaṃ. (5)

Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā­gandha­vi­lepa­naṃ sey­yāvasa­tha­padī­peyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahābhogo hoti. Mahā­bhoga­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā­gandha­vi­lepa­naṃ sey­yāvasa­tha­padī­peyyaṃ. (5)

Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī—abhivādetabbaṃ na abhivādeti, ­pac­cuṭ­ṭhātab­baṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati nīcakulīno hoti. Nīca­kulīna­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—thaddho hoti atimānī; abhivādetabbaṃ na abhivādeti, ­pac­cuṭ­ṭhātab­baṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti. (6)

Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī; abhivādetabbaṃ abhivādeti, ­pac­cuṭ­ṭhātab­baṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati uccākulīno hoti. Uccā­kulīna­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—atthaddho hoti anatimānī; abhivādetabbaṃ abhivādeti, ­pac­cuṭ­ṭhātab­baṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. (6)

Idha, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati duppañño hoti. Dup­pañña­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? (7)

Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahāpañño hoti. Mahā­pañña­saṃ­vatta­nikā esā, māṇava, paṭipadā yadidaṃ—samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? (7)

Iti kho, māṇava, appāyuka­saṃ­vatta­nikā paṭipadā appāyukattaṃ upaneti, dīghā­yu­kasaṃ­vatta­nikā paṭipadā dīghāyukattaṃ upaneti; bav­hā­bādha­saṃ­vatta­nikā paṭipadā bavhābādhattaṃ upaneti, appābādha­saṃ­vatta­nikā paṭipadā appābādhattaṃ upaneti; dubbaṇ­ṇa­saṃ­vatta­nikā paṭipadā dubbaṇṇattaṃ upaneti, pāsā­dika­saṃ­vatta­nikā paṭipadā pāsādikattaṃ upaneti; appe­sak­kha­saṃ­vatta­nikā paṭipadā appesakkhattaṃ upaneti, mahesak­kha­saṃ­vatta­nikā paṭipadā mahesakkhattaṃ upaneti; appabhoga­saṃ­vatta­nikā paṭipadā appabhogattaṃ upaneti, mahā­bhoga­saṃ­vatta­nikā paṭipadā mahābhogattaṃ upaneti; nīca­kulīna­saṃ­vatta­nikā paṭipadā nīcakulīnattaṃ upaneti, uccā­kulīna­saṃ­vatta­nikā paṭipadā uccākulīnattaṃ upaneti; dup­pañña­saṃ­vatta­nikā paṭipadā duppaññattaṃ upaneti, mahā­pañña­saṃ­vatta­nikā paṭipadā mahāpaññattaṃ upaneti. Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammap­paṭi­saraṇā. Kammaṃ satte vibhajati yadidaṃ—hīnap­paṇīta­tāyā”ti.

Evaṃ vutte, subho māṇavo todeyyaputto bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena aneka­pariyā­yena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca ­bhik­khu­saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Cūḷa­kamma­vibhaṅ­ga­suttaṃ niṭṭhitaṃ pañcamaṃ.