Theravāda Vinaya
Mahāvibhaṅga
Sekhiyakaṇḍa
Parimaṇḍalavagga
Sekhiyā 4: Dutiyasuppaṭicchannasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti … pe ….
“Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā”ti. (4:149)
Suppaṭicchannena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.