Theravāda Vinaya

Bhik­khu­ni­vibhaṅga

Pācittiyakaṇḍa

Chat­tu­pāha­na­vagga

Pācittiyā 87: Itthā­laṅkā­ra­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma bhikkhuniyo itthālaṅkāraṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo”ti.

Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressantī”ti … pe … “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārentī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—

“Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiyan”ti. (87:142)

Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Itthālaṅkāro nāma sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago. Dhāreyyāti sakimpi dhāreti, āpatti pācittiyassa.

Anāpatti—ābādhappaccayā, ummattikāya, ādikammikāyāti.

Catut­tha­sikkhā­padaṃ niṭṭhitaṃ.