Theravāda Vinaya

Bhik­khu­ni­vibhaṅga

Pācittiyakaṇḍa

Naggavagga

Pācittiyā 21: Nagga­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuṃ—“kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ brahmacariyaṃ ciṇṇena, nanu nāma kāmā pari­bhuñji­tabbā. Yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī”ti. Bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—“tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃgha­suṭṭhu­tāya … pe … vina­yā­nugga­hāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—

“Yā pana bhikkhunī naggā nahāyeyya, pācittiyan”ti. (21:76)

Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Naggā nahāyeyyāti anivatthā vā apārutā vā nahāyati, payoge dukkaṭaṃ. Nahāna­pari­yosāne āpatti pācittiyassa.

Anāpatti—acchin­na­cī­vari­kāya vā naṭṭha­cī­vari­kāya vā, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭha­ma­sikkhā­padaṃ niṭṭhitaṃ.