Theravāda Vinaya
Bhikkhunivibhaṅga
Pācittiyakaṇḍa
Ārāmavagga
Pācittiyā 59: Ovādūpasaṅkamanasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo uposathampi na pucchanti ovādampi na yācanti. Bhikkhū ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī”ti … pe … “saccaṃ kira, bhikkhave, bhikkhuniyo uposathampi na pucchanti ovādampi na yācantī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccāsīsitabbā— uposathapucchakañca ovādūpasaṅkamanañca. Taṃ atikkāmentiyā pācittiyan”ti. (59:114)
Anvaddhamāsanti anuposathikaṃ. Uposatho nāma dve uposathā—cātuddasiko ca pannarasiko ca.
Ovādo nāma aṭṭha garudhammā. “Uposathampi na pucchissāmi ovādampi na yācissāmī”ti dhuraṃ nikkhittamatte āpatti pācittiyassa.
Anāpatti—sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.