Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Acelakavagga

Pācittiyā 46: Cārit­ta­sikkhā­pada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanda­ka­nivāpe. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ āyasmantaṃ upanandaṃ sakyaputtaṃ bhattena nimantesi. Aññepi bhikkhū bhattena nimantesi. Tena kho pana samayena āyasmā upanando sakyaputto purebhattaṃ, kulāni payirupāsati. Atha kho te bhikkhū te manusse etadavocuṃ—“dethāvuso, bhattan”ti. “Āgametha, bhante, yāvāyyo upanando āgacchatī”ti. Dutiyampi kho te bhikkhū … pe … tatiyampi kho te bhikkhū te manusse etadavocuṃ—“dethāvuso, bhattaṃ; pure kālo atikkamatī”ti. “Yampi mayaṃ, bhante, bhattaṃ karimhā ayyassa upanandassa kāraṇā. Āgametha, bhante, yāvāyyo upanando āgacchatī”ti.

Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Bhikkhū na cittarūpaṃ bhuñjiṃsu. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissatī”ti … pe … “saccaṃ kira tvaṃ, upananda, nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjasī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṃ­ghassat­thāya khādanīyaṃ pāhesi—“ayyassa upanandassa dassetvā saṃghassa dātabban”ti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu—“kahaṃ, bhante, ayyo upanando”ti? “Esāvuso, āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho”ti. “Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṃghassa dātabban”ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—“tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī”ti.

Atha kho āyasmā upanando sakyaputto—“bhagavatā paṭikkhittaṃ purebhattaṃ kulesu cārittaṃ āpajjitun”ti pacchābhattaṃ kulāni payirupāsitvā divā paṭikkami, khādanīyaṃ ussāriyittha. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma āyasmā upanando sakyaputto pacchābhattaṃ kulesu cārittaṃ āpajjissatī”ti … pe … “saccaṃ kira tvaṃ, upananda, pacchābhattaṃ kulesu cārittaṃ āpajjasī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, pacchābhattaṃ kulesu cārittaṃ āpajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū cīvara­dāna­samaye kukkuccāyantā kulāni na payirupāsanti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, cīvara­dāna­samaye kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Cīvara­dāna­samayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū cīvarakammaṃ karonti, attho ca hoti sūciyāpi suttenapi satthakenapi. Bhikkhū kukkuccāyantā kulāni na payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, cīvara­kāra­samaye kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Cīvara­dāna­samayo, cīvara­kāra­samayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū gilānā honti, attho ca hoti bhesajjehi. Bhikkhū kukkuccāyantā kulāni na payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Cīvara­dāna­samayo, cīvara­kāra­samayo—ayaṃ tattha samayo”ti. (46:95)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nimantito nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito.

Sabhatto nāma yena nimantito tena sabhatto.

Santaṃ nāma bhikkhuṃ sakkā hoti āpucchā pavisituṃ.

Asantaṃ nāma bhikkhuṃ na sakkā hoti āpucchā pavisituṃ.

Purebhattaṃ nāma yena nimantito taṃ abhuttāvī.

Pacchābhattaṃ nāma yena nimantito taṃ antamaso kusaggenapi bhuttaṃ hoti.

Kulaṃ nāma cattāri kulāni—khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Kulesu cārittaṃ āpajjeyyāti aññassa gharūpacāraṃ okkamantassa āpatti dukkaṭassa. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Aññatra samayāti ṭhapetvā samayaṃ.

Cīvara­dāna­samayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā.

Cīvara­kāra­samayo nāma cīvare kayiramāne.

Nimantite nimantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa. Nimantite vematiko santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa. Nimantite ani­manti­ta­saññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa.

Animantite nimantitasaññī, āpatti dukkaṭassa. Animantite vematiko, āpatti dukkaṭassa. Animantite ani­manti­ta­saññī, anāpatti.

Anāpatti—samaye, santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, aññassa gharena maggo hoti, gharūpacārena maggo hoti, antarārāmaṃ gacchati, ­bhik­khu­nu­passa­yaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, bhattiyagharaṃ gacchati, āpadāsu, ummattakassa, ādi­kammi­kas­sāti.

Cārit­ta­sikkhā­padaṃ niṭṭhitaṃ chaṭṭhaṃ.