Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Sappāṇakavagga

Pācittiyā 69: Ukkhitta­sambho­ga­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭā­nu­dham­mena taṃ diṭṭhiṃ appa­ṭi­nissaṭ­ṭhena saddhiṃ sambhuñjantipi saṃvasantipi sahāpi seyyaṃ kappenti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭā­nu­dham­mena taṃ diṭṭhiṃ appa­ṭi­nissaṭ­ṭhena saddhiṃ sam­bhuñ­jis­santipi saṃ­vasis­santipi sahāpi seyyaṃ kappessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭā­nu­dham­mena taṃ diṭṭhiṃ appa­ṭi­nissaṭ­ṭhena saddhiṃ sambhuñjathāpi saṃvasathāpi sahāpi seyyaṃ kappethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭā­nu­dham­mena taṃ diṭṭhiṃ appa­ṭi­nissaṭ­ṭhena saddhiṃ sam­bhuñ­jis­sathāpi saṃ­vasis­sathāpi sahāpi seyyaṃ kappessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭā­nu­dham­mena taṃ diṭṭhiṃ appa­ṭi­nissaṭ­ṭhena saddhiṃ sambhuñjeyya vā saṃvaseyya vā saha vā seyyaṃ kappeyya, pācittiyan”ti. (69:118)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Tathāvādināti—“tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā”ti evaṃ vādinā.

Akaṭānudhammo nāma ukkhitto anosārito.

Taṃ diṭṭhiṃ appa­ṭi­nissaṭ­ṭhena saddhinti etaṃ diṭṭhiṃ appa­ṭi­nissaṭ­ṭhena saddhiṃ.

Sambhuñjeyya vāti sambhogo nāma dve sambhogā—āmisasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā, āpatti pācittiyassa. Dhammasambhogo nāma uddisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā, pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā, akkharak­kha­rāya āpatti pācittiyassa.

Saṃvaseyya vāti ukkhittakena saddhiṃ uposathaṃ vā pavāraṇaṃ vā saṃghakammaṃ vā karoti, āpatti pācittiyassa.

Saha vā seyyaṃ kappeyyāti ekacchanne ukkhittake nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne ukkhittako nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

Ukkhittake ukkhitta­ka­saññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa. Ukkhittake vematiko sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti dukkaṭassa. Ukkhittake anukkhitta­ka­saññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, anāpatti. Anukkhittake ukkhitta­ka­saññī, āpatti dukkaṭassa. Anukkhittake vematiko, āpatti dukkaṭassa. Anukkhittake anukkhitta­ka­saññī, anāpatti.

Anāpatti—anukkhittoti jānāti, ukkhitto osāritoti jānāti, taṃ diṭṭhiṃ paṭi­nissaṭ­ṭhoti jānāti, ummattakassa, ādi­kammi­kas­sāti.

Ukkhitta­sambho­ga­sikkhā­padaṃ niṭṭhitaṃ navamaṃ.