Theravāda Vinaya

Mahāvibhaṅga

Sekhiyakaṇḍa

Parimaṇ­ḍala­vagga

Sekhiyā 6: Dutiya­susaṃ­vuta­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare nisīdanti … pe ….

“Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā”ti. (6:151)

Susaṃvutena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisīdati, āpatti dukkaṭassa.

Anāpatti—asañcicca, assatiyā, ajānantassa, gilānassa, ummattakassa, ādi­kammi­kas­sāti.

Chaṭ­ṭha­sikkhā­padaṃ niṭṭhitaṃ.