Theravāda Vinaya
Bhikkhunivibhaṅga
Pācittiyakaṇḍa
Naggavagga
Pācittiyā 23: Cīvarasibbanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraṃ dukkaṭaṃ hoti dussibbitaṃ. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca—“sundaraṃ kho idaṃ te, ayye, cīvaradussaṃ; cīvarañca kho dukkaṭaṃ dussibbitan”ti. “Visibbemi, ayye, sibbissasī”ti? “Āmāyye, sibbissāmī”ti. Atha kho sā bhikkhunī taṃ cīvaraṃ visibbetvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī—“sibbissāmi sibbissāmī”ti neva sibbati na sibbāpanāya ussukkaṃ karoti.
Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma ayyā thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissatī”ti … pe … “saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbati na sibbāpanāya ussukkaṃ karotī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissati. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaṃ kareyya, aññatra catūhapañcāhā, pācittiyan”ti. (23:78)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Bhikkhuniyāti aññāya bhikkhuniyā.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.
Visibbetvāti sayaṃ visibbetvā. Visibbāpetvāti aññaṃ visibbāpetvā.
Sā pacchā anantarāyikinīti asati antarāye.
Neva sibbeyyāti na sayaṃ sibbeyya. Na sibbāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya.
Aññatra catūhapañcāhāti ṭhapetvā catūhapañcāhaṃ. “Neva sibbissāmi na sibbāpanāya ussukkaṃ karissāmī”ti dhuraṃ nikkhittamatte āpatti pācittiyassa.
Upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya vematikā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa.
Aññaṃ parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa. Anupasampannāya cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.
Anāpatti—sati antarāye, pariyesitvā na labhati, karontī catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.