Majjhima Nikāya 31

Cūḷago­siṅga­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo gosiṅga­sālava­na­dāye viharanti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅga­sālava­na­dāyo tenupasaṅkami. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: “mā, samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī”ti.

Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca: “mā, āvuso dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā anuppatto”ti. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca: “abhikka­ma­thā­yasmanto, abhikka­ma­thā­yasmanto, satthā no bhagavā anuppatto”ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā—eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ upaṭṭhāpesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: 

“Kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā”ti? “Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā; na ca mayaṃ, bhante, piṇḍakena kilamāmā”ti. “Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā”ti? “Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā”ti. “Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā”ti? “Idha mayhaṃ, bhante, evaṃ hoti: ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti: ‘yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe cittan”ti.

Āyasmāpi kho nandiyo … pe … āyasmāpi kho kimilo bhagavantaṃ etadavoca: “mayhampi, bhante, evaṃ hoti: ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti: ‘yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe cittan”ti.

“Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā”ti.

“Sādhu sādhu, anuruddhā. Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā”ti? “Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā”ti. “Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā”ti? “Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanāni paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā pari­bho­janī­ya­ghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattha­vilaṅ­gha­kena upaṭṭhāpema, na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattikaṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā”ti.

“Sādhu sādhu, anuruddhā. Atthi pana vo, anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti? “Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvadeva ākaṅkhāma vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma. Ayaṃ kho no, bhante, amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti.

“Sādhu sādhu, anuruddhā. Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā atthañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti? “Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvadeva ākaṅkhāma vitak­ka­vicārā­naṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā ayamañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti.

“Sādhu sādhu, anuruddhā. Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā atthañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti? “Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvadeva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma, satā ca sampajānā, sukhañca kāyena paṭisaṃvedema, yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā ayamañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti.

“Sādhu sādhu, anuruddhā. Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā atthañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti? “Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanas­sa­do­manas­sā­naṃ atthaṅgamā, aduk­kha­ma­su­khaṃ upekkhā­sati­pāri­suddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā ayamañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti.

“Sādhu sādhu, anuruddhā. Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā atthañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti? “Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭi­gha­saññā­naṃ atthaṅgamā nānat­ta­saññā­naṃ amanasikārā ‘ananto ākāso’ti ākāsānañ­cāyata­naṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā ayamañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti.

“Sādhu sādhu, anuruddhā. Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā atthañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti? “Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sabbaso ākāsānañ­cāyata­naṃ samatikkamma ‘anantaṃ viññāṇan’ti viñ­ñā­ṇañ­cāyata­naṃ upasampajja viharāma … pe … sabbaso viñ­ñā­ṇañ­cāyata­naṃ samatikkamma ‘natthi kiñcī’ti ākiñ­cañ­ñā­yatanaṃ upasampajja viharāma … pe … sabbaso ākiñ­cañ­ñā­yatanaṃ samatikkamma neva­saññā­nā­sañ­ñāyata­naṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā ayamañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti.

“Sādhu sādhu, anuruddhā. Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā atthañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro”ti? “Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvadeva ākaṅkhāma sabbaso neva­saññā­nā­sañ­ñāyata­naṃ samatikkamma saññā­ve­dayi­ta­nirodhaṃ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippas­sad­dhiyā ayamañño uttari manussadhammā ala­mariya­ñāṇadas­sana­viseso adhigato phāsuvihāro. Imamhā ca mayaṃ, bhante, phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmā”ti. “Sādhu sādhu, anuruddhā. Imamhā phāsuvihārā uttaritaro vā paṇītataro vā phāsuvihāro natthī”ti.

Atha kho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ anusaṃyāyitvā tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṃ anuruddhaṃ etadavocuṃ: “kiṃ nu kho mayaṃ āyasmato anuruddhassa evamārocimha: ‘imāsañca imāsañca vihāra­samā­pattī­naṃ mayaṃ lābhino’ti, yaṃ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaṃ khayā pakāsetī”ti? “Na kho me āyasmanto evamārocesuṃ: ‘imāsañca imāsañca vihāra­samā­pattī­naṃ mayaṃ lābhino’ti, api ca me āyasmantānaṃ cetasā ceto paricca vidito: ‘imāsañca imāsañca vihāra­samā­pattī­naṃ ime āyasmanto lābhino’ti. Devatāpi me etamatthaṃ ārocesuṃ: ‘imāsañca imāsañca vihāra­samā­pattī­naṃ ime āyasmanto lābhino’ti. Tamenaṃ bhagavatā pañhā­bhi­puṭ­ṭhena byākatan”ti.

Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīgho parajano yakkho bhagavantaṃ etadavoca: “lābhā vata, bhante, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā—āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā sad­da­manus­sā­vesuṃ: “lābhā vata, bho, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā—āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā … pe … tāvatiṃsā devā … pe … yāmā devā … pe … tusitā devā … pe … nimmānaratī devā … pe … para­nimmita­vasavattī devā … pe … brahmakāyikā devā sad­da­manus­sā­vesuṃ: “lābhā vata, bho, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā—āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti. Itiha te āyasmanto tena khaṇena tena layena tena muhuttena yāva brahmalokā viditā ahesuṃ.

“Evametaṃ, dīgha, evametaṃ, dīgha. Yasmāpi, dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya, tassapāssa kulassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapāssa kula­pari­vaṭṭassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapāssa gāmassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapāssa nigamassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya, tassapāssa nagarassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapāssa janapadassa dīgharattaṃ hitāya sukhāya. Sabbe cepi, dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ, sab­besānam­pāssa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, dīgha, brāhmaṇā … pe … sabbe cepi, dīgha, vessā … pe … sabbe cepi, dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuṃ, sab­besānam­pāssa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi, dīgha, loko samārako sabrahmako ­sassama­ṇab­rāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, ­sadeva­kas­sapāssa lokassa samārakassa sabrahmakassa ­sassama­ṇab­rāhma­ṇiyā pajāya sade­va­manus­sāya dīgharattaṃ hitāya sukhāya. Passa, dīgha, yāva ete tayo kulaputtā bahujanahitāya paṭipannā bahu­jana­su­khāya lokānukampāya, atthāya hitāya sukhāya devamanussānan”ti.

Idamavoca bhagavā. Attamano dīgho parajano yakkho bhagavato bhāsitaṃ abhinandīti.

Cūḷa­go­siṅga­suttaṃ niṭṭhitaṃ paṭhamaṃ.