Parivāra
Bhikkhuvibhaṅga
Dutiyabhāga
Katāpattivāra
1. Pārājikakaṇḍa
Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati? Methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati—akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa; vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa; jatumaṭṭhake pācittiyaṃ—methunaṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo āpajjati. (1)
Adinnaṃ ādiyanapaccayā kati āpattiyo āpajjati? Adinnaṃ ādiyanapaccayā tisso āpattiyo āpajjati. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti pārājikassa; atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti thullaccayassa; māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti dukkaṭassa—adinnaṃ ādiyanapaccayā imā tisso āpattiyo āpajjati. (2)
Sañcicca manussaviggahaṃ jīvitā voropanapaccayā kati āpattiyo āpajjati? Sañcicca manussaviggahaṃ jīvitā voropanapaccayā tisso āpattiyo āpajjati. Manussaṃ odissa opātaṃ khaṇati “papatitvā marissatī”ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa—sañcicca manussaviggahaṃ jīvitā voropanapaccayā imā tisso āpattiyo āpajjati. (3)
Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā kati āpattiyo āpajjati? Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā tisso āpattiyo āpajjati— pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; “yo te vihāre vasati so bhikkhu arahā”ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa—asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā imā tisso āpattiyo āpajjati. (4)
2. Saṃghādisesakaṇḍādi
Upakkamitvā asucimocanapaccayā kati āpattiyo āpajjati? Upakkamitvā asucimocanapaccayā tisso āpattiyo āpajjati—ceteti upakkamati muccati, āpatti saṃghādisesassa; ceteti upakkamati na muccati, āpatti thullaccayassa; payoge dukkaṭaṃ—upakkamitvā asucimocanapaccayā imā tisso āpattiyo āpajjati. (1)
Kāyasaṃsaggaṃ samāpajjanapaccayā kati āpattiyo āpajjati? Kāyasaṃsaggaṃ samāpajjanapaccayā pañca āpattiyo āpajjati—avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; bhikkhu kāyena kāyaṃ āmasati, āpatti saṃghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa; aṅgulipatodake pācittiyaṃ— kāyasaṃsaggaṃ samāpajjanapaccayā imā pañca āpattiyo āpajjati. (2)
Mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā tisso āpattiyo āpajjati— vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti saṃghādisesassa; vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti thullaccayassa; kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti dukkaṭassa. (3)
Attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā tisso āpattiyo āpajjati— mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṃghādisesassa; paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa; tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa. (4)
Sañcarittaṃ samāpajjanapaccayā tisso āpattiyo āpajjati—paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃghādisesassa; paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa; paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa. (5)
Saññācikāya kuṭiṃ kārāpanapaccayā tisso āpattiyo āpajjati—kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṃghādisesassa. (6)
Mahallakaṃ vihāraṃ kārāpanapaccayā tisso āpattiyo āpajjati—kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṃghādisesassa. (7)
Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanapaccayā tisso āpattiyo āpajjati—anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa. (8)
Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanapaccayā tisso āpattiyo āpajjati—anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa. (9)
Saṃghabhedako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (10)
Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjanti—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (11)
Dubbaco bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. (12)
Kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa … pe …. (13)
Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo āpajjati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ—anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati. (14)