Saṃyutta Nikāya 2

1. Paṭhamavagga

9. Candimasutta

Sāvatthi­nidānaṃ. Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi: 

“Namo te buddha vīratthu,
vippamuttosi sabbadhi;
­Sambā­dha­paṭi­pan­nosmi,
tassa me saraṇaṃ bhavā”ti.

Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi: 

“Tathāgataṃ arahantaṃ,
candimā saraṇaṃ gato;
Rāhu candaṃ pamuñcassu,
buddhā lokānukampakā”ti.

Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi: 

“Kiṃ nu santaramānova,
rāhu candaṃ pamuñcasi;
Saṃviggarūpo āgamma,
kiṃ nu bhītova tiṭṭhasī”ti.

“Sattadhā me phale muddhā,
jīvanto na sukhaṃ labhe;
Buddha­gāthā­bhi­gītomhi,
no ce muñceyya candiman”ti.