Mahāvastu
109. The Chapter of the Thousand
bhagavāṃ uruvilvākāśyapasya āśramāto mahatā bhikṣusaṃghena sārdhaṃ ardhatrayodaśabhir bhikṣuśatair maharṣiṇām āśramapadaṃ dharmāraṇyaṃ gato || tahiṃ dāni sapta jaṭilaśatāni prativasanti sarvāṇi caturdhyānalābhīni paṃcābhijñāni saviṃśaśatavarṣikāni jātīye sarvāṇi ca paripakvakuśalamūlāni caramabhavikāni | bhagavān teṣāṃ anugrahārthaṃ tahiṃ āśramapadaṃ gato | teṣāṃ bhagavāṃ jaṭilānāṃ dharmapadeṣu sahasravargaṃ bhāṣati ||
sahasram api vācānāṃ anarthapadasaṃhitā |
ekā arthavatī śreyā yāṃ śrutvā upaśāmyati ||sahasram api gāthānām anarthapadasaṃhitā |
ekā arthavatī śreyā yāṃ śrutvā upaśāmyati ||yo śatāni sahasrāṇāṃ saṃgrāme manujā jaye |
yo caikaṃ jaye ātmānaṃ sa vai saṃgrāmajit* varaḥ ||yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ |
na so buddhe prasādasya kalām arghati ṣoḍaśīṃ ||yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ |
na so dharme prasādasya kalām arghati ṣoḍaśīṃ ||yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ |
na so saṃghe prasādasya kalām arghati ṣoḍaśīṃ ||yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ |
so va saṃpannaśīlānāṃ kalāṃ nārghati ṣoḍaśīṃ ||yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ |
na so svākhyātadharmāṇāṃ kalām arghati ṣoḍaśīṃ ||māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ |
na so buddhe prasādasya kalām arghati ṣoḍaśīṃ ||māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ |
na so dharme prasādasya kalām arghati ṣoḍaśīṃ ||māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ |
na so saṃghe prasādasya kalām arghati ṣoḍaśīṃ ||māse māse kuśāgreṇa bālo bhūmjeya bhojanaṃ |
na so dhyānaprasādānāṃ kalām arghati ṣoḍaśīṃ ||māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ |
na so sampannaśīlānāṃ kalām arghati ṣoḍaśīṃ ||māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ |
na so svākhyātadharmāṇāṃ kalām arghati ṣoḍaśīṃ ||yo ca varṣaśataṃ jīve agniparicaraṃ caret* |
patrāhāro chavāvāsī karonto vividhaṃ tapaṃ ||yo caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet |
sā ekapūjanā śreyo na ca varṣaśataṃ hutaṃ ||yat kiṃcid iṣṭaṃ ca hutaṃ ca loke
saṃvatsaraṃ yajati puṇyaprekṣī |
sarvaṃ pi taṃ na caturbhāgam eti
abhivādanaṃ ujjugateṣu śreyaṃ ||yo ca varṣaśataṃ jīve duḥśīlo asamāhitaḥ |
ekāhaṃ jīvitaṃ śreyaṃ śīlavantasya dhyāyato ||yo ca varṣaśataṃ jīve kuśido hīnavīryavān* |
ekāhaṃ jīvitaṃ śreyo vīryam āraṃbhato dṛḍhaṃ ||yo ca varṣaśataṃ jīve apaśyaṃ buddhaśāsanaṃ |
ekāhaṃ jīvitaṃ śreyo paśyato buddhaśāsanaṃ ||yo ca varṣaśataṃ jīve apaśyaṃ dharmam uttamaṃ |
ekāhaṃ jīvitaṃ śreyo paśyato dharmam uttamaṃ ||yo ca varṣaśataṃ jīve apaśyaṃ udayavyayaṃ |
ekāhaṃ jīvitaṃ śreyo paśyato udayavyayaṃ ||yo ca varṣaśataṃ jīve apaśyaṃ acyutaṃ padaṃ |
ekāhaṃ jīvitaṃ śreyo paśyato acyutaṃ padaṃ ||yo ca varṣaśataṃ jīve apaśyaṃ amṛtaṃ padaṃ |
ekāhaṃ jīvitaṃ śreyaṃ paśyato amṛtaṃ padaṃ ||
te ca dāni bhagavatā balavaśībhāve vinītā sarve ca te parinirvṛtā | teṣāṃ bhagavāṃ śarīrapūjāṃ ca kṛtvā stūpāṃ ca dharmāraṇyāto ajapālasya nyagrodhamāgato ||