Theravāda Vinaya
Bhikkhunivibhaṅga
Pācittiyakaṇḍa
Naggavagga
Pācittiyā 21: Naggasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuṃ—“kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ brahmacariyaṃ ciṇṇena, nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī”ti. Bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—“tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃghasuṭṭhutāya … pe … vinayānuggahāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī naggā nahāyeyya, pācittiyan”ti. (21:76)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Naggā nahāyeyyāti anivatthā vā apārutā vā nahāyati, payoge dukkaṭaṃ. Nahānapariyosāne āpatti pācittiyassa.
Anāpatti—acchinnacīvarikāya vā naṭṭhacīvarikāya vā, āpadāsu, ummattikāya, ādikammikāyāti.