Theravāda Vinaya
Bhikkhunivibhaṅga
Pācittiyakaṇḍa
Cittāgāravagga
Pācittiyā 43: Suttakantanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhuniyo suttaṃ kantissanti, seyyathāpi gihiniyo kāmabhoginiyo”ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhuniyo suttaṃ kantissantī”ti … pe … “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantantī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī suttaṃ kanteyya, pācittiyan”ti. (43:98)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Suttaṃ nāma cha suttāni—khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.
Kanteyyāti sayaṃ kantati, payoge dukkaṭaṃ. Ujjavujjave āpatti pācittiyassa.
Anāpatti—kantitasuttaṃ kantati, ummattikāya, ādikammikāyāti.