Theravāda Vinaya

Bhik­khu­ni­vibhaṅga

Pācittiyakaṇḍa

Ārāmavagga

Pācittiyā 59: Ovādū­pa­saṅka­ma­na­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena bhikkhuniyo uposathampi na pucchanti ovādampi na yācanti. Bhikkhū ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī”ti … pe … “saccaṃ kira, bhikkhave, bhikkhuniyo uposathampi na pucchanti ovādampi na yācantī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—

Anvaddhamāsaṃ bhikkhuniyā ­bhik­khu­saṃ­ghato dve dhammā paccāsīsitabbā— uposa­tha­puccha­kañca ovā­dūpa­saṅka­ma­nañca. Taṃ atikkāmentiyā pācittiyan”ti. (59:114)

Anvaddhamāsanti anuposathikaṃ. Uposatho nāma dve uposathā—cātuddasiko ca pannarasiko ca.

Ovādo nāma aṭṭha garudhammā. “Uposathampi na pucchissāmi ovādampi na yācissāmī”ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti—sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Navama­sikkhā­padaṃ niṭṭhitaṃ.