Theravāda Vinaya
Mahāvibhaṅga
Pāṭidesanīyakaṇḍa
Pāṭidesanīyā 2: Dutiyapāṭidesanīyasikkhāpada
Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhū kulesu nimantitā bhuñjanti. Chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhūnaṃ vosāsantiyo ṭhitā honti—“idha sūpaṃ detha, idha odanaṃ dethā”ti. Chabbaggiyā bhikkhū yāvadatthaṃ bhuñjanti. Aññe bhikkhū na cittarūpaṃ bhuñjanti.
Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—“kathañhi nāma chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāressantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhuniyo vosāsantiyo na nivārethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhuniyo vosāsantiyo na nivāressatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
“Bhikkhū paneva kulesu nimantitā bhuñjanti, tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti—‘idha sūpaṃ detha, idha odanaṃ dethā’ti, tehi bhikkhūhi sā bhikkhunī apasādetabbā—‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’ti. Ekassa cepi bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ— ‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’ti paṭidesetabbaṃ tehi bhikkhūhi—‘gārayhaṃ, āvuso, dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemā’”ti. (2:143)
Bhikkhū paneva kulesu nimantitā bhuñjantīti kulaṃ nāma cattāri kulāni—khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.
Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti.
Bhikkhunī nāma ubhatosaṃghe upasampannā.
Vosāsantī nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā—“idha sūpaṃ detha, idha odanaṃ dethā”ti. Esā vosāsantī nāma.
Tehi bhikkhūhīti bhuñjamānehi bhikkhūhi.
Sā bhikkhunīti yā sā vosāsantī bhikkhunī.
Tehi bhikkhūhi sā bhikkhunī apasādetabbā—“apasakka tāva, bhagini, yāva bhikkhū bhuñjantī”ti. Ekassa cepi bhikkhuno anapasādito—“khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
Upasampannāya upasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa. Upasampannāya vematiko vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa. Upasampannāya anupasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa.
Ekatoupasampannāya vosāsantiyā na nivāreti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññī, anāpatti.
Anāpatti—attano bhattaṃ dāpeti na deti, aññesaṃ bhattaṃ deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ tattha dāpeti, sabbesaṃ samakaṃ dāpeti, sikkhamānā vosāsati, sāmaṇerī vosāsati, pañca bhojanāni ṭhapetvā sabbattha, anāpatti, ummattakassa, ādikammikassāti.