Theravāda Vinaya
Bhikkhunivibhaṅga
Saṃghādisesakaṇḍa
Saṅghādisesā 13: Dutiyapāpasamācārasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’”ti.
Yā tā bhikkhuniyo appicchā … pe … tā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma ayyā thullanandā saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati— saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti” … pe … “saccaṃ kira, bhikkhave, thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma, bhikkhave, thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati—saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
“Yā pana bhikkhunī evaṃ vadeyya—‘saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā—‘mā, ayye, evaṃ avaca—saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan”ti. (13:21)
Yā panāti yā yādisā … pe … bhikkhunīti … pe … ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Evaṃ vadeyyāti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha”.
Tumhaññeva saṃgho uññāyāti avaññāya.
Evamāha—“bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viciccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti.
Sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.
Bhikkhunīhīti aññāhi bhikkhunīhi.
Yā passanti yā suṇanti tāhi vattabbā—“māyye, evaṃ avaca—‘saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṃghamajjhampi ākaḍḍhitvā vattabbā—“māyye, evaṃ avaca—‘saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo … pe … viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. “Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—
“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha— bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. ‘Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha— bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya. Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti—“saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṃgho na kiñci āha. Tumhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha—bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
Dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ vadāmi … pe ….
Samanubhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṃghādisesassa. Saṃghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.
Ayampīti purimāyo upādāya vuccati.
Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati, na sahavatthujjhācārā.
Nissāraṇīyanti saṃghamhā nissārīyati.
Saṃghādisesoti saṃghova tassā āpattiyā mānattaṃ deti, mūlāya paṭikassati, abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati “saṃghādiseso”ti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati “saṃghādiseso”ti.
Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṃghādisesassa. Dhammakamme vematikā na paṭinissajjati, āpatti saṃghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṃghādisesassa.
Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.
Anāpatti—asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.
Dasamasaṃghādisesasikkhāpadaṃ niṭṭhitaṃ.
17 Kuladūsakasikkhāpada
Uddiṭṭhā kho, ayyāyo, sattarasa saṃghādisesā dhammā—nava paṭhamāpattikā, aṭṭha yāvatatiyakā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṃgho tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṃgho taṃ bhikkhuniṃ abbheyya. Sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.
Tatthāyyāyo pucchāmi—“kaccittha parisuddhā”? Dutiyampi pucchāmi—“kaccittha parisuddhā”? Tatiyampi pucchāmi—“kaccittha parisuddhā”? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Sattarasakaṃ niṭṭhitaṃ.
Bhikkhunivibhaṅge saṃghādisesakaṇḍaṃ niṭṭhitaṃ.