Theravāda Vinaya

Mahāvibhaṅga

Sekhiyakaṇḍa

Parimaṇ­ḍala­vagga

Sekhiyā 4: Dutiya­suppaṭic­chan­na­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti … pe ….

“Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā”ti. (4:149)

­Suppaṭic­chan­nena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdati, āpatti dukkaṭassa.

Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādi­kammi­kas­sāti.

Catut­tha­sikkhā­padaṃ niṭṭhitaṃ.