Theravāda Vinaya

Bhik­khu­ni­vibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Saṅghādisesā 13: Dutiya­pā­pasamā­cāra­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’”ti.

Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma ayyā thullanandā saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati— saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti” … pe … “saccaṃ kira, bhikkhave, thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati—saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—

“Yā pana bhikkhunī evaṃ vadeyya—‘saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā—‘mā, ayye, evaṃ avaca—saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ sama­nubhā­si­tabbā tassa paṭinissaggāya. Yāvatatiyañce sama­nubhā­sī­yamānā taṃ paṭi­nissaj­jeyya, iccetaṃ kusalaṃ; no ce paṭi­nissaj­jeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan”ti. (13:21)

Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Evaṃ vadeyyāti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha”.

Tumhaññeva saṃgho uññāyāti avaññāya.

Paribhavenāti pāribhabyatā.

Akkhantiyāti kopena.

Vebhassiyāti vibhassīkatā.

Dubbalyāti apakkhatā.

Evamāha—“bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Viciccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti.

Sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.

Bhikkhunīhīti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā—“māyye, evaṃ avaca—‘saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṃgha­majjhampi ākaḍḍhitvā vattabbā—“māyye, evaṃ avaca—‘saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī sama­nubhā­si­tabbā. “Evañca pana, bhikkhave, sama­nubhā­si­tabbā. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—

“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—  bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. ‘Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—  bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya. Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, ­bhik­khu­ni­saṃ­ghassa vihesikā, aññamaññissā vajjap­pa­ṭicchā­dikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ vadāmi … pe ….

Samanubhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kamma­vācā­pari­yosāne āpatti saṃ­ghā­di­sesassa. Saṃghādisesaṃ ajjhā­pajjan­tiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippas­sam­bhanti.

Ayampīti purimāyo upādāya vuccati.

Yāvatatiyakanti yāvatatiyaṃ samanu­bhāsa­nāya āpajjati, na saha­vatthuj­jhā­cārā.

Nissāraṇīyanti saṃghamhā nissārīyati.

Saṃghādisesoti saṃghova tassā āpattiyā mānattaṃ deti, mūlāya paṭikassati, abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati “saṃghādiseso”ti. Tasseva āpatti­nikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati “saṃghādiseso”ti.

Dhammakamme dhamma­kamma­saññā na paṭinissajjati, āpatti saṃ­ghā­di­sesassa. Dhammakamme vematikā na paṭinissajjati, āpatti saṃ­ghā­di­sesassa. Dhammakamme adhamma­kamma­saññā na paṭinissajjati, āpatti saṃ­ghā­di­sesassa.

Adhammakamme dhamma­kamma­saññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhamma­kamma­saññā, āpatti dukkaṭassa.

Anāpatti—asama­nubhā­santiyā, paṭi­nissaj­jan­tiyā, ummattikāya, ādikammikāyāti.

Dasamasaṃ­ghādi­sesa­sikkhā­padaṃ niṭṭhitaṃ.

17 Kula­dūsaka­sikkhā­pada

Uddiṭṭhā kho, ayyāyo, sattarasa saṃghādisesā dhammā—nava paṭhamāpattikā, aṭṭha yāvatatiyakā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo ­bhik­khu­ni­saṃgho tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno vīsatigaṇo ­bhik­khu­ni­saṃgho taṃ bhikkhuniṃ abbheyya. Sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.

Tatthāyyāyo pucchāmi—“kaccittha parisuddhā”? Dutiyampi pucchāmi—“kaccittha parisuddhā”? Tatiyampi pucchāmi—“kaccittha parisuddhā”? Pari­sud­dhetthāy­yāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Sattarasakaṃ niṭṭhitaṃ.
Bhik­khu­ni­vibhaṅge saṃ­ghādi­sesa­kaṇḍaṃ niṭṭhitaṃ.