Parivāra

Seda­mocana­gāthā

1. Avippa­vāsa­pañhā

Asaṃvāso bhikkhūhi ca bhikkhunīhi ca,
Sambhogo ekacco tahiṃ na labbhati;
Avippavāsena anāpatti,
Pañhā mesā kusalehi cintitā.

Avissajjiyaṃ avebhaṅgiyaṃ,
Pañca vuttā mahesinā;
Vissajjantassa pari­bhuñ­jantassa anāpatti,
Pañhā mesā kusalehi cintitā.

Dasa puggale na vadāmi,
Ekādasa vivajjiya;
Vuḍḍhaṃ vandantassa āpatti,
Pañhā mesā kusalehi cintitā.

Na ukkhittako na ca pana pārivāsiko,
Na saṃghabhinno na ca pana pakkhasaṅkanto;
Samā­nasaṃ­vāsa­ka­bhūmiyā ṭhito,
Kathaṃ nu sikkhāya asādhāraṇo siyā;
Pañhā mesā kusalehi cintitā.

Upeti dhammaṃ paripucchamāno,
Kusalaṃ atthū­pa­sañ­hi­taṃ;
Na jīvati na mato na nibbuto,
Taṃ puggalaṃ katamaṃ vadanti buddhā;
Pañhā mesā kusalehi cintitā.

Ubbhakkhake na vadāmi,
Adho nābhiṃ vivajjiya;
Methuna­dhamma­pac­cayā,
Kathaṃ pārājiko siyā;
Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti,
Adesi­ta­vatthu­kaṃ pamā­ṇātik­kantaṃ;
Sārambhaṃ aparikkamanaṃ anāpatti,
Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti,
Desita­vatthu­kaṃ pamāṇikaṃ;
Anārambhaṃ saparikkamanaṃ āpatti,
Pañhā mesā kusalehi cintitā.

Na kāyikaṃ kiñci payogamācare,
Na cāpi vācāya pare bhaṇeyya;
Āpajjeyya garukaṃ chejjavatthuṃ,
Pañhā mesā kusalehi cintitā.

Na kāyikaṃ vācasikañca kiñci,
Manasāpi santo na kareyya pāpaṃ;
So nāsito kinti sunāsito bhave,
Pañhā mesā kusalehi cintitā.

Anālapanto manujena kenaci,
Vācāgiraṃ no ca pare bhaṇeyya;
Āpajjeyya vācasikaṃ na kāyikaṃ,
Pañhā mesā kusalehi cintitā.

Sikkhāpadā buddhavarena vaṇṇitā,
Saṃghādisesā caturo bhaveyyuṃ;
Āpajjeyya ekapayogena sabbe,
Pañhā mesā kusalehi cintitā.

Ubho ekato upasampannā,
Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;
Siyā āpattiyo nānā,
Pañhā mesā kusalehi cintitā.

Caturo janā saṃvidhāya,
Garubhaṇḍaṃ avāharuṃ;
Tayo pārājikā eko na pārājiko,
Pañhā mesā kusalehi cintitā.

2. Pārāji­kā­dipañhā

Itthī ca abbhantare siyā,
Bhikkhu ca bahiddhā siyā;
Chiddaṃ tasmiṃ ghare natthi,
Methuna­dhamma­pac­cayā;
Kathaṃ pārājiko siyā,
Pañhā mesā kusalehi cintitā.

Telaṃ madhuṃ phāṇitañcāpi sappiṃ,
Sāmaṃ gahetvāna nikkhipeyya;
Avītivatte sattāhe,
Sati paccaye pari­bhuñ­jantassa āpatti;
Pañhā mesā kusalehi cintitā.

Nissaggiyena āpatti,
Suddhakena pācittiyaṃ;
Āpajjantassa ekato,
Pañhā mesā kusalehi cintitā.

Bhikkhū siyā vīsatiyā samāgatā,
Kammaṃ kareyyuṃ samaggasaññino;
Bhikkhu siyā dvādasayojane ṭhito,
Kammañca taṃ kuppeyya vaggapaccayā;
Pañhā mesā kusalehi cintitā.

Pada­vī­tihā­ra­mat­tena vācāya bhaṇitena ca,
Sabbāni garukāni sappaṭikammāni;
Catusaṭṭhi āpattiyo āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Nivattho antaravāsakena,
Diguṇaṃ saṅghāṭiṃ pāruto;
Sabbāni tāni nissaggiyāni honti,
Pañhā mesā kusalehi cintitā.

Na cāpi ñatti na ca pana kammavācā,
Na cehi bhikkhūti jino avoca;
Saraṇa­gamanampi na tassa atthi,
Upasampadā cassa akuppā;
Pañhā mesā kusalehi cintitā.

Itthiṃ hane na mātaraṃ,
Purisañca na pitaraṃ hane;
Haneyya anariyaṃ mando,
Tena cānantaraṃ phuse;
Pañhā mesā kusalehi cintitā.

Itthiṃ hane ca mātaraṃ,
Purisañca pitaraṃ hane;
Mātaraṃ pitaraṃ hantvā,
Na tenānantaraṃ phuse;
Pañhā mesā kusalehi cintitā.

Acodayitvā assārayitvā,
Asam­mukhī­bhū­tassa kareyya kammaṃ;
Katañca kammaṃ sukataṃ bhaveyya,
Kārako ca saṃgho anāpattiko siyā;
Pañhā mesā kusalehi cintitā.

Codayitvā sārayitvā,
Sam­mukhī­bhū­tassa kareyya kammaṃ;
Katañca kammaṃ akataṃ bhaveyya,
Kārako ca saṃgho sāpattiko siyā;
Pañhā mesā kusalehi cintitā.

Chindantassa āpatti,
Chindantassa anāpatti;
Chādentassa āpatti,
Chādentassa anāpatti;
Pañhā mesā kusalehi cintitā.

Saccaṃ bhaṇanto garukaṃ,
Musā ca lahu bhāsato;
Musā bhaṇanto garukaṃ,
Saccañca lahu bhāsato;
Pañhā mesā kusalehi cintitā.

3. Pācit­tiyā­dipañhā

Adhiṭṭhitaṃ rajanāya rattaṃ,
Kappakatampi santaṃ;
Pari­bhuñ­jantassa āpatti,
Pañhā mesā kusalehi cintitā.

Atthaṅgate sūriye bhikkhu maṃsāni khādati,
Na ummattako na ca pana khittacitto;
Na cāpi so vedanāṭṭo bhaveyya,
Na cassa hoti āpatti;
So ca dhammo sugatena desito,
Pañhā mesā kusalehi cintitā.

Na rattacitto na ca pana theyyacitto,
Na cāpi so paraṃ maraṇāya cetayi;
Salākaṃ dentassa hoti chejjaṃ,
Paṭig­gaṇhan­tassa thullaccayaṃ;
Pañhā mesā kusalehi cintitā.

Na cāpi āraññakaṃ sāsaṅ­ka­samma­taṃ,
Na cāpi saṃghena sammuti dinnā;
Na cassa kathinaṃ atthataṃ tattheva,
Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ;
Tattheva aruṇaṃ uggacchantassa anāpatti,
Pañhā mesā kusalehi cintitā.

Kāyikāni na vācasikāni,
Sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Vācasikāni na kāyikāni,
Sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Tissitthiyo methunaṃ taṃ na seve,
Tayo purise tayo anariyapaṇḍake;
Na cācare methunaṃ byañjanasmiṃ,
Chejjaṃ siyā methuna­dhamma­pac­cayā;
Pañhā mesā kusalehi cintitā.

Mātaraṃ cīvaraṃ yāce,
No ca saṃghe pariṇataṃ;
Kenassa hoti āpatti,
Anāpatti ca ñātake;
Pañhā mesā kusalehi cintitā.

Kuddho ārādhako hoti,
Kuddho hoti garahiyo;
Atha ko nāma so dhammo,
Yena kuddho pasaṃsiyo;
Pañhā mesā kusalehi cintitā.

Tuṭṭho ārādhako hoti,
Tuṭṭho hoti garahiyo;
Atha ko nāma so dhammo,
Yena tuṭṭho garahiyo;
Pañhā mesā kusalehi cintitā.

Saṃghādisesaṃ thullaccayaṃ,
Pācittiyaṃ pāṭidesanīyaṃ;
Dukkaṭaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Ubho pari­puṇṇa­vīsati­vassā,
Ubhinnaṃ ekupajjhāyo;
Ekācariyo ekā kammavācā,
Eko upasampanno eko anupasampanno;
Pañhā mesā kusalehi cintitā.

Akappakataṃ nāpi rajanāya rattaṃ,
Tena nivattho yena kāmaṃ vajeyya;
Na cassa hoti āpatti,
So ca dhammo sugatena desito;
Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti,
Paṭiggaho tena na vijjati;
Āpajjati garukaṃ na lahukaṃ,
Tañca pari­bhoga­pac­cayā;
Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti,
Paṭiggaho tena na vijjati;
Āpajjati lahukaṃ na garukaṃ,
Tañca pari­bhoga­pac­cayā;
Pañhā mesā kusalehi cintitā.

Āpajjati garukaṃ sāvasesaṃ,
Chādeti anādariyaṃ paṭicca;
Na bhikkhunī no ca phuseyya vajjaṃ,
Pañhā mesā kusalehi cintitā.

Seda­mocana­gāthā niṭṭhitā.

Tassuddānaṃ

Asaṃvāso avissajji,
Dasa ca anukkhittako;
Upeti dhammaṃ ubbhakkhakaṃ,
Tato saññācikā ca dve.

Na kāyikañca garukaṃ,
na kāyikaṃ na vācasikaṃ;
Anālapanto sikkhā ca,
ubho ca caturo janā.

Itthī telañca nissaggi,
bhikkhu ca padavītiyo;
Nivattho ca na ca ñatti,
na mātaraṃ pitaraṃ hane.

Acodayitvā codayitvā,
chindantaṃ saccameva ca;
Adhiṭṭhi­tañ­catthaṅ­gate,
na rattaṃ na cāraññakaṃ.

Kāyikā vācasikā ca,
tissitthī cāpi mātaraṃ;
Kuddho ārādhako tuṭṭho,
saṃghādisesā ca ubho.

Akappakataṃ na deti,
Na detāpajjatī garuṃ;
Sedamocanikā gāthā,
Pañhā viññūhi vibhāvitāti.