Mahāvastu
107. The Jātaka of Asthisena
asmābhir api bhagavan kathaṃ piṇḍāya caritavyaṃ bhavati bhikṣāṃ dehīti || bhagavān āha || na hoti tūṣṇībhūtena uddeśena sthātavyaṃ | evam āryāṇāṃ yācanaṃ ||
bhūtapūrvaṃ bhikṣavo atītamadhvāne ihaiva vārāṇasyāṃ nagare rājaputrasya asthiseno nāma purohitaputro vayasyo | so kāmeṣu ādīnavaṃ dṛṣṭvā parivrājakapravrajyāṃ pravrajito kaumārabrahmacārī daśakuśalapathasamādāyavartī devapārago parivrājakaśāstreṣu gatiṃgato || so dāni rājaputro rājyaprāpto so naṃ asthisenaṃ purohitaputraṃ gāthāye adhyabhāṣe ||
naiva dviṣanti saprajñā asthisena vanīpakaṃ |
brahmacāri priyo me si yāce brahme yad icchasi ||
atha khalu bhikṣavo asthiseno vanīpako gāthāye pratyabhāṣe ||
yācento apriyo bhavati adento bhavati apriyo |
tasmād bhavantaṃ na yācāmi mā me vidveṣaṇā bhavet* ||
atha khalu bhikṣavaḥ sa kāśirājā asthisenaṃ vanīpakaṃ gāthāye pratyabhāṣe ||
yo hi yācanako santo yācitavyaṃ na yācati |
paraṃ ca puṇyaṃ tyājeti ātmanā ca vihanyati ||
atha khalu bhikṣavaḥ asthiseno vanīpako taṃ kāśirājaṃ pratyabhāṣe ||
yācanāṃ rodanam āhu adānaṃ pratirodanaṃ |
tasmād bhavantaṃ na yācāmi mā me ārodanaṃ bhavet* ||na vai yācati saprajño nāryo veditum arhati |
uddeśa āryā tiṣṭhanti eṣā āryāṇa yācanā ||
atha khalu bhikṣavaḥ sa kāśirājā asthisenaṃ vanīpakaṃ gāthāye pratyabhāṣe ||
dadāmi te brāhmaṇa rohiṇīnāṃ
pūrṇaṃ sahasraṃ saha puṅgavena |
āryo hi āryasya kathaṃ na dadyā
śrutvāna gāthāṃ kathitām subhāṣitāṃ ||
bhagavān āha || nānyo bhikṣavas tadā sa kāśirājño asthiseno nāma purohitaputro parivrājako vayasyo abhūṣi | ahaṃ sa tadā asthiseno parivrājako abhūṣi ||
asthisenasya jātakaṃ samāptaṃ ||
na vai yācati saprajño nāryo vedayitum arhati |
uddeśe āryās tiṣṭhante eṣā āryāṇa yācanā ||
evaṃ bhikṣavaḥ piṇḍacāraṃ caritavyaṃ || te dāni bhikṣū bhagavantam āhansuḥ || kim asmābhir bhagavaṃ bhikṣāye labdhāye vaktavyaṃ svasti svastīti || bhagavān āha || na bhikṣavo yuṣmābhir ādiśitavyaṃ bhikṣāyāṃ labdhāyāṃ ||
sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā |
svacittaparyādāpanaṃ etad buddhānuśāsanaṃ ||
te dāni bhikṣū ṛṣivadane mṛgadāve varṣoṣitā diśodiśaṃ cārikāṃ prakrāntā || ṛṣivadane devatā teṣāṃ bhikṣūṇāṃ sthānāni caṃkramāṇi niṣadyāni śayyāni śūnyāni nirabhiramyāṇi dṛṣṭvā ratiṃ avindantī yena bhagavāṃs tenopasaṃkramitvā bhagavantaṃ gāthāye pratyabhāṣe ||
arati me viṣaye dya khyāyati
śūnyaṃ dṛṣṭva viviktamānuṣaṃ |
te citrakathā bahuśrutā
kahiṃ te gautama śrāvakā gatā ||
magadhāṃ gatā kośalāṃ gatā
vajjibhūmiṃ ca athāpare gatā |
mṛgakā va asaṃgacāriṇo
praviviktā viharanti bhikṣavaḥ ||
bhagavāṃ prasthito | nāvikena bhagavantaṃ dṛṣṭvā gaṃgātīram upasaṃkramantaṃ nāvā allīpitā || bhagavāṃ nāvam āruhya nāvikam āha ||
siṃca bhikṣu imāṃ nāvāṃ maitrāye siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi ||siṃca bhikṣu imāṃ nāvāṃ karuṇāya siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi ||siṃca bhikṣu imāṃ nāvāṃ muditāya siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi ||siṃca bhikṣu imāṃ nāvāṃ upekṣāye siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi ||maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchati padaṃ śāntaṃ asecanaṃ ca mocanaṃ ||karuṇāvihārī yo bhikṣu prasanno buddhaśāsane |
adhigacchati padaṃ śāntaṃ apṛthagjanasevitaṃ ||muditāvihārī yo bhikṣu prasanno buddhaśāsane |
adhigacchati padaṃ śāntaṃ akāpuruṣasevitaṃ ||upekṣāvihārī yo bhikṣu prasanno buddhaśasane |
adhigacchati padaṃ śāntaṃ nirvāṇaṃ padam acyutaṃ ||dharmārāmo dharmarato dharmam anuvicintayaṃ |
dharmaṃ samanusmaraṃ bhikṣu saddharmān na parihāyati ||udagracitto sumanā abhibhūya priyāpriyaṃ |
tato prāmodyabahulo bhikṣu nirvāṇasantike ||na śīlavratamātreṇa bāhuśrutyena vā punaḥ |
atha vā samādhilābhena prāntaśayyāsanena ca ||spṛhayaṃ naiṣkramyasukhaṃ apṛthagjanasevitaṃ |
bhikṣu viśvāsam āpadye aprāpte āśravakṣaye ||bhikṣu na tāvatā bhavati yāvatā bhikṣate parāṃ |
viṣamāṃ dharmāṃ samādāya bhikṣu bhoti na tāvatā ||yo ca kāmāṃ ca pāpāṃ cādhikṛtvā brahmacaryavāṃ |
niḥśreṇībhūto saprajño sa vai bhikṣūti vuccati ||yato care yato tiṣṭhe yato āse yato śaye |
yato saṃmiṃjaye kāyaṃ yato kāyaṃ prasāraye ||yatayāyī yataseyyo asyā
yatasaṃkalpa dhyāyi apramatto |
adhyāyarato samāhito
eko saṃtuṣito tam āhu bhikṣuṃ ||cakṣuṣā saṃvaro sādhu sādhu śrotreṇa saṃvaraḥ |
ghrāṇena saṃvaro sādhu sādhu jihvāya saṃvaro ||kāyena saṃvaro sādhu manasā sādhu saṃvaraḥ |
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhā pramucyate ||
so dāni bhagavatā vaśībhāvena vinīto | siṃca bhikṣu imāṃ nāvāṃ ti ābhāṣṭasya yat kiṃcid gṛhiliṃgaṃ gṛhiguptaṃ gṛhidhvajaṃ gṛhikalpaṃ sarvaṃ samantarhitaṃ tricīvaraṃ cāsya prādurbhavet suṃbhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpathaṃ cāsya saṃsthihe tadyathāpi nāma varṣaśatopasaṃpannasya bhikṣusya || evaṃ āyuṣmato gaṃgeyakasya nāvikasya pravrajyā upasaṃpadā bhikṣubhāvo ||
taṃ tahiṃ bhagavāṃ visarjayati || so dāni bhagavantaṃ āha || yadi bhagavaṃ kenacit pṛcchiyeyaṃ ko tvaṃ ti kiṃ mayā bhagavaṃ vaktavyaṃ || bhagavān āha || śramaṇo pi tvaṃ brāhmaṇo pi tvaṃ vedako pi tvaṃ tārako pi tvaṃ pārago pi tvaṃ ||
śakro devānām indro māṇavakavarṇam ātmānaṃ ṛddhīye abhinirmiṇitvā prāsādiko darśanīyo śobhanehi jaṭehi nīlehi nīlamayūragrīvasaṃnikāśehi sauvarṇena yaṣṭikamaṇḍalunā bhagavato pātracīvarakuṇḍikam ādāya pṛṣṭhato gacchati || jano āha || ko svāyaṃ māṇavako prāsādiko darśanīyo || so dāni āha ||
yo vīro dhṛtisaṃpanno dhyāyī apratipudgalo |
arhanto sugato loke tasyāhaṃ paricārako ||yo vuhyamānaṃ tāreti dharmanāvāya gautamo |
uttīrṇo pārago buddho tasyāhaṃ paricārako ||