Udāna 8.7

Dvidhā­patha­sutta

Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā kosalesu addhā­na­maggap­paṭi­panno hoti āyasmatā nāgasamālena pacchāsamaṇena. Addasā kho āyasmā nāgasamālo antarāmagge dvidhāpathaṃ. Disvāna bhagavantaṃ etadavoca: “ayaṃ, bhante, bhagavā pantho; iminā gacchāmā”ti. Evaṃ vutte, bhagavā āyasmantaṃ nāgasamālaṃ etadavoca: “ayaṃ, nāgasamāla, pantho; iminā gacchāmā”ti.

Dutiyampi kho … pe … tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca: “ayaṃ, bhante, bhagavā pantho; iminā gacchāmā”ti. Tatiyampi kho bhagavā āyasmantaṃ nāgasamālaṃ etadavoca: “ayaṃ, nāgasamāla, pantho; iminā gacchāmā”ti. Atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmi: “idaṃ, bhante, bhagavato pattacīvaran”ti.

Atha kho āyasmato nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ pattañca bhindiṃsu saṅghāṭiñca vipphālesuṃ. Atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nāgasamālo bhagavantaṃ etadavoca: “idha mayhaṃ, bhante, tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ, pattañca bhindiṃsu, saṅghāṭiñca vipphālesun”ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 

“Saddhiṃ caramekato vasaṃ,
Misso aññajanena vedagū;
Vidvā pajahāti pāpakaṃ,
Koñco khīrapakova ninnagan”ti.

Sattamaṃ.