Saṃyutta Nikāya 46

4. Nīvaraṇavagga

39. Rukkhasutta

“Santi, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhag­ga­vibhaggā vipatitā senti. Katame ca te, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhag­ga­vibhaggā vipatitā senti? Assattho, nigrodho, pilakkho, udumbaro, kacchako, kapitthano— ime kho te, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhag­ga­vibhaggā vipatitā senti. Evameva kho, bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito hoti, so tādisakehi kāmehi tato vā pāpiṭṭhatarehi obhag­ga­vibhaggo vipatito seti.

Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhac­ca­kukkuc­caṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

Sattime, bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjā­vimutti­phala­sacchi­kiriyāya saṃvattanti. Katame satta? Sati­sam­boj­jhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anajjhāruho bhāvito bahulīkato vijjā­vimutti­phala­sacchi­kiriyāya saṃvattati … pe … upekkhā­sam­boj­jhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anajjhāruho bhāvito bahulīkato vijjā­vimutti­phala­sacchi­kiriyāya saṃvattati. Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjā­vimutti­phala­sacchi­kiriyāya saṃvattantī”ti.

Navamaṃ.