Saṃyutta Nikāya 1
4. Satullapakāyikavagga
36. Saddhāsutta
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
“Saddhā dutiyā purisassa hoti,
No ce assaddhiyaṃ avatiṭṭhati;
Yaso ca kittī ca tatvassa hoti,
Saggañca so gacchati sarīraṃ vihāyā”ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
“Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti saṅgā”ti.“Pamādamanuyuñjanti,
bālā dummedhino janā;
Appamādañca medhāvī,
dhanaṃ seṭṭhaṃva rakkhati.Mā pamādamanuyuñjetha,
mā kāmarati santhavaṃ;
Appamatto hi jhāyanto,
pappoti paramaṃ sukhan”ti.