Saṃyutta Nikāya 1

4. Satul­lapa­kāyika­vagga

36. Saddhāsutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Atha kho sambahulā satul­la­pakā­yikā devatāyo abhikkantāya rattiyā abhikkan­ta­vaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenu­pasaṅka­miṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi: 

“Saddhā dutiyā purisassa hoti,
No ce assaddhiyaṃ avatiṭṭhati;
Yaso ca kittī ca tatvassa hoti,
Saggañca so gacchati sarīraṃ vihāyā”ti.

Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi: 

“Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabba­matik­ka­meyya;
Taṃ nāmarūpas­mi­masajja­mānaṃ,
Akiñcanaṃ nānupatanti saṅgā”ti.

“Pamāda­manu­yuñ­janti,
bālā dummedhino janā;
Appamādañca medhāvī,
dhanaṃ seṭṭhaṃva rakkhati.

Mā pamāda­manu­yuñ­je­tha,
mā kāmarati santhavaṃ;
Appamatto hi jhāyanto,
pappoti paramaṃ sukhan”ti.