Saṃyutta Nikāya 45

1. Avijjāvagga

4. Jāṇus­soṇib­rāhma­ṇa­sutta

Sāvatthi­nidānaṃ. Atha kho āyasmā ānando pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavā­bhira­thena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti setālaṅkārā, seto ratho, setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījīyati. Tamenaṃ jano disvā evamāha: “brahmaṃ vata, bho, yānaṃ. Brahma­yā­narūpaṃ vata, bho”ti.

Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍa­pāta­paṭik­kanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: 

“Idhāhaṃ, bhante, pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ, bhante, jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavā­bhira­thena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti setālaṅkārā, seto ratho, setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījīyati. Tamenaṃ jano disvā evamāha: ‘brahmaṃ vata, bho, yānaṃ. Brahma­yā­narūpaṃ vata, bho’ti. Sakkā nu kho, bhante, imasmiṃ dhammavinaye brahmayānaṃ paññāpetun”ti?

“Sakkā, ānandā”ti bhagavā avoca: “imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ: ‘brahmayānaṃ’ itipi, ‘dhammayānaṃ’ itipi, ‘anuttaro saṅgāmavijayo’ itipīti.

Sammādiṭṭhi, ānanda, bhāvitā bahulīkatā rāga­vinaya­pari­yosānā hoti, dosa­vinaya­pari­yosānā hoti, moha­vinaya­pari­yosānā hoti. Sammāsaṅkappo, ānanda, bhāvito bahulīkato rāga­vinaya­pari­yosāno hoti, dosa­vinaya­pari­yosāno hoti, moha­vinaya­pari­yosāno hoti. Sammāvācā, ānanda, bhāvitā bahulīkatā rāga­vinaya­pari­yosānā hoti, dosa … pe … moha­vinaya­pari­yosānā hoti. Sammākammanto, ānanda, bhāvito bahulīkato rāga­vinaya­pari­yosāno hoti, dosa … pe … moha­vinaya­pari­yosāno hoti. Sammāājīvo, ānanda, bhāvito bahulīkato rāga­vinaya­pari­yosāno hoti, dosa … pe … moha­vinaya­pari­yosāno hoti. Sammāvāyāmo, ānanda, bhāvito bahulīkato rāga­vinaya­pari­yosāno hoti, dosa … pe … moha­vinaya­pari­yosāno hoti. Sammāsati, ānanda, bhāvitā bahulīkatā rāga­vinaya­pari­yosānā hoti, dosa … pe … moha­vinaya­pari­yosānā hoti. Sammāsamādhi, ānanda, bhāvito bahulīkato rāga­vinaya­pari­yosāno hoti, dosa … pe … moha­vinaya­pari­yosāno hoti.

Iminā kho etaṃ, ānanda, pariyāyena veditabbaṃ yathā imassevetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ: ‘brahmayānaṃ’ itipi, ‘dhammayānaṃ’ itipi, ‘anuttaro saṅgāmavijayo’ itipī”ti. Idamavoca bhagavā.

Idaṃ vatvāna sugato athāparaṃ etadavoca satthā: 

“Yassa saddhā ca paññā ca,
Dhammā yuttā sadā dhuraṃ;
Hirī īsā mano yottaṃ,
Sati ārakkhasārathi.

Ratho sīlaparikkhāro,
jhānakkho cakkavīriyo;
Upekkhā dhurasamādhi,
anicchā parivāraṇaṃ.

Abyāpādo avihiṃsā,
viveko yassa āvudhaṃ;
Titikkhā cammasannāho,
yogakkhemāya vattati.

Etadattani sambhūtaṃ,
brahmayānaṃ anuttaraṃ;
Niyyanti dhīrā lokamhā,
aññadatthu jayaṃ jayan”ti.

Catutthaṃ.