Veṇukātyāyanasagotrīsūtra
pṛccha bhagini śrutvā te vedayiṣyāmi |
saṃti śramaṇa eke śramaṇa brāhmaṇāḥ ye svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayaṃti | saṃty eke parakṛtaṃ prajñapayaṃti saṃty eke svayaṃkṛtaṃ ca parakṛtaṃ ca | saṃty eke ’svayaṃkāra?aparakārahetusamutpannaṃ sukhaduḥkhaṃ prajñapayaṃti | yathā kathaṃ samutpannam arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |
anyathāsamutpannam arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |
yathā kathaṃ śramaṇa anyathāsamutpannam arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |
pratītyasamutpannaṃ bhagini arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |
yathā kathaṃ śramaṇa pratītyasamutpannaṃ arhantaḥ sukhaduḥkhaṃ prajñpayaṃti |
tena hi bhagini tvām eva prakṣyāmi yathā te kṣamati tathaitaṃ vyākuru |
kiṃ manyase bhagini | asti cakṣuḥ | asti śramaṇa | asti rūpam | asti śramaṇa |
cakṣuś ced bhagini utpadyeta api nu asti cakṣuḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā | asti śramaṇa |
asti śrotram asti ghāṇam asti jihvā asti kāyaḥ asti manaḥ |
asti śramaṇa | saṃti dharmāḥ |
asti śrotraṃ ghrāṇaṃ jihvā kāyo manaś ced utpadyeta api nu śrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā |
asti śramaṇa |
evaṃ hi bhagini pratīyasamutpannam arhantaḥ sukhaduḥkhaṃ prajñapayaṃti |
evaṃ hi śramaṇa pratītyasamutpannam arhantaḥ sukhaṃ prajñapya yathā kathaṃ śramaṇa arhantaḥ sukhaduḥkhasya nirodhaṃ prajñapayaṃti |
tena hi bhagini tvām eva prakṣyāmi yathā te kṣamati tathaitaṃ vyākuru |
kiṃ manyase bhagini | cakṣuś ced bhagini sarveṇa sarvaṃ sarvathā apariśeṣaṃ nirudhyeta apariśeṣan adhyastaṃ parikṣayam paryādānaṃ gacched api nu cakṣuḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā |
no śramaṇa |
śrotraṃ ghrāṇaṃ jihvā kāyo manaś ced bhagini sarveṇa sarvaṃ sarvathā apariśeṣaṃ nirudhyeta apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet api nu manaḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā |
no śramaṇa |
evaṃ hi bhagini ārhantaḥ pratītyasamutpannasya sukhaduḥkhasya nirodhaṃ prajñapayaṃti |
asmiṃ khalu dharmaparyāye bhāṣyamāne veṇukātyāyanasagotryā virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam …
atha veṇukātyāyanasagotrī dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṃkṣā tīrṇavicikitsā aparapratyayā ananyaneyā śāstuḥ śāsane dharmeṣu vaiśaradyaprāptā utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā yenāyuṣmān udāyī tenāṃjaliṃ praṇamya āyuṣmantam udāyinam idam avocat |
abhikrāntāhaṃ śramaṇa abhikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsikāṃ ca mān dhāraya śramaṇa adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃgatām abhiprasannām |
atha udāyī veṇukātyāyanasagotrīṃ brāhmaṇīṃ dhārmyā kathayāsaṃdarśayitvā samādapayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāt prakrāntaḥ |