Parivāra
Sedamocanagāthā
1. Avippavāsapañhā
Asaṃvāso bhikkhūhi ca bhikkhunīhi ca,
Sambhogo ekacco tahiṃ na labbhati;
Avippavāsena anāpatti,
Pañhā mesā kusalehi cintitā.Avissajjiyaṃ avebhaṅgiyaṃ,
Pañca vuttā mahesinā;
Vissajjantassa paribhuñjantassa anāpatti,
Pañhā mesā kusalehi cintitā.Dasa puggale na vadāmi,
Ekādasa vivajjiya;
Vuḍḍhaṃ vandantassa āpatti,
Pañhā mesā kusalehi cintitā.Na ukkhittako na ca pana pārivāsiko,
Na saṃghabhinno na ca pana pakkhasaṅkanto;
Samānasaṃvāsakabhūmiyā ṭhito,
Kathaṃ nu sikkhāya asādhāraṇo siyā;
Pañhā mesā kusalehi cintitā.Upeti dhammaṃ paripucchamāno,
Kusalaṃ atthūpasañhitaṃ;
Na jīvati na mato na nibbuto,
Taṃ puggalaṃ katamaṃ vadanti buddhā;
Pañhā mesā kusalehi cintitā.Ubbhakkhake na vadāmi,
Adho nābhiṃ vivajjiya;
Methunadhammapaccayā,
Kathaṃ pārājiko siyā;
Pañhā mesā kusalehi cintitā.Bhikkhu saññācikāya kuṭiṃ karoti,
Adesitavatthukaṃ pamāṇātikkantaṃ;
Sārambhaṃ aparikkamanaṃ anāpatti,
Pañhā mesā kusalehi cintitā.Bhikkhu saññācikāya kuṭiṃ karoti,
Desitavatthukaṃ pamāṇikaṃ;
Anārambhaṃ saparikkamanaṃ āpatti,
Pañhā mesā kusalehi cintitā.Na kāyikaṃ kiñci payogamācare,
Na cāpi vācāya pare bhaṇeyya;
Āpajjeyya garukaṃ chejjavatthuṃ,
Pañhā mesā kusalehi cintitā.Na kāyikaṃ vācasikañca kiñci,
Manasāpi santo na kareyya pāpaṃ;
So nāsito kinti sunāsito bhave,
Pañhā mesā kusalehi cintitā.Anālapanto manujena kenaci,
Vācāgiraṃ no ca pare bhaṇeyya;
Āpajjeyya vācasikaṃ na kāyikaṃ,
Pañhā mesā kusalehi cintitā.Sikkhāpadā buddhavarena vaṇṇitā,
Saṃghādisesā caturo bhaveyyuṃ;
Āpajjeyya ekapayogena sabbe,
Pañhā mesā kusalehi cintitā.Ubho ekato upasampannā,
Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;
Siyā āpattiyo nānā,
Pañhā mesā kusalehi cintitā.Caturo janā saṃvidhāya,
Garubhaṇḍaṃ avāharuṃ;
Tayo pārājikā eko na pārājiko,
Pañhā mesā kusalehi cintitā.
2. Pārājikādipañhā
Itthī ca abbhantare siyā,
Bhikkhu ca bahiddhā siyā;
Chiddaṃ tasmiṃ ghare natthi,
Methunadhammapaccayā;
Kathaṃ pārājiko siyā,
Pañhā mesā kusalehi cintitā.Telaṃ madhuṃ phāṇitañcāpi sappiṃ,
Sāmaṃ gahetvāna nikkhipeyya;
Avītivatte sattāhe,
Sati paccaye paribhuñjantassa āpatti;
Pañhā mesā kusalehi cintitā.Nissaggiyena āpatti,
Suddhakena pācittiyaṃ;
Āpajjantassa ekato,
Pañhā mesā kusalehi cintitā.Bhikkhū siyā vīsatiyā samāgatā,
Kammaṃ kareyyuṃ samaggasaññino;
Bhikkhu siyā dvādasayojane ṭhito,
Kammañca taṃ kuppeyya vaggapaccayā;
Pañhā mesā kusalehi cintitā.Padavītihāramattena vācāya bhaṇitena ca,
Sabbāni garukāni sappaṭikammāni;
Catusaṭṭhi āpattiyo āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.Nivattho antaravāsakena,
Diguṇaṃ saṅghāṭiṃ pāruto;
Sabbāni tāni nissaggiyāni honti,
Pañhā mesā kusalehi cintitā.Na cāpi ñatti na ca pana kammavācā,
Na cehi bhikkhūti jino avoca;
Saraṇagamanampi na tassa atthi,
Upasampadā cassa akuppā;
Pañhā mesā kusalehi cintitā.Itthiṃ hane na mātaraṃ,
Purisañca na pitaraṃ hane;
Haneyya anariyaṃ mando,
Tena cānantaraṃ phuse;
Pañhā mesā kusalehi cintitā.Itthiṃ hane ca mātaraṃ,
Purisañca pitaraṃ hane;
Mātaraṃ pitaraṃ hantvā,
Na tenānantaraṃ phuse;
Pañhā mesā kusalehi cintitā.Acodayitvā assārayitvā,
Asammukhībhūtassa kareyya kammaṃ;
Katañca kammaṃ sukataṃ bhaveyya,
Kārako ca saṃgho anāpattiko siyā;
Pañhā mesā kusalehi cintitā.Codayitvā sārayitvā,
Sammukhībhūtassa kareyya kammaṃ;
Katañca kammaṃ akataṃ bhaveyya,
Kārako ca saṃgho sāpattiko siyā;
Pañhā mesā kusalehi cintitā.Chindantassa āpatti,
Chindantassa anāpatti;
Chādentassa āpatti,
Chādentassa anāpatti;
Pañhā mesā kusalehi cintitā.Saccaṃ bhaṇanto garukaṃ,
Musā ca lahu bhāsato;
Musā bhaṇanto garukaṃ,
Saccañca lahu bhāsato;
Pañhā mesā kusalehi cintitā.
3. Pācittiyādipañhā
Adhiṭṭhitaṃ rajanāya rattaṃ,
Kappakatampi santaṃ;
Paribhuñjantassa āpatti,
Pañhā mesā kusalehi cintitā.Atthaṅgate sūriye bhikkhu maṃsāni khādati,
Na ummattako na ca pana khittacitto;
Na cāpi so vedanāṭṭo bhaveyya,
Na cassa hoti āpatti;
So ca dhammo sugatena desito,
Pañhā mesā kusalehi cintitā.Na rattacitto na ca pana theyyacitto,
Na cāpi so paraṃ maraṇāya cetayi;
Salākaṃ dentassa hoti chejjaṃ,
Paṭiggaṇhantassa thullaccayaṃ;
Pañhā mesā kusalehi cintitā.Na cāpi āraññakaṃ sāsaṅkasammataṃ,
Na cāpi saṃghena sammuti dinnā;
Na cassa kathinaṃ atthataṃ tattheva,
Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ;
Tattheva aruṇaṃ uggacchantassa anāpatti,
Pañhā mesā kusalehi cintitā.Kāyikāni na vācasikāni,
Sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.Vācasikāni na kāyikāni,
Sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.Tissitthiyo methunaṃ taṃ na seve,
Tayo purise tayo anariyapaṇḍake;
Na cācare methunaṃ byañjanasmiṃ,
Chejjaṃ siyā methunadhammapaccayā;
Pañhā mesā kusalehi cintitā.Mātaraṃ cīvaraṃ yāce,
No ca saṃghe pariṇataṃ;
Kenassa hoti āpatti,
Anāpatti ca ñātake;
Pañhā mesā kusalehi cintitā.Kuddho ārādhako hoti,
Kuddho hoti garahiyo;
Atha ko nāma so dhammo,
Yena kuddho pasaṃsiyo;
Pañhā mesā kusalehi cintitā.Tuṭṭho ārādhako hoti,
Tuṭṭho hoti garahiyo;
Atha ko nāma so dhammo,
Yena tuṭṭho garahiyo;
Pañhā mesā kusalehi cintitā.Saṃghādisesaṃ thullaccayaṃ,
Pācittiyaṃ pāṭidesanīyaṃ;
Dukkaṭaṃ āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.Ubho paripuṇṇavīsativassā,
Ubhinnaṃ ekupajjhāyo;
Ekācariyo ekā kammavācā,
Eko upasampanno eko anupasampanno;
Pañhā mesā kusalehi cintitā.Akappakataṃ nāpi rajanāya rattaṃ,
Tena nivattho yena kāmaṃ vajeyya;
Na cassa hoti āpatti,
So ca dhammo sugatena desito;
Pañhā mesā kusalehi cintitā.Na deti na paṭiggaṇhāti,
Paṭiggaho tena na vijjati;
Āpajjati garukaṃ na lahukaṃ,
Tañca paribhogapaccayā;
Pañhā mesā kusalehi cintitā.Na deti na paṭiggaṇhāti,
Paṭiggaho tena na vijjati;
Āpajjati lahukaṃ na garukaṃ,
Tañca paribhogapaccayā;
Pañhā mesā kusalehi cintitā.Āpajjati garukaṃ sāvasesaṃ,
Chādeti anādariyaṃ paṭicca;
Na bhikkhunī no ca phuseyya vajjaṃ,
Pañhā mesā kusalehi cintitā.
Asaṃvāso avissajji,
Dasa ca anukkhittako;
Upeti dhammaṃ ubbhakkhakaṃ,
Tato saññācikā ca dve.Na kāyikañca garukaṃ,
na kāyikaṃ na vācasikaṃ;
Anālapanto sikkhā ca,
ubho ca caturo janā.Itthī telañca nissaggi,
bhikkhu ca padavītiyo;
Nivattho ca na ca ñatti,
na mātaraṃ pitaraṃ hane.Acodayitvā codayitvā,
chindantaṃ saccameva ca;
Adhiṭṭhitañcatthaṅgate,
na rattaṃ na cāraññakaṃ.Kāyikā vācasikā ca,
tissitthī cāpi mātaraṃ;
Kuddho ārādhako tuṭṭho,
saṃghādisesā ca ubho.Akappakataṃ na deti,
Na detāpajjatī garuṃ;
Sedamocanikā gāthā,
Pañhā viññūhi vibhāvitāti.