Veṇukātyāyanasagotrīsūtra

pṛccha bhagini śrutvā te vedayiṣyāmi |

saṃti śramaṇa eke śramaṇa brāhmaṇāḥ ye svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayaṃti | saṃty eke parakṛtaṃ prajñapayaṃti saṃty eke svayaṃkṛtaṃ ca parakṛtaṃ ca | saṃty eke ’svayaṃkāra?aparakārahetusamutpannaṃ sukhaduḥkhaṃ prajñapayaṃti | yathā kathaṃ samutpannam arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |

anyathāsamutpannam arhantaḥ sukhaduḥkhaṃ prajñapa­yaṃti |

yathā kathaṃ śramaṇa an­yathā­samutpannam arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |

pratītyasamutpannaṃ bhagini arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |

yathā kathaṃ śramaṇa pratītyasamutpannaṃ arhantaḥ sukhaduḥkhaṃ prajñpayaṃti |

tena hi bhagini tvām eva prakṣyāmi yathā te kṣamati tathaitaṃ vyākuru |

kiṃ manyase bhagini | asti cakṣuḥ | asti śramaṇa | asti rūpam | asti śramaṇa |

cakṣuś ced bhagini utpadyeta api nu asti cakṣuḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā | asti śramaṇa |

asti śrotram asti ghāṇam asti jihvā asti kāyaḥ asti manaḥ |

asti śramaṇa | saṃti dharmāḥ |

asti śrotraṃ ghrāṇaṃ jihvā kāyo manaś ced utpadyeta api nu śrotraghrāṇajihvākāyamanaḥ­saṃs­parśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā |

asti śramaṇa |

evaṃ hi bhagini pratīyasamutpannam arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |

evaṃ hi śramaṇa pratītyasamutpannam arhanta sukhaṃ prajñapya yathā kathaṃ śramaṇa arhantaḥ sukhaduḥkhasya nirodhaṃ prajñapayaṃti |

tena hi bhagini tvām eva prakṣyāmi yathā te kṣamati tathaitaṃ vyākuru |

kiṃ manyase bhagini | cakṣuś ced bhagini sarveṇa sarvaṃ sarvathā apariśeṣaṃ nirudhyeta apariśeṣan adhyastaṃ parikṣayam paryādānaṃ gacched api nu cakṣuḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā |

no śramaṇa |

śrotraṃ ghrāṇaṃ jihvā kāyo manaś ced bhagini sarveṇa sarvaṃ sarvathā apariśeṣaṃ nirudhyeta apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet api nu manaḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā |

no śramaṇa |

evaṃ hi bhagini ārhantaḥ pratītyasamutpannasya sukhaduḥkhasya nirodhaṃ prajñapayaṃti |

asmiṃ khalu dharmaparyāye bhāṣyamāne veṇukātyāyanasagotryā virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam

atha veṇukātyāyanasagotrī dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṃkṣā tīrṇavicikitsā aparapratyayā ananyaneyā śāstuḥ śāsane dharmeṣu vaiśaradyaprāptā utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā yenāyuṣmān udāyī tenāṃjaliṃ praṇamya āyuṣmantam udāyinam idam avocat |

abhikrāntāhaṃ śramaṇa abhikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsikāṃ ca mān dhāraya śramaṇa adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃgatām abhiprasannām |

atha udāyī veṇukātyāyanasagotrīṃ brāhmaṇīṃ dhārmyā kathayā­saṃ­darśayitvā samādapayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāt prakrāntaḥ |