Parivāra

Bhik­khu­vibhaṅga

Dutiyabhāga

Katāpattivāra

1. Pārājikakaṇḍa

Methunaṃ dhammaṃ paṭi­sevana­pac­cayā kati āpattiyo āpajjati? Methunaṃ dhammaṃ paṭi­sevana­pac­cayā catasso āpattiyo āpajjati—akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa; vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa; jatumaṭṭhake pācittiyaṃ—methunaṃ dhammaṃ paṭi­sevana­pac­cayā imā catasso āpattiyo āpajjati. (1)

Adinnaṃ ādiyanapaccayā kati āpattiyo āpajjati? Adinnaṃ ādiyanapaccayā tisso āpattiyo āpajjati. Pañcamāsakaṃ vā ati­reka­pañca­māsakaṃ vā agghanakaṃ adinnaṃ they­ya­saṅ­khā­taṃ ādiyati, āpatti pārājikassa; atirekamāsakaṃ vā ūnapañ­ca­māsakaṃ vā agghanakaṃ adinnaṃ they­ya­saṅ­khā­taṃ ādiyati, āpatti thullaccayassa; māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ they­ya­saṅ­khā­taṃ ādiyati, āpatti dukkaṭassa—adinnaṃ ādiyanapaccayā imā tisso āpattiyo āpajjati. (2)

Sañcicca manus­savig­gahaṃ jīvitā voropa­na­pac­cayā kati āpattiyo āpajjati? Sañcicca manus­savig­gahaṃ jīvitā voropa­na­pac­cayā tisso āpattiyo āpajjati. Manussaṃ odissa opātaṃ khaṇati “papatitvā marissatī”ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa—sañcicca manus­savig­gahaṃ jīvitā voropa­na­pac­cayā imā tisso āpattiyo āpajjati. (3)

Asantaṃ abhūtaṃ uttari­manus­sa­dhammaṃ ullapa­na­pac­cayā kati āpattiyo āpajjati? Asantaṃ abhūtaṃ uttari­manus­sa­dhammaṃ ullapa­na­pac­cayā tisso āpattiyo āpajjati— pāpiccho icchāpakato asantaṃ abhūtaṃ uttari­manus­sa­dhammaṃ ullapati, āpatti pārājikassa; “yo te vihāre vasati so bhikkhu arahā”ti bhaṇati, paṭi­vijānan­tassa āpatti thullaccayassa; na paṭi­vijānan­tassa āpatti dukkaṭassa—asantaṃ abhūtaṃ uttari­manus­sa­dhammaṃ ullapa­na­pac­cayā imā tisso āpattiyo āpajjati. (4)

Cattāro pārājikā niṭṭhitā.

2. Saṃ­ghādi­sesa­kaṇḍādi

Upakkamitvā asuci­mocana­pac­cayā kati āpattiyo āpajjati? Upakkamitvā asuci­mocana­pac­cayā tisso āpattiyo āpajjati—ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa; ceteti upakkamati na muccati, āpatti thullaccayassa; payoge dukkaṭaṃ—upakkamitvā asuci­mocana­pac­cayā imā tisso āpattiyo āpajjati. (1)

Kāyasaṃsaggaṃ samā­pajja­na­pac­cayā kati āpattiyo āpajjati? Kāyasaṃsaggaṃ samā­pajja­na­pac­cayā pañca āpattiyo āpajjati—avassutā bhikkhunī avassutassa purisa­pugga­lassa adhakkhakaṃ ubbha­jāṇu­maṇḍa­laṃ gahaṇaṃ sādiyati, āpatti pārājikassa; bhikkhu kāyena kāyaṃ āmasati, āpatti saṃ­ghā­di­sesassa; kāyena kāyapaṭi­baddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭi­bad­dhena kāyapaṭi­baddhaṃ āmasati, āpatti dukkaṭassa; aṅgulipatodake pācittiyaṃ— kāyasaṃsaggaṃ samā­pajja­na­pac­cayā imā pañca āpattiyo āpajjati. (2)

Mātugāmaṃ duṭṭhullāhi vācāhi obhāsa­na­pac­cayā tisso āpattiyo āpajjati— vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti saṃ­ghā­di­sesassa; vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbha­jāṇu­maṇḍa­laṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti thullaccayassa; kāyapaṭi­baddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti dukkaṭassa. (3)

Attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsanapaccayā tisso āpattiyo āpajjati— mātugāmassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti saṃ­ghā­di­sesassa; paṇḍakassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti thullaccayassa; tiracchā­na­gatassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa. (4)

Sañcarittaṃ samā­pajja­na­pac­cayā tisso āpattiyo āpajjati—paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa; paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa; paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa. (5)

Saññācikāya kuṭiṃ kārā­pana­pac­cayā tisso āpattiyo āpajjati—kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṃ­ghā­di­sesassa. (6)

Mahallakaṃ vihāraṃ kārā­pana­pac­cayā tisso āpattiyo āpajjati—kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṃ­ghā­di­sesassa. (7)

Bhikkhuṃ amūlakena pārājikena dhammena anud­dhaṃsa­na­pac­cayā tisso āpattiyo āpajjati—anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa. (8)

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anud­dhaṃsa­na­pac­cayā tisso āpattiyo āpajjati—anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa. (9)

Saṃghabhedako bhikkhu yāvatatiyaṃ samanu­bhāsa­nāya na paṭi­nissaj­ja­napaccayā tisso āpattiyo āpajjati—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kamma­vācā­pari­yosāne āpatti saṃ­ghā­di­sesassa. (10)

Bheda­kā­nu­vattakā bhikkhū yāvatatiyaṃ samanu­bhāsa­nāya na paṭi­nissaj­ja­napaccayā tisso āpattiyo āpajjanti—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kamma­vācā­pari­yosāne āpatti saṃ­ghā­di­sesassa. (11)

Dubbaco bhikkhu yāvatatiyaṃ samanu­bhāsa­nāya na paṭi­nissaj­ja­napaccayā tisso āpattiyo āpajjati—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kamma­vācā­pari­yosāne āpatti saṃ­ghā­di­sesassa. (12)

Kuladūsako bhikkhu yāvatatiyaṃ samanu­bhāsa­nāya na paṭi­nissaj­ja­napaccayā tisso āpattiyo āpajjati—ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kamma­vācā­pari­yosāne āpatti saṃ­ghā­di­sesassa … pe …. (13)

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo āpajjati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ—anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati. (14)

Katāpattivāro niṭṭhito dutiyo.