Theravāda Vinaya
Mahāvibhaṅga
Pācittiyakaṇḍa
Sappāṇakavagga
Pācittiyā 69: Ukkhittasambhogasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantipi saṃvasantipi sahāpi seyyaṃ kappenti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjissantipi saṃvasissantipi sahāpi seyyaṃ kappessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjathāpi saṃvasathāpi sahāpi seyyaṃ kappethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjissathāpi saṃvasissathāpi sahāpi seyyaṃ kappessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā saṃvaseyya vā saha vā seyyaṃ kappeyya, pācittiyan”ti. (69:118)
Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.
Tathāvādināti—“tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā”ti evaṃ vādinā.
Akaṭānudhammo nāma ukkhitto anosārito.
Taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhinti etaṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ.
Sambhuñjeyya vāti sambhogo nāma dve sambhogā—āmisasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā, āpatti pācittiyassa. Dhammasambhogo nāma uddisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā, pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā, akkharakkharāya āpatti pācittiyassa.
Saṃvaseyya vāti ukkhittakena saddhiṃ uposathaṃ vā pavāraṇaṃ vā saṃghakammaṃ vā karoti, āpatti pācittiyassa.
Saha vā seyyaṃ kappeyyāti ekacchanne ukkhittake nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne ukkhittako nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.
Ukkhittake ukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa. Ukkhittake vematiko sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti dukkaṭassa. Ukkhittake anukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, anāpatti. Anukkhittake ukkhittakasaññī, āpatti dukkaṭassa. Anukkhittake vematiko, āpatti dukkaṭassa. Anukkhittake anukkhittakasaññī, anāpatti.
Anāpatti—anukkhittoti jānāti, ukkhitto osāritoti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti, ummattakassa, ādikammikassāti.