mahāsāṃghikānāṃ prātimokṣasūtram
namo vai bhagavate vītarāgāya
Introductory verses
narendradevendrasuvanditena trilokavidyuṣu viśālakīrtinā
buddhena lokānucareṇa tāyināmudeśitaṃ prātimokṣaṃ vidunātaṃ prātimokṣaṃ bhavaduḥkhamokṣaṃ śruttvānudhīrāḥ sugatasya bhāṣitāṃ
ṣaḍindriyaṃ samvarasamvṛtatvātkaronti jātīmaraṇasya antaṃcirasya labdhvā ratanāni trīṇi buddho yodaṃ māyikāñca śuddhāṃ
dauḥśīlavadyaṃ parivarjjayitvā viśuddhaśīlā bhavathāpramattāḥśīlena yukto śramaṇo tireti śīlena yukto brāhmaṇo tireti
śīlena yukto naradevapūjyo śīlena yuktasya hi prātimokṣaṃaneka buddhānumataṃ viśuddhaṃ śīlaṃ pratiṣṭhā dharaṇīvasāntaṃ
tadāhariṣyāmyahaṃ saṃghamadhye hitāya lokasya sadevakasya
upodghātaḥ
kiñjīvitena teṣāṃ yeṣāmihākuśalamūlajālāni
pracchādayante hṛdayaṃ gaganamiva samunnatā meghāḥatijīvitaṃ ca teṣāṃ yeṣāmihākuśalamūlajālāni
vilayaṃ vrajanti kṣipraṃ divasakarahatāndhakāramivakiṃ poṣadhena teṣāṃ ye te sāvadyaśīlacaritrāḥ
jarāmaraṇapaṃjaragatā amaravitarkke hi khādyantikāryaṃ ca poṣadhena teṣāṃ ye te anavadyaśīlacāritrāḥ
jarāmaraṇāntakarā māriva layamarddanādhīrāḥkiṃ poṣadhena teṣāmalarjjināṃ bhinnavṛttaśīlānāṃ
mithyājīvaratānāmamaraṇamiva vadantānāṃkāryaṃ ca poṣadhena teṣāṃ larjjinām bhinnavṛttaśīlānāṃ
samyajjīvaratānāmadhyāśayaśuddhaśīlānāṃkiṃ poṣadhena teṣāṃ ye te duḥśī layāya karmmāntāḥ
kuṇapamiva samudrato samutkṣiptāḥ śāstuḥ pravacanātkāryañca poṣadhena teṣāṃ ye te tedhātuke atra prajñiptāḥ
ākāśe viyaṃ pāṇiśuddhānāṃ vimuktacittānāṃkiṃ poṣadhena teṣāṃ ṣaḍindriyaṃ ye hi arakṣitaṃ nityaṃ
patitānāṃ mārāviṣayesu gocaraṃ varjjayantānāṃkāryaṃ ca poṣadhena teṣāṃ ṣaḍindriyaṃ ye hi surakṣitaṃ nityaṃ
muktānāṃ śāsturvacane jinavacane śāsanaratānāṃkiṃ poṣadhena teṣāṃ mātmaśīle hi ye svayaṃ vadanti
sabrahmacāriṇaśca śastādevamanuṣyāśca duḥśīlāḥkāryañca poṣadhena teṣāṃ śīle hi nāsti gārhyaṃ
sarvvatra yoyaṃvadyā vijñānāmvai sadevake lokekiṃ poṣadhena teṣāṃ virāgitaṃ śāstu śāsanaṃ
ye hi āsevitā ca ye hi vipattīyo pañca cāpattīḥkāryaṃ ca poṣadhena teṣāṃ yuktānāṃ śāsane daśabalasya
saṃbuddhasya sarvvadarśinyo maitrīpadā ye hi paricīrṇṇāḥyeṣāṃ ca vasati hṛdaye śāstā dharmmo gaṇottamo
śikṣā uddeśo samvāso saṃtoṣo śāstuno vacanamteṣām poṣadho adya parityaktāni ye hi etāni
paricaryadharmarājanteṣāmasti asaṃskṛtaṃ jñānaṃśuddhasya vai sadā hastaḥ sadā śuddhasya poṣadho
śuddhasya śucikarmmasya sadāsaṃghasya te etaṃyāvatsūtraprātimokṣe so gaṇamadhya na bheṣyati
tāvatsthāsyati saddharmo sāmagrī ca gaṇottameyāvadduddeśayitāraḥ pratipattāraśca dharmaratanasya
tāvatsthāsyati saddharmmo hitāya sarvvalokasyatasmātsamagrāḥ sahitāḥ sagauravā bhavithā
anyamanyaṃ paricaratha dharmarājamadhigacchatha
nirvvāṇatā acyutasya damaśokamiti
Preliminary
vastu-atikrāntāḥ suvihitāḥ śuddhanipuṇā antasamāpanno upaniṣaṇṇāḥ cāritrāḥ śalākāgaṇitā bhikṣuṇīmāprāptā ettarkajanāḥ | anāgatānāmāyuṣmanto bhikṣuṇācchanda pāriśuddhimārocethe | ārocitañca prativedetha-ko bhikṣu bhikṣuṇīnāṃ chandahārako nāsti cātra kaścidanupasaṃpannā nāsti uṣṇiyukto nāsti mātṛghātī nāsti pitṛghātī nāsti arhantaghātako | nāsti saṃghabhedako | nāsti tathāgatasya duṣtacittarudhiro khādake | nāsti bhikṣuṇī dūṣako | nāsti stainyasamvāsiko | nāsti nānāsamvāsiko nāsti asamvāsiko | nāsti kāyakrāntako nāsti svayaṃ samuddiko | tadevaṃ samanvāharanta bhagavato śrāvakāṇāṃ nityaviśuddhānāṃ pariśuddhaśilānāṃ | śṛṇotu me bhante saṃgho adya saṃghasya cāturddaśiko vā sandhipoṣadho vā viśuddhinakṣatraṃ | ettakaṃ rāttasya niggataṃ | ettamavaśiṣṭaṃ | kiṃ saṃghasya pūrvvakṛtyaṃ | alpakṛtyo bhagavataḥ śrāvako saṃgho so bhavati | śṛṇotu me bhante saṃgho adya saṃghasya pāñcadaśiko poṣadho viśuddhinakṣatraṃ yadi saṃghasya prāptākālaṃ saṃgho imasmin pṛthivīpradeśe yavatakaṃ bhikṣusaṃghenābhigṛhītaṃ samantanavyāmamātraṃ atrāntare pāñcadaśikaṃ poṣadhaṃ kuryātprātimokṣaṃ ca sūtramuddiśeyyā, ovadikātrayājñapteḥ ||
kariṣyate bhante saṃgho imasmin pṛthivīpradeśe yāvatakaṃ bhikṣusaṃghenābhigṛhītaṃ samantana vyāmamātramatrāntare pāñcadaśikaṃ poṣadhaṃ prātimokṣaṃ ca sūtramuddiśiṣyati | kṣamate taṃ saṃghasya yasmāttūṣṇīmevametandhārayāmi | abhimukhaṃ kṣāmati jarāmaraṇaṃ kṣīyati jīvate priyaṃ hāyati saddharmmā astameti | dharmolko nirvvāpanti deśayitāraḥ | parīttā bhavanti pratipattāraḥ | gacchanti kṣaṇalavamuhurttarātrindivasamāsārddhamāsaṛtusamvatsarāḥ | girinadījalacapalacañcalopamā āyuḥ | saṃskārāmuddharttamapi nāvatiṣṭhante | apramādenāyuṣmante hi sampādayitavyam | tatkasya hetoḥ | apramādādhigatānāṃ hi tathāgatānāmarhatāṃ samyaksambuddhānāṃ vaidhiḥ | apramādādhigato cānuttaro upadhi saṃkṣapīti vadāma | tenāpramādenāyuṣmante hi saṃpādayitavyaṃ | daśānvasan sampaśyamānāstathāgatā’rhantaḥ samyak saṃbuddhāḥ || śrāvakāṇāmadhiśīlaṃ śikṣaṃ padaṃ prajñāpayanti | pratimokṣa ca sūtramuddiśanti | katamāndaśa | saṃyyathīdaṃ |
- saṃghasaṃgrahāya
- saṃghasuṣṭhutāya |
- durmatkuṇnāṃ pudgalānānnigrahāya
- peśalānāñca bhikṣuṇā phāsu vihārāya |
- aprasannānāṃ pramādāya |
- prasannānāñca trayobhāvāya
- dṛṣṭadhārmikāṇāmāśravāṇāṃ nirghātāya
- samparāyikāṇāmāśravāṇāmāpatyāmananuśravaṇatāya |
- yathemaṃ syāt pravacanaṃ cirakṣitikaṃ vā
- bhujanyaṃvivṛtaṃ suprakāśitaṃ yāvandevamanuṣyeṣviti |
imāndaśāncavasānsaṃpaśyamānāstathāgatā arhantaḥ samyak sambuddhāḥ | śrāvakāṇāmadhiśīlaṃ śikṣapadaṃ prajñāpayanti | pratimokṣañca sutramuddiśanti |
nidānaṃ
prātimokṣamāyuṣmānto sūtramuddiśiṣyāmi | tāṃ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣyāmi | paśya vo siyāpattiḥ so’viṣkarottu | asantīye āpattīye tūṣṇī bhavitavyaṃ | tūṣṇīmbhāvena | kho punarāyuṣmanto pariśuddha iti vedayiṣyāmi yathā kho punarāyuṣmanto pratyekaṃ pratyekaṃ pṛcchitasya bhikṣusya vyākaraṇaṃ bhavati | evameva mevaṃ rūpāye bhikṣuparyāye yāvantṛtīyakaṃ samanuśrāvayiṣyati | yo punabhikṣu evaṃ rūpāye bhikṣuparyāye yāvantṛtīyakaṃ samanuśrāviyamāṇo smaramāṇo santī māpattīnnāviṣkaroti | saṃprajñānaṃ mṛṣāvādo me bhavati | saṃprajānamṛṣāvādo kho punarāyuṣmanto antarāyiko dhammo ukto bhagavatā | tasmātsmaramāṇena bhikṣuṇa āpanne viśuddhi prekṣeṇa santī āpattī āviṣkarttavyā | āviṣkṛtvā ca me phāsu bhavati no anāviṣkṛtvā | nidānaṃ ||
4 pārājikā rules
ime kho punarāyuṣmanto catvāraḥ pārājikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti |
pārājika 1: maithunaṃ
yo punabhikṣu bhikṣuṇā śikṣā sāmīcīsamāpanno śikṣāmāpratyākhyāya daurvvalyamanāviṣkṛtvā maithunaṃ grāmyadharmmaṃ pratiṣeveya antamaśato tiryagyonigatāyamapi sārddhamayaṃ bhikṣuḥ pārājiko bhavatyasaṃvāsyo na labhate bhikṣu hi sārddha saṃvāsaṃ |
idaṃ bhagavatā veśālīyaṃ śikṣāpadaṃ prajñaptaṃ pañcavarṣābhisaṃbuddhena hemante pakṣe pañcame divase dvādaśame pūre bhuktamuttarāmukhaniṣaṇṇena dvyarddhapauruṣāyāṃcchāyāyāṃ āyuṣmantaṃ yaśikakalandakaputramārabhya imasya ca śikṣāpadasya prajñaptirdharmo yathā praṇihitasya ca yā anuvartanatā ayamucyate anudharmo |
pārājika 2: adinnādānaṃ
yo punabhikṣū grāmādvā araṇyādvā adinnamanyātakaṃ stainyasaṃskāramādiyeya yathārūpeṇādinnādānena jāno gṛhītvā hanyemvā vadhemvā pravrājemvā hambho puruṣa corosi bālosi mūḍhosi stainyosīti vā vadem tathārūpaṃ bhikṣūradinnamādeyamāno ayame bhikṣūḥ pārājiko bhavatyasamvāsyo na labhate bhikṣū hi sārddhasaṃvāsaṃ |
idaṃ bhagavatā rājagṛhe śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣābhisambuddhena hemante pakṣe dvitīvase navame paścādbhuktaṃ purastānmukhaniṣaṇṇena | arddhatīyapauruṣāyāṃ cchāyāyāmāyuṣmantaṃ dhanikaṃ kuṃbhakārajātiyamārabhya rājānañca śreṇīyaṃ bimbasāraṃ pāṃsukulikaṃ ca bhikṣu | imasya ca śikṣāpadasya prajñaptirdharmo yathā praṇihitasya ca yā anuvarttanatā ayamucyate anudharmo |
pārājika 3: vadho manuṣyavigrahaṃ
yo punabhikṣuḥ svahastaṃ manuṣyavigrahaṃ jīvitād vyāparopeya śastrahārakaṃ vāsya paryeyeya maraṇāya cainaṃ samādāpeya maraṇāvaṇṇaṃ vāsya saṃvaṇṇeya hambho puruṣa kinte iminā pāpakena durjjīvitena viśjīvitena mṛtante jīvitācchreyo iti cittamalaṃ cittasaṃkalpamanekaparyāyeṇa maraṇāya cainaṃ samādāpeya maraṇavaṇṇavāsya saṃvaṇṇeya so ca puruṣo tenopakrameṇa kālaṃ kuryānnānyena ayaṃ pi bhikṣūḥ pārājiko bhavatyasaṃvāsyo na labhate bhikṣuhi sārdhasaṃvāsaṃ |
idaṃ bhagavatā veśālīyaṃ śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣo’bhisaṃmbuddhena hemante pakṣe tṛtīye divase daśame paścād bhuktaṃ purastābhimukhāniṣaṇṇena arddhatṛtīyena pauruṣāyāṃcchāyāyāṃ sambahulāna gilānopasthāpakān bhikṣūnārabhya mṛgadaṇḍikaṃ ca parivrajakamimasya ca śikṣāpadasya prajñaptirddharmo yathā praṇihitasya ca yā anuvarttanatā ayamucyate anudharmo |
pārājika 4: syātkṛtena cottarimanuṣyadharma pratijānati
yo punabhikṣuranabhijānanuparijānannātmopanāyikamuttari manuṣyadharmaṃ it | ayaṃ pi bhikṣūḥ dharmmamalamāryajñānadaśanaṃ viśeṣādhiśeṣādhigama pratijāneya iti jānāmi iti paśyāmīti | so tadapareṇa samayena samanugrāhiyamāṇo, vā asamanugrāhiyamāṇo vā āpanno viśuddhiprokṣo evamavaci | ajānannevāhamāyuṣmanto avaci jānāmi | ayaṃ pi paśyāmīti iti tucchaṃ mṛṣāvilāpamanyatrābhimānāt | ayaṃ pi bhikṣūḥ pārājiko bhavatyasaṃvāsyo na labhate bhikṣūhi sārddhaṃ saṃvāsaṃ |
idaṃ bhagavatā śrāvastīyaṃ śikṣāpadaṃ prajñaptaṃ ṣaḍvarṣābhisaṃbuddhena hemante pakṣe catuththe divase trayodaśame pūre bhuktaṃ uttarāmu khaniṣaṇṇena arddhantha pauruṣāyāṃcchāyāyāṃ sambahulān grāmavāsikā bhikṣunārabhya ābhimānikaṃ ca bhikṣu imasya ca śikṣāpadasya prajñaptirddharmo yathāpraṇihitasya ca yā anuvarttanatā ayamucyate anudharmo |
udyānaṃ || [1] maithunaṃ [2] adinnādānaṃ [3] vadho manuṣyavigrahaṃ [4] syātkṛtena cottarimanuṣyadharma pratijānatīti ||
uddiṣtāḥ || kho punarāyuṣmano catvāraḥ pārājikā dharmāḥ | yeṣāṃ bhikṣuritonyatarāmāpattimāpadyetvā pārājiko bhavatyasamvāsyo na labhate hi bhikṣuhi sārddhasaṃvāsaṃ | yathāpūrvve tathā paścādyathāpaścāttathā pūrvve pārājiko bhavatyasamvāsyo na labhate bhikṣu hi sārdhaṃ saṃvāsaṃ | tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāstṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhātrāyuṣmanto yasmāttūṣṇīmeva metaṃ dhārayāmi |
trayodaśa saṃghātiśeṣā dharmā
ime punarāyuṣmanto trayodaśa saṃghātiśeṣā dharmā anvaddharmāsaṃ sūtre prātimokṣe uddheśamāgacchanti |
saṃghātiśeṣa 1: saṃcetanikā
saṃcetanikā ye śukrasya viśṛṣtīye anyatra svapnāntareṃ saṃghātiśeṣo |
saṃghātiśeṣa 2: hastagraho
yo punabhikṣu otīṇṇā vipariṇatena cittena mātṛgrāmeṇa sārddhaṃ kāyasaṃsaṃggaṃ samāpadyeya saṃyathīdaṃ hastagrahaṇaṃ vā veṇīgrahaṇamvā anyatarānyatarasya vā punaraṅgajātasya prāmodya śaparāsopiṇaṃ śādiyeya saṃghātiśeṣo |
saṃghātiśeṣa 3: obhāṣo
yo punabhikṣu otīṇṇā viparītena cittena mātṛgrāmaṃ dusthūlāya vācāya obhāṣeya pāpikāya maithunāya saṃvītāya saṃyathīdaṃ yuvāṃ yuvāṃ yuvatīti saṃghātiśeṣo |
saṃghātiśeṣa 4: paricaryāvvaṇanaṃ
yo punabhikṣu otīṇṇo vipariṇatena cittena mātṛgrāmasya antike ātmikāye paricaryāye vaṇṇaṃ bhāṣeya etadagraṃ bhagini paricaryāṇāṃ yā mādṛśaṃ śramaṇaṃ śīlavantaṃ kalyāṇadharmaṃ brahmacāriṃ etena dharmeṇa upasthiheya paricareya yaduta maithunopasaṃhiteneti saṃghātiśeṣo ||
saṃghātiśeṣa 5:saṃcaritraṃ
yo punabhikṣuḥ saṃcaritraṃ samāpadyeya striyāye vā puruṣasyopasaṃhareya puruṣyasya vā sataṃ striyāye upasaṃhareya jāyattanena vā jārttanena vā antamasato bhikṣuṇi kāyāmapi saṃghātiśeṣo ||
saṃghātiśeṣa 6: kuṭī
svayaṃ cāyikāya bhikṣuṇā kuṭī kārāpayamāṇena asvābhikātmoddeśikāṃ kuṭīkārāpayitavyā | tatredaṃ pramāṇaṃ dīrdhaso dvādaśavitastīyo sugatavitastinā | tiryaka saptāntaraṃ bhikṣu cānonābhinetavyā vastudeśanāya te hi bhikṣu hi vastu deśayitavyaṃ | anārambhāṃ saparikramaṇaṃ sārambhe ce bhikṣu vastusminnaparikramaṇe svayaṃ yācikāya kuṭīṃ kārāpeyaṃ | asvābhikāmātmoddeśikaṃ bhikṣustānābhineya vastudesanāya | pramāṇaṃ vā atikrameya adeśite vastusminnaparikramaṇe saṃghātiśeṣo |
saṃghātiśeṣa 7: vihāraṃ
mahālakaṃ bhikṣuṇā vihāraṃ kārāpathamāṇena sasvāmikakātmoddeśikaṃ bhikṣuvānenābhinetavyā vastudeśanāya te hi bhikṣū hi vastu deśayitavyaṃ | anārambhaḥ saparikramaṇaṃ sārambhe ce bhikṣūṃ vastusminnaparikramaṇaṃ mahallakaṃ vihāraṃ kārāpeya sasvāmikamātmoddeśikaṃ bhikṣunvā nābhineya vastudeśanā ya adeśite vastusminnaparikramaṇe saṃghātiśeṣo |
saṃghātiśeṣa 8: amūlakaṁ
yo punabhikṣū bhikṣusya duṣto doṣātkupito anāttamano śuddhaṃ bhikṣūmanāpatikamamūlakena pārājikena dharmeṇa anudhvaṃseya appeva nāma imaṃ bhikṣūṃ brahmacaryāto cyāveyanti | so tadapareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā amūlakameva tamadhikaraṇaṃ bhavati | amūlakasya ca adhikaraṇasya ca adharmo upādinno bhavati | bhikṣu ca doṣe pratiṣṭhihati | doṣādavacāmīti saṃghātiśeṣo |
saṃghātiśeṣa 9: lesakaṁ
yo punabhikṣū bhikṣusya duṣto doṣātkupito anāttamano anyabhāgīyasyādhikaraṇasya kiñcideva lesāmātrakaṃ dharmamupādāya aparājikaṃ bhikṣūṃ parājikeṇa dharmeṇa anudhvaṃseya appeva nāma imaṃ bhikṣuṃ brahmacaryāto cyāveyanti | so tadapareṇa samayena samanugrāhiyamāṇo vā asamanugrāhiyamāṇo vā anyabhāgīyameva tamadhikaraṇaṃ bhavati | anyabhāgīyasya cādhikaraṇasya kecideva lesāmātrako dharmo upādinno bhavati | bhikṣu ca doṣe pratiṣṭhahati doṣādavacāmīti saṃghātiśeṣo |
saṃghātiśeṣa 10: bhedāyopakrāmati
yo punabhikṣuḥ samagrasya saṃghasya bhedāya parākrameya bhedanasamvarttanīyamvā’dhikaraṇaṃ | samādāya pragṛhya tiṣṭheya so bhikṣu bhikṣuhi evamasya vacanīyo mā āyuṣman samagrasya saṃghasya bhedāya parākramehi | bhedana samvarttanīyamvā adhikaraṇaṃ samādāya pragṛhya tiṣṭhāhi | sametta āyuṣmānsārddhaṃ saṃghena samagrohi saṃgho sahito sammodamāno avivadamāno ekuddeśo kṣīrodakī bhūto śāstuḥ śāsanaṃ dīpayamāno sukhaṃ ca phāsuñca viharati | evaṃ ca sa bhikṣū bhikṣū hi vucyamāno taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ | so ca pratinissareya so bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā | taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratinissareya tameva vastusamādāya pragṛhya tiṣṭheya saṃghātiśeṣo |
saṃghātiśeṣa 11: tasya cānuvarttakāḥ
tasya kho punabhikṣusya bhikṣusahāyakā bhonti | eko vā dvau vā trayo vā sambahulā vā vagavādakā anuvattakāḥ samanuṣyāḥ saṃghabhedāya te bhikṣū tānbhikṣūnevaṃ vadeyya mā āyuṣmanto etaṃ bhikṣuṃ kiñcidvadatha | kalyāṇaṃ vā pāpakamvā | dharmmavādī caiṣo bhikṣū vinayavādī caiṣo bhikṣū asmākaṃ caiṣo bhikṣūcchandañca rūciñca samādāya pragṛhya vyavaharati | ya caitasya bhikṣūsya kṣamate ca rocate ca asmākamapi taṃ kṣamate ca rocate ca jānan caiṣo bhikṣu bhāṣate no ajānan | te bhikṣū bhikṣū hi evamasya vacanīyā māyuṣmanto evaṃ vadatha na eṣo bhikṣū dharmavādī na eṣo bhikṣū vinayavādī adharmavādī caiṣo bhikṣū avinayavādī caiṣo bhikṣū ajānan caiṣo bhikṣū bhāṣate no jānan | mā āyuṣmanto saṃghabhedaṃ rocenta saṃghasāmagrīmevāyuṣmanto rocanta | samenta āyuṣmanto sārdhaṃ saṃghena samagro hi saṃgho sahito sammodamāno avivadamāno ekuddeśo kṣīrodakī bhūto śāstuḥ śāsanaṃ dīpayamāno sukhaṃ ca phāsuṃ ca viharati | evañca te bhikṣu bhikṣuhi vucyamānāstamvastuṃ pratinissarea ityetaṃ kuśalaṃ no ca pratinissarea te bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyāḥ samanubhāṣitavyāḥ | tasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā tamvastuṃ pratinissarea itaṃ kuśalaṃ no ca pratinissareṃsu tameva ca vastuṃ samādāya pragṛhya tiṣṭheya saṃghātiśeṣo |
saṃghātiśeṣa 12: durvvacako
bhikṣuḥ kho punadūrvvacakajātīyo bhoti so uddeśaparyāpanne hi śikṣāpade hi bhikṣu hi śikṣāyāṃ sahadharmeṇa sahavinayena vucya māno ātmānamavacanīyaṃ karoti | so evamāha | mā māṃ āyuṣmanto kiñcidvadatha kalyāṇaṃ vā pāpakaṃ vā | ahamapyāyuṣmantānāṃ na kiñcid pracchomi | kalyāṇaṃ vā pāpakaṃ vā viramanvāyuṣmanto mama vacanāya | so bhikṣū bhikṣū hi evamasya vacanīyo mā āyuṣmannuddeśaparyāpanne hi śikṣāpade hi bhikṣū hi śikṣāyāṃ sahadharmeṇa saha vinayena vucyamāno ātmānamavacanīyaṃ karo hi vacanīyam vāyuṣmānātmānaṃ karottu bhikṣu pi āyuṣmantamvakṣanti śikṣāyāṃ sahadharmeṇa sahavina yena āyuṣmānapi bhikṣūnvadantu śikṣayā sahadharmeṇa sahavinayena | evaṃ samvaddhā kho punastasya bhagavato tathāgatasyārhataḥ samyak sambuddhasya yathā yadidamasya manyasya vacanīyā anyo nyāpatti vyutthāpanīyā | evaṃ ca so bhikṣū bhikṣū hi vucyamāno taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratinissareya so bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vābhivastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratinissareya tameva vastuṃ samādāya pragṛhya tiṣṭheya saṃghātiśeṣo |
saṃghātiśeṣa 13: kuladūṣakāḥ
bhikṣu kho punaranyataraṃ grāmamvā nagaramvā nigamamvā upaniśrāya viharanti | kuladūṣakāḥ pāpasamācārāsteṣānte pāpakāḥ samācārā dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca kuladūṣakāśca punarbhavanti | pāpasamācārāḥ te bhikṣū bhikṣū hi evamasya va canīyāḥ | āyuṣmantānāṃ khalu pāpakāḥ samācārāḥ dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca | kuladūṣakāśca punarāyuṣmantaḥ pāpasamācārāḥ prakramanvāyuṣmanto imasmādāvāsādalamvā iha vāseneti | evaṃ ca te bhikṣū bhikṣū hi vucyamānāste bhikṣū tānbhikṣune vadea cchandagāmī cāyuṣmānto saṃgho doṣagāmī cāyuṣmanto saṃgho mohagāmī cāyuṣmanto saṃgho bhayagāmī cāyuṣmanto saṃgho saṃgho ca tāhi tādṛśikāhi āpattīhi | ekatyān bhikṣūn pravrājeti ekatyānbhikṣunna pravrājeti te bhikṣū bhikṣū hi evaṃmasya vacanīyāḥ | mā āyuṣmanto evaṃ vada na ca bhikṣū na saṃgho cchandagāmī | na saṃgho doṣagāmī na saṃgho mohagāmī | na saṃgho bhayagāmī | na ca saṃgho tāhi tādṛśikāhi āpattīhi | ekatyānbhikṣūn pravrājeti ekatyānbhikṣūnna pravrājeti | āyuṣmantānāmeva khalamāpakaḥ samācārā dṛśyante ca śrūyante ca kulānyapi duṣtāni dṛśyante ca śrūyante ca kuladūṣakāśca punarāyuṣmantaḥ grāmasamācārāḥ prakramanvāyuṣmanto imasmādāvāsādalamvā iha vāseneti evaṃ ca bhikṣū bhikṣū hi vucyamānābhivastupratinissarea ityetaṃ kuśalaṃ no ca pratinissarea te bhikṣū bhikṣū hi yāvantṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyāstasya vastusya pratinissaggāya yāvantṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratinissarea ityetaṃ kuśalaṃ no ca pratinissarea ime ca vastuṃ samādāya pragṛhya tiṣṭheya saṃghātiśeṣo ||
uddānaṃ || [1] saṃcetanikā [2] hastagraho [3] obhāṣo [4] paricaryāvvaṇanaṃ [5] saṃcaritraṃ [6–7] kuṭīvihārodve cā dūtena saṃghasya ca [10] bhedāyopakrāmati [11] tasya cānuvarttakāḥ [12] durvvacako [13] kuladūṣakāśca ||
uddiṣtāḥ || kho punarāyuṣmanto trayodaśasaṃghātiśeṣo dharmāstatra nava prathamāpattikāścatvāro yāvantṛtīyakā yeṣāṃ bhikṣu anyatarāmāpattimāpatitvā yāvantakaṃ jānan praticchādeti tāvantakaṃ tena bhikṣuṇā akāmaparivāsaṃ parivasitavyaṃ | parivuttha parivāsena bhikṣuṇā uttariṃ ṣaḍāhaṃ bhikṣusaṃghe mānatvaṃ caritavyaṃ | ciṇṇamānatve bhikṣūḥ kṛtānudharmo āhūyana prativedyeya asyā viṃśatigaṇo bhikṣū saṃgho tatra so bhikṣu āmreyitavyo | eka bhikṣuṇāpi vodūno viṃśatigaṇo bhikṣusaṃgho taṃ bhikṣumāmreya so ca bhikṣū anābhṛto te ca bhikṣū gārhyāḥ iyamatra sāmīcī |
tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyamapi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi |
2 aniyata rules
ime kho punarāyuṣmanto duve aniyatā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti |
aniyata 1: praticchannāsanaṃ
yo punabhikṣu mātugrāmeṇa sārddhaṃ praticchannāsane alaṅkarmāṇīye ekoyaraho niṣadyāṃ kalpeya tamena śraddheya vacasā upāsikā dṛṣṭvā trayāṇāṃ dharmāṇāṃ manyatarānyatareṇa dharmeṇa vādeya pārājikena vā saṃghātiśeṣeṇa vā pācattikena vā niṣadyo bhikṣuḥ pratijānāmāno trayāṇāṃ dharmāṇāmanyatarānyatareṇa dharmeṇa kārāpayitavyo pārājikena vā saṃghātiśeṣeṇa vā pācattikena vā yena yena vā punarasya średdeya vacasā upāsikā dṛṣṭvā dharmeṇa vadeya tena so bhikṣū dharmeṇa kārāpayitavyo ayaṃ dharmo aniyato |
aniyata 2: rahoniṣaghāṃ
nāhaiva kho punaḥ praticchannāsanambhavati | nālaṃkarmaṇīyaṃ alaṃ kho puna mātṛgrāmaṃ dusthūlāya vācāya obhāsituṃ | pāpikāya maithunopasaṃhitāya tathārūpeca bhikṣū āsane mātṛgrāmeṇa sārddhaṃmeko ekāya raho niṣadyāṃ kalpeya tamenaṃ śraddheya vacasā upāsikā dṛṣṭvādvinnāndharmāṇāṃ manyatarānyatareṇa dharmeṇa vadeya saṃghātiśeṣeṇa vā || pācattikena vā niṣadyāsbhikṣuḥ pratijānamāno dvinnāndharmāṇāmanyatarāntareṇa dharmeṇa kārāpayitavyo | saṃghātiśeṣeṇa vā | pācattikena vā | yena yena vā punarasya śraddheya vacasā upāsikā dṛṣṭvā dharmeṇa vadeya tena tena so bhikṣū dharmeṇa kārāpayitavyo ayaṃ pi dharmo aniyato ||
udyānaṃ || [1] praticchannāsanaṃ [2] rahoniṣaghāñca ||
uddiṣtāḥ || kho punarāyuṣmanto duve aniyatā dharmā statrāyuṣmanto pracchāmi kaccittha pariśuddhāḥ dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāstutīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi ||
30 niḥsargika pācattikā rules
ime kho punarāyuṣmanto triṃśannissargiṃka pācattikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti |
Chapter 1
nissargikapācattika 1: daśāhaṃ
kṛtacīvare hi bhikṣū hi uddhṛtasminkaṭhine daśāhaparamaṃ bhikṣuṇā atirekacīvarandhārayitavyaṃ | taduttarindhāreya nissargika pācattikaṃ |
nissargikapācattika 2: vipravāso
kṛtacīvare hi bhikṣū hi uddhṛtasminkaṭhine ekarātraṃ pi cetbhikṣu trayāṇāṃ cīvarāṇāṃ manyatarānyatareṇa vipravaseya anyatra saṃghasamutīye nissargika pācattikam ||
nissargikapācattika 3: akāle
kṛtacīvare bhikṣu hi uddhṛtasminkaṭhine utpadyeya bhikṣusya akālacīvaramākāṃkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṃ pratigṛhṇītvā kṣipra meva taṃ cīvaraṃ kārāpayitavyaṃ | kārāpayato ca tasya bhikṣūsya taṃ cīvaraṃ na paripūreya māsa paramantena bhikṣuṇā taṃ cīvaraṃ nikṣipitavyaṃ | ūnasya pāripūrīye santīye pratyāśāye taduttarinnikṣipeya santīye vā a santīye vā pratyāśāye nissargika pācattikam |
nissargikapācattika 4: pratigraho
yo punabhikṣūranyātikāye bhikṣuṇīye cīvaraṃ pratigṛhṇeya anyatra parivarttakena nissargika pācattikam ||
nissargikapācattika 5: dhovanā
yo punabhikṣuranyātikāye bhikṣuṇīye purāṇacīvaradhovāyeya vā raṃjasyeya vā ākothopeya vā nissargika pācattikam |
nissargikapācattika 6: yācanā
yo punabhikṣuranyātakaṃ gṛhapatiṃ vā gṛhapatiputraṃ vā cīvaraṃ yāceya anyatrasamaye nissargika pācattikam ||
tatrāyaṃ samayo acchinnacīvaro bhikṣūṃ bhavati | ayamatrasamayo |
nissargikapācattika 7: ciravarasāntarottaraṃ (1)
acchinnacīvareṇa bhikṣuṇā kṣamate anyātakaṃ gṛhapatimvā gṛhapatiputraṃ vā cīvaraṃ yācituṃ | tamenamabhibhāṣto sammato saṃbahule hi cīvare hi pravāreya tathā pravāritena bhikṣuṇā santarottaraparamaṃ cīvaraṃ sādayitavyaṃ taduttariṃ sādiyeya nissargika pācattikam ||
nissargikapācattika 8: ciravarasāntarottaraṃ (2)
bhikṣuṃ kho punaruddiśya anyatareṣāṃ dvinnāṃ gṛhipatikānāṃ cīvare cetāpanānyaḥ anyāni upasaṃskṛtāni bhavanti pratisaṃcetayitāni ime hi vayaṃ cīvaracetāpane hi civaraṃ cetāpayitvā itthannāmaṃ bhikṣuṃ cīvareṇācchādayiṣyāmaḥ | tatra ca bhikṣuḥ pūrvve apravārito upasaṃkramitvā vikalpamāpadyeya sādhu kho puna yūyaṃ māyuṣmanto ime hi cīvaracetāpane hi cīvaraṃ cetāpayitvā itthaṃ nāmaṃ bhikṣuṃ cīvareṇācchādetha | evaṃrūpeṇa ca ubhau pi sahitau ekena kalyāṇakāmatāmupādāya pratiniṣpanne cīvare nisarggika pācattikam ||
nissargikapācattika 9: vikalpena
bhikṣuṃ kho punaruddiśya anyatareṣāṃ dvinnāṃ gṛhapatikasya gṛhapatinīye ca pratyeka cīvaracetāpanāni pratisaṃskṛtāni bhavanti pratisaṃcetāpitāni ime hi vayaṃ pratyeka cīvaracetāpane hi pratyekaṃ pratyekaṃ cīvaraṃ cetāpayitvā itthaṃ nāmaṃ bhikṣuṃ pratyekaṃ pratyekaṃ cīvareṇācchādayisyāmaḥ | tatra ca bhikṣuḥ pūrvva apravārito upasaṃkramitvā vikalpamāpadyeya sādhu kho punastamāyuṣman tvaṃ ca bhagini ime hi pratyeka cīvara cetāpanehi pratyekaṃ cīvaraṃ cetāpayitvā ityaṃ nāmaṃ bhiṃ pratyekaṃ cīvareṇācchādetha | evaṃ rūpeṇa vā evaṃ rūpeṇa vā ubhau pi sahitau | ekena kalyāṇakāmatāmupādāya pratiniṣpanne cīvare nissargika pācattikam ||
nissargikapācattika 10: rājā
bhikṣu kho punaruddiśya anyataro rājā vā rājabhogyo vā dūtena cīvarace tāpanāni preṣeya so bhikṣustenopasaṃkramitvā taṃ bhikṣumevaṃ vadeya imāni khalvāryamuddiśya itthannāmena rājñā ca rājabhojyena vā dūtena cīvaracetāpanāni preṣitāni tāni āryo pratigṛhṇātu | tena bhikṣuṇā so dūto evamasya vacanīyo na kho punarāyuṣman kṣamate bhikṣusya cīvare cetāpanāni pratigṛhṇītuṃ | cīvarantu vayaṃ pratigṛhṇāmaḥ kālena samayena kalpikaṃ dīyamānaṃ | evamukto so dūto taṃ bhikṣumeva vādayanti | punarārya kecidbhikṣuṇāṃ vaiyāpṛtyaṅkaroti | ākāṃkṣāmaṇe na bhikṣuṇā santā vaiyāpṛtyaṃkaraṃ vyapadiśitavyāḥ | ārāmikā vā ete āyuṣman bhikṣuṇā vaiyāpṛtyaṃkarāye bhikṣuṇāṃ vaiyāpṛtyaṃ karonti | evamukto so dūto yena vaiyāpratyaṃkarāstenopasaṃkramitvā tanvaiyāpratyaṃkarānevaṃ vadeya sādhu kho puna yūyamāyuṣmanto vaiyāpratyaṃkarā ime hi cīvaracetāpane hi cīvaraṃ cetāpayitvā itthaṃ nāma bhikṣuṃ cīvareṇācchādetha | kālena samayena kalpikenānavadyena so ca dūto tānvaiyāpṛtyaṃkarān saṃjñāpayitvā yena so bhikṣustenopasaṃkramitvā bhikṣūmeva vadeya ye khalu āryeṇa vaiyāpṛtyaṃkarā vyapadiṣṭāste mayā saṃjñāptāstāmupasaṃkrameyāmi ācchādayiṣyanti | te cīvareṇa kālena samayena kalpikenānavadyo na ākāṃkṣamāṇena bhikṣuṇā cīvarānvikena te vaiyāpṛtyakarāstenopasaṃkramitvā te vaiyāpṛtyaṃkarāḥ | sakṛta dvitthikhutto tritthukhuto yācayitavyā vijñapayitavyāḥ | atho āyuṣmanto bhikṣusya cīvareṇa bhisakṛta dvikkhutto trikkhutto codayanto vijñāpayanto taṃ cīvaramabhiniṣpādeya ityetatkuśalannocedabhiniṣpādeya catukkhutto pañcakhutto ṣaḍkhutto paramantena bhikṣuṇā tūṣṇīṃ bhūtena uddeśe sthātavyaṃ | catukkhutto pañcakkhutto ṣaḍkkhatto paramaṃ tūṣṇībhūto uddeśe tiṣṭhanto taṃ cīvaramabhiniṣpādeya ityetatkuśalaṃ nocedabhiniṣpādeya taṃ duttayanto vācyāyamanto vātaṃ cīvaramabhiniṣpādeya abhiniṣpanne cīvare nissargika pācattikam | no cedabhiniṣpadeya yena setāni rājñā vā rājabhogyena vā itena cīvaracetāpanāni preṣitāni | tatra tena bhikṣuṇā svayaṃ vāganta vyaṃ | ito vā pratirūpo preṣayitavyo yāni kha āyuṣmanta hi itthaṃ nāmaṃ bhikṣūmuddiśya itena cīvaracetāpanāni preṣitāni na kha tāni tasya bhikṣusya kiñcidaththamkaronti | yuñjante yaḥ yathainaṃ sakaṃ dharmmā so vipraṇadhiśiṣyatīti iyamanusāmīcī |
uddānaṃ || [1] daśāhaṃ [2] vipravāso [3] akāle ca [4] pratigraho [5] dhovanā [6] yācanā [7–8] ciravarasāntarottaraṃ dve ca [9] vikalpena [10] rājā ca | prathamo vaggaḥ ||
Chapter 2
nissargikapācattika 11: śuddhakālakānāṃ
yo punabhikṣuḥ śuddhakāṇakānāmeḍakalomānāṃnnavaṃ santhataṃ kārāpeya nissargika pācattikam ||
nissargikapācattika 12: dve bhāgā
navaṃ santhataṃ bhikṣuṇā kārāpayamāṇenaśuddhakāṇakānāmeḍakalomānāṃ dve bhāgā ādayitavyāstṛtīyo odātikānāṃ catuttho gocarikāṇāṃ taduttarimādiyeya nissargika pācattikam |
nissargikapācattika 13: kaiśeyamiśra
yo punabhikṣūḥ kauśeya miśrāṇāmeḍaka lomānānnavaṃ santhataṃ kārāpeya nisargika pācattikam ||
nissargikapācattika 14: ṣaḍvarṣāṇi
navaṃ santhataṃ bhikṣuṇā kārāpayamāṇena prakāmaṃ ṣaḍvarṣāṇi dhārayitavyaṃ | tato ca bhikṣuḥ pratyottareṇa purāṇe santhataṃ visarjjayitvā vā avisarjjayitvā vā anyannavasanthataṃ kārāpeya kalyāṇakāmatāmupādeya anyatra samutīye nissargika pācattikam |
nissargikapācattika 15: niṣīdanaṃ
navaṃ santhataṃ niṣīdanaṃ bhikṣuṇā kārāpayamāṇena, tato purāṇasanthatāto samantātsugatavitastinā bhāgo ādayitavyo navasya duvvaṇṇīkaraṇātha tato ca bhikṣuranādāya navasaṃtthataṃ niṣīdanaṃ kārāpeya nisarggika pācattikam ||
nissargikapācattika 16: adhvānamāgo
bhikṣusya kho punaradhyānamāgge pratipannasya utpadyea eḍakalomāni ākāṃkṣamāṇena bhikṣuṇā pratigṛhṇitavyaṃ hṇipratigṛtvā sāmaṃ triyojanaparamaṃ harttavyamante anyasmihārake taduttariṃ hāreyamante vā amante vā anyasmihārake nisargika pācattikam |
nissargikapācattika 17: vijaṭāpeya
yo puna bhikṣuranyātikāye bhikṣuṇīye eḍakalomāni dhovāyeya vā raṃjāyeya vā | vijaṭāpayed vā nissargika pācattikam |
nissargikapācattika 18: svahastaṃ
yo punabhikṣuḥ svahastaṃ jātarūparajatamudgṛhṇayeya vā udgṛhṇāyeya antamasato iha nikṣipehīti vā vadeya | upanikṣiptaṃ vā sādiyeya niḥssargika pācattikam ||
nissargikapācattika 19: krayavikraya
yo punabhikṣuranekavidhaṃ krayavikrayaṃ vyavahāraṃ samāpadyeya saṃyyathīdaṃ imaṃ kriṇa ito kriṇa ettaka settake krīṇāhīti vā vadeya niḥsargika pācattikam ||
nissargikapācattika 20: vikṛtivyavahāra
yo punabhikṣuranekavidhaṃ jātarūparajatavikṛtivyavahāraṃ samāpadyeya niḥsargika pācattikam ||
uddānaṃ | [11–12] śuddhakālakānāṃ dve bhāgā [13] kaiśeyamiśra [14] ṣaḍvarṣāṇi [15] niṣīdanaṃ [16] adhvānamāgo [17] vijaṭāpeya [18] svahastaṃ [19] krayavikraya [20] vikṛtivyavahāreṇa || dvitīyo vagaḥ ||
Chapter 3
nissargikapācattika 21: pātra
daśāhaparamaṃ bhikṣuṇā atirekapātraṃ dhārayitavyaṃ taduttariṃ dhāreya niḥssargika pācattikam ||
nissargikapācattika 22: bandhanaṃ
yo punabhikṣū unapañcavandhanavaddhena pātreṇa anyaṃ navaṃ pātraṃ paryāyeya imātāmupādāya | tena bhikṣuṇā taṃ pātraṃ bhikṣūparyāye niḥsaritavyaṃ | yo tahi bhikṣū paryāye pātraparyanto bhavati | so tasya bhikṣusya anupradātavyo | evaṃ te āyuṣmānpātro bhārayitavyo yāvadbhedana nissargika pācattikam |
nissargikapācattika 23: bhaiṣajña
yāni kho punarimāni gilānapratipeṣaṇīyāni bhaiṣajāni bhavanti | saṃyyathīdaṃ sapistailamadhuphāṇitaṃ | evaṃ rūpāṇi gilānena bhikṣuṇāmakṛtyābhigṛhītāni kṣamate | saptāhaṃ sannidhikāraṃ paribhujitaṃ | santaśeṣannissaritavyaṃ | taduttaritavyaṃ taduttariṃ khādeya vā bhuṃjeya vā santaśeṣanna nissareya niḥssargika pācattikam |
nissargikapācattika 24: mācchedo
yo punabhikṣubhikṣusya cīvaraṃ dattvā yathāduṣto doṣātkupito anādamāno ācchāndeya vā ācchāndāpeya vā āharati bhikṣucīvaraṃ na te dademīti vā vadeya niḥsargika pācattikam ||
nissargikapācattika 25: varṣāśāṣṭikā
māso śeṣo grīṣmāṇomiti bhikṣuṇā varṣāśāṭikā cīvaraparyeṣitavyaṃ arddhamāso avaśiṣṭoti kṛtvā muṣitavyam || tato ca bhikṣuḥ pratyāṃtareṇa varṣāśāṭikā cīvaraṃ paryepeya kṛtvā vāstāyeya niḥ sargika pācattikam |
nissargikapācattika 26: tantuvāyena (1)
yo punabhikṣūḥ svayaṃ yācikāya sūtrantantuvāyena cīvaraṃ dhunāyeya nissargika pācattikam ||
nissargikapācattika 27: tantuvāyena (2)
bhikṣūṃ kho punaruddhiśya anyataro gṛhapatirvvā gṛhapatiputro vā tantuvāyena cīvaraṃ dhunāyeya te eva bhikṣūḥ pūvve apravārito upasaṃkramitvā vikalpamāpadyeya sādhu kho punastamāyuṣmannimaṃ cīvaramāyataṃ ca karohi vistṛtaṃ ca karohi suvuttaṃ ca karohi | sutacchitaṃ ca karohi suvilikhitaṃ ca karohi | appeva nāma vayaṃ pi tavakiñcideva mātrāmupasaṃharema | māṣakamvā | māṣakārddhamvā piṇḍapātramvā piṇḍapātrāhimvā | tatra ca so bhikṣurevaṃ vaditvā na kiñcidevamātrāmupasaṃhareya | māṣakamvā | māṣakārddhamvā | piṇḍapātramvā piṇḍapātrāhimvā | abhiniṣpanne cīvare nisargika pācattikam ||
nissargikapācattika 28: daśāhānāgata
daśāhānāgataṃ kho punatremāsaṃ kārtikī pauṇṇamāsī utpadyeya bhikṣūsya ātyāyikaṃ cīvaramatyāyikaṃ manyamāno na bhikṣuṇā pratigṛhṇitavyaṃ | pratigṛhṇitvā yāvancīvaradānakālasamayaṃ nikṣipitavyaṃ | taduttariṃ nikṣipeya nisargika pācattikam |
nissargikapācattika 29: upavarṣa
upavarṣa kho punaḥ tremāsaṃ kārtikī pauṇṇamāsī bhikṣucāraṇyake śayanāsane viharanti | samaye sapratibhaye | saśaṃka sammate | ākāṃkṣamāṇena bhikṣuṇā trayāṇāṃ cīvarāṇāmanyatarānyataraṃ cīvaraṃ mantaragṛhe nikṣipitavyaṃ | syāttasyā bhikṣūsya kocideva pratyayo tasmāccīvarādvipravāsāya ṣaḍāhaparamantena bhikṣuṇā tasmāccīvarādvipravasitavyaṃ | taduttariṃ vipravaseya anyatra dīghīsamuteye nissarggika pācattikam |
nissargikapācattika 30: pariṇāmana
yo punabhikṣū jānan sāṃdhikāṃ lābhaṃ saṃghe pariṇatamātmano pariṇāmeya nissargika pācattikam ||
uddānaṃ | [21] pātra [22] bandhanaṃ [23] bhaiṣajña [24] mācchedo [25] varṣāśāṣṭikā [26–27] tantuvāyena dve [28] daśāhānāgata [29] mupavarṣa [30] pariṇāmanena tṛtīyo vagaḥ ||
uddiṣtāḥ | kho punaḥ rāyuṣmanto triṃśanniḥsarggika pācattikā dharmmāstatrāyuṣmanto pṛcchāmikaccittha pariśuddhāḥ dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | tṛtiyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | pariśuddhātrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi |
92 śuddhapācattikā rules
ime kho punarāyuṣmanto dvānavatiṃ śuddhapācattikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti |
Chapter 1
pācattika 1: mṛṣā
saṃprajānamṛṣāvāde pācattikam |
pācattika 2: omṛṣya
omṛṣyavāde pācattikam |
pācattika 3: peśunya
bhikṣupiśunye pācattikam |
pācattika 4: ukhoṭana
yo punabhikṣū jānaṃ saṃghasyāghokaraṇāni | dharmmeṇa vinayena vihitāni vyupaśāntāni punaḥ karmmāya ukhoṭeya idaṃ punaḥ karmmakarttavyaṃ bhaviṣyatīti etadeva pratyayaṃ kṛtvā ananyamimantasya bhikṣūsya ukhoṭanaṃ pācattikam |
pācattika 5: dharmmedeśanā
yo punabhikṣurakalpiyakāro mātṛgrāmasya dharmadeśeya uttaricchahi pañcāhi vācāhi anyatra vijñapuruṣa pudgalena pācattikam |
pācattika 6: padaśo
yo punabhikṣūranupasaṃpannaṃ pudgalaṃ padaśo dharmmavāceya pācattikam |
pācattika 7: viśeṣaṇa
yo punabhikṣuranupasaṃpannasya pudgalasya santike ātmopanāyikamuttarimanuṣyadharmmamalamāryajñānadalanaṃ dviśeṣādhigamampratijāneya iti jānāmi iti paśyāmīti bhūmi tasmiṃ pācattikam ||
pācattika 8: ārocanā
yo punabhikṣūrjjānan bhikṣūsya dūthūllāmāpattimanupasaṃpannasya pudgalasya santike āroceya anyatra kṛtaye prakāśanāsammutīye pācattikam |
pācattika 9: yathāsaṃstuta
yo punabhikṣurjñānasāṃdhike lābhe bhājīyamāne pūrvve samanujo bhūtvā paścātkhiyā dharmmamāpadyeya yathāsaṃstutamevāyuṣmanto yānaṃ sāṃdhikaṃ lābhaṃ saṃghe pariṇataṃ pudgalo pudgalasya pariṇāmayatīti pācattikam ||
pācattika 10: vigarhaṇa
yo punabhikṣūranvarddhamāsaṃ sūtre prātimokṣe uddiśyamāne evaṃ vadeya kiṃ punarāyuṣmanto ime hi kṣudrāśca kṣūdre hi śikṣāpade hi uddiṣte hi yāvadeva bhikṣuṇāṃ kaukṛtyāya vighātāya vilekhāya saṃvarttatīti śikṣāvigarhaṇapācattikam ||
uddānam | [1] mṛṣā [2] omṛṣya [3] peśunya [4] ukhoṭana [5] dharmmedeśanā [6] padaśo [7] viśeṣaṇa [8] mārocanā [9] yathāsaṃstuta [10] vigarhaṇena | prathamo vaggaḥ ||
Chapter 2
pācattika 11: bījaṃ
bījagrāmabhūtagrāma pātāpanake pācattikam ||
pācattika 12: anyavādaṃ
anyavāda vihiṃsanake pācattikam ||
pācattika 13: udhyāyanaṃ
odhyāyana kṣīyanake pācattikam ||
pācattika 14: mañca
yo punabhikṣūḥ sāṃdhike bhikṣuvihāre adyavakāśe mañcamvā pīṭhamvā viśikaraṃmvā caturagrakaṃ vā kuccamvā bimbohanamvā prajñāyeyatvā vā | prajñāyāyatvā vā tato prakramanto na udvareya vā na udvarāyeya vā anāmantrayitvā vā prakrameya pācattikam ||
pācattika 15: sayyā
yo punabhikṣūḥ sāṃdhike bhikṣuvihāre antośayyāṃ prajñāyetvā prajñayāyetvā vā | tato prakramanto na udvareya vā na udvarāyeya vā anāmantrayitvā vā prakrameya pācattikam ||
pācattika 16: nikaṭṭanaṃ
yo punabhikṣū bhikṣūsya duṣto duṣānkupito anāttamano sāṃdhikā bhikṣuvihārā bhikṣūnnikaḍheya vā nikaḍhḍhāyea vā antamasato nihi bhikṣūti vā vādeya pācattikam ||
pācattika 17: pūrvvopagataṃ
yo punabhikṣu sāṃdhike bhikṣūvihāre jānanbhikṣūṇāṃ pūrvvaprajñaptā hi śayyāṃ hi paścādagatvā madhye śayyāṃ prajñāyeya yasyodvahiṣyati so prakramiṣyatīti etadeva pratyayaṃ kṛtvā ananyamimaṃ tasya bhikṣūsya udvāhana pācattikam ||
pācattika 18: vaihāyasaṃ
yo punabhikṣūḥ sāṃdhike bhikṣūvihāropari vaihāyasaṃ kuṭikāye āhatya pādake maṃce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikam ||
pācattika 19: udaka
yo punabhikṣūjjānansaprāṇakenodakena tṛṇaṃ vā mṛttikāṃ vā siṃceya vā siṃcāyeya vā pācattikam ||
pācattika 20: chādana
mahallakaṃ bhikṣuṇā vihāraṃ chādāpayamānena yāvadvārakoṣā agalapratiṣṭhāna mālokasandhiparikarmmamupādāya dve vā trayo vā cchādanaparyāyā adhiṣṭhihitavyāḥ | alpaharite sthitena taduttariṃ adhiṣṭhiheya alpaharite sthitopi pācattikam ||
uddānaṃ [11] bījaṃ [12] anyavādaṃ [13] udhyāyanaṃ [14] mañca [15] sayyā [16] nikaṭṭanaṃ [17] pūrvvopagataṃ [18] vaihāyasaṃ [19] udaka [20] cchādanena || dvitīyovagaḥ ||
Chapter 3
pācattika 21: asammato
yo punabhikṣū asammato bhikṣuṇīmovadeya pācattikam |
pācattika 22: sammatovapi
sammatovāpi bhikṣūḥ bhikṣūṇīmovadeya vikāle astaṃgate sūye anūhate aruṇe pācattikam ||
pācattika 23: ovādo
yo punabhikṣū ovādaprekṣo bhikṣuṇī upāśrayamupasaṃkrāmeya santaṃ bhikṣūmanāmantrayitvā anyatra samaye pācattikam ||
tatrāyaṃ samayo gilānābhikṣuṇī ovaditavyāḥ anuśāsitavyāḥ bhavati ayamatrasamayo ||
pācattika 24: āmiṣaṃ
yo punabhikṣū bhikṣumaivaṃ vadeya āmiṣaheto āyuṣmanbhikṣū bhikṣūṇīṃ ovadatīti pācattikam ||
pācattika 25: niṣadyāca
yo punabhikṣū bhikṣūṇīya sārdhameko ekāeraho niṣadyāṃ kalpeya pācattikam ||
pācattika 26: adhvānamārgo
yo punabhikṣū bhikṣūṇīyasārdhaṃ saṃvidhāya adhvānamāgaṃ pratipadyeya antamasato grāmāntaraṃ pi anyatrasamaye pācattikam || tatrāyaṃ samayo māgo bhavati | sabhayo sapratibhayo sāsaṃkasammaṃto ayamatra samayo |
pācattika 27: nāvā
yo punabhikṣu bhikṣuṇīyasārdhaṃ saṃvidhāya ekanāvāṃ abhiruheya urddhagāminīmvā adhogāminīmvā anyatra tiryāttaraṇāya pācattikam ||
pācattika 28: deti
yo punabhikṣū anyātikāye bhikṣuṇīye cīvaraṃ dadyādanyatra patuntakena pācattikam ||
pācattika 29: sīveti
yo punabhikṣuranyātikāye bhikṣuṇīye cīvaraṃ sīveya vā sīvāyeya vā pācattikam ||
pācattika 30: paripācana
yo punabhikṣūrjānanbhikṣuṇī paripācitaṃ pinḍapātraṃ paribhuṃjeya anyatra pūrvvegṛhī samārambhe pācattikam ||
udyānaṃ || [21] asammato [22] sammatorapi [23] ovādo [24] āmiṣaṃ [25] niṣadyāca [26] adhvānamārgo [27] nāvā ca [28] deti | [29] sīveti [30] paripācanena || tṛtīyo vargaḥ ||
Chapter 4
pācattika 31: āvasatho
ekāhaparamaṃ bhikṣuṇā agilānena avasathapinḍapātro paribhuṃñjitavyā taduttariṃ paribhuṃjye pācattikam ||
pācattika 32: paramparā
paramparābhojane anyatra samaye pācattikam |
tatrāyaṃ samayo | gilānasamayo cīvaradānakālasamayo ayamatra samayo |
pācattika 33: pravāraṇā
yo punabhikṣurbhuñjāvīpravārito utthito āsanāto anatiriktaṃ kṛtaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeya vā bhuṃñjeya vā pācattikam ||
pācattika 34: āsadanā
yo punabhikṣujānanbhikṣū bhuktāvipravāritamutthitamāsanāto āsādanāprekṣo anatiriktakṛtena khādanīyena vā bhojanīyena vā upanimantreya ehi bhikṣu khādārhaṃ bhuṃjāhīti vā vadeya bhuktasmiṃ pācattikam ||
pācattika 35: adinnaṃ
yo punabhikṣūradinnamapratigrāhitaṃ mukhadvārikamāhāramāhāreya anyatrodaka dantapoṇe pācattikam ||
pācattika 36: vikālaṃ
vikālābhojane pācattikam |
pācattika 37: saṃnidhiṃ
sannidhekāra bhojane pācattikam |
pācattika 38: manthāṃ
bhikṣuṃ kho punaḥ kūle hi upasaṃkrāntaṃ pravāretsupūvehi vā manthe hi vā tathā pravāritena bhikṣuṇā yāvantripātrapūraparamaṃ tato pratigṛhṇitavyaṃ | pratigṛhṇitvā vahirdvānīharitavyaṃ vahirdvānīharitvā agilānake hi bhikṣū hi sārdhaṃ samvibhajitvā khāditavyaṃ bhuṃjitavyaṃ taduttariṃ pratigṛhṇitvā vahirdvānīharitvā agilānake hi bhikṣū hi sārddhaṃ samvibhajitvā vā asaṃvibhajitvā vā khādeva vā bhuṃjeya vā pācattikam |
pācattika 39: vijñaptiḥ
yāni kho punarimāni praṇītasammatāni bhojanāni bhavanti saṃyyathīdaṃ sarpistilaṃ madhuphāṇitaṃ dugdhaṃ dadhi matsyaṃ māsaṃ yo punabhikṣūrevaṃ rūpāṇi praṇītasammatāni bhojanāni ātmātvāya agilāno kūle hi vijñepetvā vā vijñāpayetvā vā khādeya vā bhuṃjeya pācattiṃkam |
pācattika 40: gaṇabhojana
gaṇabhojane anyatrasamaye pācattikaṃ |
tatrāyaṃ samayo gilānasamayo cīvaradānakālasamayo adhvānagamanasamayo nāvābhirohaṇasamayo mahāsamayo śravaṇabhuktaṃ ayamatrasamayo |
udyānaṃ | [31] āvasatho [32] paramparā [33] pravāraṇā [34] āsadanā [35] adinnaṃ [36] vikālaṃ [37] saṃnidhiṃ [38] manthāṃ [39] vijñaptiḥ [40] gaṇabhojanena || caturtho vargaḥ ||
Chapter 3
pācattika 41: kṣobhiḥ
yo punarbhikṣurātmārthāya agilāno kṣobhisminvitāpanā prokto | tṛṇaṃ vā kāṣṭhaṃ vā gomayaṃ vā sakalikāṃvā oṣamvā saṃkāramvā ādapaheya vā ādahāyeya vā anyatra samaye pācattikam |
pācattika 42: sahagāra
yo punarbhikṣuranupasaṃpannena pudgalena sārddhaṃ uttari dvirātraṃ trirātraṃ vā sahagāraśayyāṃ kalpeya pācattikam |
pācattika 43: chandam
yo punarbhikṣurbhikṣūṇāṃ karmaṇācchandandatvā paścādduṣṭo doṣānkupito anāttamano evaṃ vadeya adinnaṃ me cchando durddinno me cchando akṛtānyetāni karmāṇi duṣkṛtānyetāni karmāṇi nāhame teṣāṃ karmaṇācchandaṃ demīti vadeya pācattikam ||
pācattika 44: udyojanā
yo punabhikṣū bhikṣūmevaṃ vadeya ehi tvaṃ māyuṣmāngrāmaṃ pinḍāya praviśiṣyāmaḥ | ahañca te tatra kiñcidāpayiṣyaṃ | so tatra tasya kiñcidāpayitvā vā adāpayitvā vā paścādudyojanaṃ prakṣo evaṃ vadeya gaccha tvamāyuṣmanname tvayā sārdhaṃ phāsu bhavati kathāya vā niṣadyāya vā | ekasyai ca mama phāsu bhavati | kathāya vā niṣadyāya vā etadeva pratyeyaṃ kṛtvā ananyamimantasya bhikṣusya udyojana pācattikam |
pācattika 45: antarāyika (1)
yo punabhikṣu bhikṣūnevaṃ vadeya tathāhamāyuṣmānto bhagavatā dharmmandeśitamājānāmi yathā ye ime antarāyikā dharmā uktā bhagavatā tānpratisevato vā nālamantarāyāya | so bhikṣū bhikṣū hi evamasya vacanīyo mā āyuṣmannevamvada mā bhagavantam ācakṣa | asatā buddhyāhī tena antarāyikā evamāyuṣma ndharmāḥ samānā antarāyikā dharmā uktā bhagavatā alañca punastān pratisevato antarāyāya | evaṃ ca so bhikṣu bhikṣuhi vucyamāno taṃ vastuṃ pratinissareya ityetaṃ kuśalānno ca pratinissareya | so bhikṣu bhikṣuhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratinissagāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṃ vastuṃ pratinissareya ityetaṃ kuśalaṃ no ca pratiniḥsareya so bhikṣūḥ samagreṇa saṃghena ukṣipitavyo imaṃ tasya bhikṣusya ukṣepaṇa pācattikam ||
pācattika 46: antarāyika (2)
yo puna bhikṣurjānanbhikṣu tathā ukṣiptaṃ samagreṇa saṃghena dharmeṇa vinayena yathāvādiṃ tathā kāritāṃ pāpikāṃ dṛṣṭiṃ apratinissaraṇaṃ taṃ akṛtānudharmmaṃ sabhuṃjeya vā saṃvaseya vā sahagāraśayyāmvā kalpeya pācattikam |
pācattika 47: antarāyika (3)
śramaṇuddeśopi cedevaṃ vadeyaṃ ta thāhamāyuṣmānto bhagavatā dharmadeśitamājānāmi yathā ye ime antarāyikā kāmā uktā bhagavatā tānpratisevato nālamantarāyāya so śramaṇuddeśo bhikṣūhi evamasya vacanīyo mā āyuṣman śramaṇuddeśa evamvada mā bhagavantamasyācakṣa asatādudgṛhītena antarāyikā evāyuṣmanśramaṇuddeśakāmāḥ | samānā antarāyikāḥ kāmā uktā bhagavatā alaṃ ca punastānpratisevato antarāyāya | evañca so śramaṇuddeśo bhikṣū hi vucyamāno taṃ vastu pratiniḥsareya ityetaṃ kuśalanno ca pratinissareyasto śramaṇuddeśo bhikṣūhi yāvantṛtīyakaṃ samanugrāhitavyo samanubhāṣitavyo tasya vastusya pratiniḥssagāya yāvantṛtīyakaṃ samanugrāhiyamāṇo vā samanubhāṣiyamāṇo vā taṃ vastuṃ pratiniḥsareya ityetaṃ kuśalanno ca pratiniḥsareyaḥ so śramaṇuddeśo bhikṣū hi nāśayitavyo adyadagreṇa te āyuṣman śramaṇuddeśa na caiva so bhagavānastathāgatorhansamyak saṃbuddhe śāstāvyapadiśitavyo yaṃ pi ca dāni labhasi bhikṣūrhi sārdhaṃ dvirātraṃ vā trirātramvā sahagāraśayyāṃ sāyite adyadagreṇa nāsti gacchanasya cala prapalāhi | yo punabhikṣū jānantathārmaśitaṃ śramaṇuddeśaṃ yathāvādīntathā kāritāṃ pāpikāṃ dṛṣṭimapratiniḥsarantaṃ akṛtānudharmma upasthāye vā upalāyeya vā saṃbhuṃjeya vā saṃvaseya vā sahagāraśayyāṃ vā kalpeya pācattikam |
pācattika 48: akṛtakalpam
navacīvaralābhinā bhikṣuṇā trayāṇāmduvarṇīkaraṇānāmanyatarānyataraṃ durvvaṇṇīkaraṇasādayitavyaṃ | nīlamvā kardamamvā kālaśyāmanvā tato ca bhikṣūranādāya navaṃ cīvaraparibhuṃjeya pācattikam |
pācattika 49: ratanaṃ
yo punarbhikṣūranyatra adhyārāme vā adhyāvasathe vā | ratanamvā ratanasaṃmatamvā udgṛhṇāya vā udgṛhṇāyeya vā pācattikam | ākāṃkṣamāṇena bhikṣuṇā ratanamvā ratanasammatamvā | adhyārāme vā adhyāvasathe vā udgṛhṇītavyaṃ vā udgṛhṇāyayitavyaṃ vā yasya bhaviṣyati so hariṣyatīti etadevapratyayaṃ kṛtvā ananyamiyamatrasāmīcī |
pācattika 50: snāna
anvarddhamāsaṃ snānamuktaṃ bhagavatā anyatrasamaye pācattikam |
tatrāyaṃ samayo dvyarddho māso śeṣe grīṣmāṇāmvarṣāṇāṃ ca purimo māso ityete ardhātīya māsaḥ paridāhakālasamayo adhvānagamanakālasamayo gilānasamayo karmasamayo vātasamayo vṛṣṭisamayo ayamatrasamayoḥ |
udyānam || [41] kṣobhiḥ [42] sahagāra [43] cchandam [44] udyojanā [45–46–47] trayo’ntarāyikā [48] akṛtakalpam [49] ratanaṃ [50] snānena || pañcamo vaggaḥ ||
Chapter 6
pācattika 51: saprāṇakam
yo punabhikṣu jānia prāṇakamudakaṃ paribhuṃjeya pācattikam |
pācattika 52: avelako
yo punabhikṣū avelaka sya vā avelikāya vā parivrājakasya vā parivrājakāye vā svahastaṃ khādanīyamvā bhojanīyamvā dadyātpācattikam ||
pācattika 53: anupakhajjaṃ
yo punabhikṣū jānantaṃ bhojanīye kule anupakhajjāsane niṣadyāṃ kalpeya pācattikam ||
pācattika 54: pratichannāsanaṃ
yo punabhikṣu jania bhojanīye kule praticchannāsane niṣadyāṃ kalpeya pācattikam ||
pācattika 55: senāyāṃ (1)
yo punabhikṣurudyaktāṃ senāmdarśanāya gaccheya pācattikam |
pācattika 56: senāyāṃ (2)
syāttasya bhikṣusya kvacideva pratyayosanāyāṅgamanāya dvirā tramvā trirātramvā tena bhikṣuṇāsenāyāṃ vasitavyaṃ taducarīṃ vaseya pācattikam ||
pācattika 57: senāyāṃ (3)
tatrāpi ca bhikṣu dvirātramvā trirātramvā senāyāṃ vasamāno āyūhikamvā niyūhikaṃmvā aneka vyūhamvā dhvajāmvā śīrṣamvā darśanāya gaccheya pācattikam ||
pācattika 58: praharati
yo punabhikṣu bhikṣuṃ prahareya pācattikam |
pācattika 59: talaśaktikā
yo punabhikṣu bhikṣusya talaśaktikāmāvarjeya pācattikam ||
pācattika 60: praticchādana
yo punarbhikṣu jānan bhikṣūsya dusthūlāmāpattiṃ kṛtamavyācīṇṇāṃ cchādeya so na pareṣāmāroceya kinti semāpare jānanneti avadya praticchādane pācattikam |
udyānaṃ || [51] saprāṇakam [52] avelako [53] anupakhajjaṃ | [54] pratichannāsanaṃ [55–56–57] senāyāṃ [58] praharati [59] talaśaktikā [60] praticchādanena || ṣaṣṭho vaggaḥ ||
Chapter 7
pācattika 61: saṃcintya
yo punabhikṣu saṃcintya tiryagyonigataṃ prāṇinaṃ jīvitād vyaparopeya pācattikam |
pācattika 62: kaukṛtya
yo punabhikṣu bhikṣusya saṃcintya kaukṛtyamupasaṃhareya kintisa muhūrttampi aphāsu bhavediti pācattikam ||
pācattika 63: apratyuddharitya
yo punarbhikṣū bhikṣūsya vā bhikṣuṇīye vā śrāmaṇerasye vā śrāmaṇerīye vā śikṣamāṇāye vā cīvaramdatvā apratyuddhareya paribhuṃjeya apratyuddhāraparibhoge pācattikam ||
pācattika 64: apaniheya
yo punarbhikṣū bhikṣūsya pātriṃ vā cīvaraṃ vā niṣīdanaṃ vā sūcīvigrahamvā apaniheyamvā apanihāyeya vā antamasato hāsyāñcāpi pācattikam ||
pācattika 65: bhiṣeya
yo punabhikṣū bhikṣūṃ bhīṣeya pācattikam
pācattika 66: udake
udake hastasammardanāt pācattikam ||
pācattika 67: aṃgulī
aṅgalipracodanāt pācattikam ||
pācattika 68: saṃvidhāya
yo punabhikṣū mātṛgrāmeṇa sārddhaṃ saṃvidhāya adhvānamārgaṃ pratipadyet antamasato grāmāntaraṃ pi pācattikam ||
pācattika 69: sahagāra
yo punarbhikṣū mātṛgrāmeṇa sārddhaṃ sahagāraśayyāṃ kalpeya pācattikam ||
pācattika 70: niṣadya
yo punarbhikṣū mātṛgrāmeṇa sārddhaṃ eko ekāyaraho niṣadyāṃ kalpeya pācattikam ||
udyānam | [61] saṃcintya [62] kaukṛtya [63] mapratyuddharitya [64] kāpaniheya [65] bhiṣeya [66] udake [67] aṃgulī [68] saṃvidhāya [69] sahagāra [70] niṣadyāya || saptamo vaggaḥ ||
Chapter 8
pācattika 71: ūnaviṃśati
yo punarbhikṣū jānantaṃ unaviṃśativarṣaṃ pudgalaṃ bhikṣu upasaṃpādeya so ca pudgalo anupasaṃpanno te ca bhikṣū gārhyāṃ imaṃstathā bhikṣuṇāgarhaṇaṃ pācattikam ||
pācattika 72: stainyasārdhaṃ
yo punarbhikṣū jānanstainyasārdhena sārdhaṃ saṃvidhāya adhvānamārgaṃ pratipadyeya antamasato grāmāntaraṃ pi pācattikam |
pācattika 73: pṛthivī
yo punarbhikṣū svahastapṛthvīm khaneya vā khanāyeya vā antamasato iha khanehīti evaṃ vadeya pācattikam ||
pācattika 74: pravāraṇā
cāturmāsikaṃ bhikṣuṇā pratyeka pravāraṇā sādayitavyā taduttariṃ sādiyeya anyatra punaḥ pravāraṇāye anyatra yāvajjīvikāye pācattikam ||
pācattika 75: na śikṣiṣyaṃ
yo punarbhikṣū bhikṣū hi evaṃ vucyamāno ime hi te āyuṣman pañca hi āpattikāye anadhyāvācāya śikṣā karaṇīyeti | so bhikṣū tāṃ bhikṣunevaṃ vadeya na yāvadahamāyuṣmantānāṃ vacanena śikṣiṣyaṃ yāvadahaṃ na drakṣyāmi svavirānbhikṣūn sūtradharān vinayadharān mātṛkādharān madhyamānbhikṣūn sūtradharānvinayadharān mātṛkādharān navakānbhikṣū sūtradharān vinayadharān mātṛkādharānnatāṃstāvadahamupasaṃkramya paripṛṣṭhiṣyaṃ paripraśnī kariṣyanti pācattikam || śikṣyakāmena bhikṣuṇā ājñātavyamupalakṣitavyamupadhārayitavyam ||
pācattika 76: madyapāna
surāmaireya madyapānaṃ pāpacattikam |
pācattika 77: anādaryaṃ
bhikṣunādarye pācattikam |
pācattika 78: upaśrotra
yo punarbhikṣū bhikṣū hi kalahajāte hi bhanḍana jāte hi vigrahavivādāpanne hi viharante hi upaśrotrasthāne tiṣṭheya yaṃ ete vadiṣyanti taṃ śrutvā upasaṃhariṣyāmīti | etadeva pratyayaṃ kṛtvā ananyamimantasya bhikṣūsya upaśrotrasthāne pācattikam ||
pācattika 79: viniścaya
yo punabhikṣūḥ saṃghe viniścayakathā hi varttamānā hi utthāyāsanātprakrameya santaṃ bhikṣūmanāmantrayitvā anyatra tathārūpe atyāyike karaṇīye pācattikam ||
pācattika 80: āraṇyaka
yo punabhikṣū āraṇyake śayyāsane viharanto vikāle grāmaṃ praviśeya santaṃ bhikṣūmanāmantrayitvā anyatra tathārūpe atyāyike karaṇīye pācattikam ||
uddānaṃ || [71] ūnaviṃśati [72] stainyasārdhaṃ [73] pṛthivī [74] pravāraṇā [75] na śikṣiṣyaṃ [76] madyapāna [77] manādaryaṃ [78] mupaśrotra [79] viniścaya [80] āraṇyakena || aṣṭamo vaggaḥ ||
Chapter 3
pācattika 81: sabhakto
yo puna bhikṣū sabhakto samāno pūve bhaktaṃ paścādbhaktaṃ vā kuleṣu cāritramāpadyeya santaṃ bhikṣumanāmantrayitvā anyatra samaye pācattikam ||
tatrāyam samayo cīvaradānakālasamayo ayamatrasamayo ||
pācattika 82: rājño
yo punabhikṣū rājñāḥ kṣatriyasya mūrdhā abhiṣiktasya janapadasthāmavīryaprāprasya antaḥpuraṃ praviśeyāniṣkrānte rājāne aniṣkrānte antaḥpure aniggate hi ratane hi antamasato indrakīlampi atikrameya pācattikam ||
pācattika 83: sūcīgṛhaṃ
yo punabhikṣū dantamayamvā asthimayamvā śṛṅgamayamvā suvaṇṇamayamvā rūpyamayamvā ratanamayamvā sūcīvigrahaṃ kārāpeya bhedana pācattikam ||
pācattika 84: mañca
mañcamvā pīṭhamvā bhikṣuṇā kārāpayamāṇena sugatāṣṭāṅgulapramāṇāḥ pādakāḥ kārāpayitavyāḥ | anyatrāṭṭanīye taduttariṃ kārāpeya cchedana pācattikam ||
pācattika 85: tūla
yo punabhikṣū tūla saṃstṛte maṃce vā pīṭhe vā abhiniṣīdeya vā abhipadyeya vā uddāla na pācattikam ||
pācattika 86: niṣīdanaṃ
niṣīdanaṃ bhikṣuṇā kārāpayamāṇena prāmāṇikaṃ kārāpayitavyam | tatredaṃ pramāṇaṃ dīrghaśo dve vitastīyo sugatavitastinā tiryag rddhamanyatra daśavitasti kaṃ taduttariṃ kārāpeya cchedana pācattikam ||
pācattika 87: kanḍu
kanḍumapraticchādanaṃ bhikṣuṇā kārāpayamāṇena prāmāṇikaṃ kārāpayitavyaṃ | tatredaṃ pramāṇaṃ dīrghaśo catvāri vitastīyo sugatavitastinā tiryagdve taduttariṃ kārāpeya cchedanapācattikam ||
pācattika 88: varṣāśāṣṭikā
varṣāśāṣṭikā bhikṣuṇā kārāpayamāṇena prāmāṇikā kārāpayitavyā tatredaṃ pramāṇaṃ dīrghaśo ṣaḍvitastīyo sugatavitastinā tiryag rddhatīyaṃ | taduttariṃ kārāpeya cchedana pācattikam ||
pācattika 89: sugatacīvara
yo punabhikṣū sugatacīvarapramāṇaṃ cīvaraṃ kārāpeya kiñcitasya bhagavate tathāgatasyārhataḥ samyak saṃbuddhasya sugatasya sugatacīvarapramāṇaṃ dirghaśo nava vitastīyo sugatavitastinā tiryaka ṣaḍ idantasya bhagavato tathāgatasyārhataḥ samyak saṃbuddhasya sugatasya sugatacīvarapramāṇaṃ tato vā punaruttariṃ kārāpeya cchedana pācattikam ||
pācattika 90: abhyākhyānaṃ
yo punabhikṣū bhikṣūsya dusto doṣānkupito anāttano amulakena saṃghātiśeṣeṇa dharmmeṇānudhvaṃseya pācattikam ||
pācattika 91: pariṇāmana
yo punabhikṣū jānan sāṃdhikaṃ lābhaṃ saṃghe pariṇataṃ pudgalo pudgalasya pariṇāmeya pācattikam ||
pācattika 92: ajñānaka
yo punabhikṣūranvarddhamāsaṃ sūtre prātimokṣe uddiśyamāne evaṃ vadeya adya punarahaṃ jānāmi idānīṃ punarahaṃ jānāmi ayampi dharmo sūtrāgato sūtraparyāpanno anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchati yāvadahannajānāmi tāvannāstīthaṃ makṣamāpattirjānea ca te bhikṣū taṃ bhikṣūm sakṛtdvitthikkhutto trikkhutto āgatapūrvvaṃ pi sannidhapūrvvaṃ pi kaḥ punarvvādo bahuśo nāsti kho punastasya bhikṣūsya ajñānena muktiḥ | atha iyāṃpi ca so bhikṣūrāpattimāpanno tu kṣiprameva yathādharmmaṃ yathāvinayaṃ kārāpayitavyo uttariṃ saṃmohamāpādayitavyo tasya te āyuṣman lābhādurlabdhāyastvaṃ anvarddhamāsaṃ sūtre pratimokṣo uddiśyamānenāsthīkṛtvā na manasi kṛtvā na sarvvacetasā samanvāhṛtya avahitaśroto sankṛtya dharmaśṛṇoṣīti imantasya bhikṣūsya sammohanayā pācattikam ||
uddānam || [81] sabhakto [82] rājño [83] sūcīgṛhaṃ [84] mañca [85] tūla [86] niṣīdanaṃ [87] kanḍu [88] varṣāśāṣṭikā [89] sugatacīvara [90] mabhyākhyānaṃ [91] pariṇāmana [92] majñānakena || navamo vaggaḥ ||
vaggāṇāmuddānaṃ [1] mṛṣā [2] bījaṃ [3] asammato [4] ekāhaparamo [5] kṣobhi [6] saprāṇakaṃ [7] sañcintya [8] unaviṃśati [9] sabhaktakena || navamaḥ uddiṣṭāḥ ||
kho punarāyuṣmanto dvānavati śuddhapācattikā dharmmāstatrāyuṣmanto pṛcchāmi kaccittha pariśuddhā dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāttūṣṇīṃ mevametandhārayāmi |
4 pātideśanika rules
ime kho punarāyuṣmanto catvāraḥ pātideśanikā dharmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti |
prātideśanika 1: āraṇyaka
yo punabhikṣu āraṇyake śayanāsane viharanto pūrvve apratisamveditaṃ vahidvā apratigṛhītamantevāsa vastusminnagilāno svahastaṃ khādanīyamvā bhojanīyamvā pratigṛhṇitvā khādeya vā bhuñjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṃ | asaṃpreyamme āyuṣman gārhyamprātideśanikaṃ dharmmamāpanno taṃ dharmapratideśayāmi ayaṃ dharmmo prātideśaniko ||
prātideśanika 2: antaragṛhe
yo punabhikṣuranyātikāye bhikṣuṇīye antaragṛhaṃ praviṣtāye agilāno svahastaṃ khādanīyaṃ vā bhojanīyamvā pratigṛhṇitvā khāde ya vā bhuñjeya vā bhuktā vinā tena bhikṣuṇā pratideśayitavyaṃ | asaṃpreyamme āyuṣman gārhyampratideśanikaṃ dharmmamāpanno taṃ dharmmaṃ pratideśayāmi | ayaṃ pi dharmmo prātideśaniko |
prātideśanika 3: bhikṣū ca nimantritakāḥ
bhikṣu kho punarantaragṛhe nimantritakānmuñjanti tatra ca bhikṣuṇī viśvāsamānarūpāsthitā bhavati so evamāha iha odanaṃ dehi iha sūpaṃ dehi iha vyañjanaṃ dehīti vadeya sarvehi te bhikṣū hi sā bhikṣūṇī evamasya vacanīyā | āgamaya tāvattvaṃ bhagini yāvadbhikṣū bhuñjantīti ekabhikṣū pi ca tāṃ bhikṣuṇīnnevaṃ vadeya | āgamaya tāvattvaṃ bhagini yāvadbhikṣū bhuñjantīti bhuktāvīhi te hi bhikṣu hi pratideśayitavyaṃ | asaṃpreyamme āyuṣman gārhyampratideśanikaṃ dharmamāpanno taṃ dharmaṃ pratideśayāmi | ayampi dharmmo pratideśaniko ||
prātideśanika 4: śaikṣasammata
yāni kho punarimāni śikṣasammatā ni kulāni bhavanti | tatra ca bhikṣūḥ pūrvve apravārito upasaṃkramitvā svahastaṃ khādanīyaṃ vā bhojanīyaṃ vā pratigṛhṇitvā khādeya vā bhuṃjeya vā bhuktāvinā tena bhikṣuṇā pratideśayitavyaṃ | asaṃpreyamme āyuṣman gārhyaṃ pratideśanikaṃ dharmamāpanno taṃ dharmaṃ pratideśayāmi | ayaṃ pi dharmo pratideśaniko ||
uddānam || [1] āraṇyaka [2] mantaragṛhe [3] bhikṣū ca nimantritakāḥ [4] śaikṣasammatena catvāraḥ uddiṣṭāḥ ||
kho punarāyuṣmanto catvāraḥ prātideśanikā dharmāstatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi |
67 śaikṣa rules
ime kho punarāyuṣmano sātireka pañcāṣaḍ śikṣādharmmā anvarddhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti |
Chapter 1
śaikṣa 1: nivasanaṃ
parimaṇḍalannivasanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā |
śaikṣa 2: prāvaraṇaṃ
parimaṇḍalaṃ cīvaraṃ prāvariṣyāmīti śikṣākaraṇīyā |
śaikṣa 3: susaṃvṛto
svasaṃvṛto antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 4: cakṣūḥ
na ukṣiptakṣūrantaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 5: śabda
alpaśabdo antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 6: nojhaggīkā
na ujhaggīkāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 7: na oguṇṭhikā
na oguṇṭhikāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 8: nokṣiptikā
na ukṣiptikāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 9: na ukkuṭṭikā
na ukkuṭṭikāya antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 10: na khambha
na khambhakṛto antaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 11: na kāya
na kāyapracālakamantaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 12: na śīrṣa
na śīrṣapracālakamantaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
śaikṣa 13: na bāhuka
na bāhuvikṣepakamantaragṛhamupasaṃkramiṣyāmīti śikṣākaraṇīyā |
uddānam [1] nivasanaṃ [2] prāvaraṇaṃ [3] susaṃvṛto [4] cakṣūḥ [5] śabda [6] nojhaggīkā [7] na oguṇṭhikā [8] nokṣiptikā [9] na ukkuṭṭikā [10] na khambha [11] na kāya [12] na śīrṣa [13] na bāhukena | prathamo vaggaḥ |
Chapter 2
śaikṣa 14: susaṃvṛto
susaṃvṛto antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 15: cakṣuḥ
na ukṣiptacakṣū antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 16: śabda
alpaśabdo antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 17: nojhaggikā
na ujhaggīkāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 18: na oguṇṭhikā
na oguṇṭhikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 19: nokṣiptikā
na ukṣiptikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 20: nosaktikā
na osaktikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 21: na pallatthikā
na pallatthikāya antaragṛhe niṣīdiṣyāmīti śikṣākaraṇīyā |
śaikṣa 22: na khambha
na khambhakṛto antaragṛhe niṣīdiśyāmīti śikṣākaraṇīyā |
śaikṣa 23: na hastapādakaukṛtya
na antaragṛhe niṣaṇṇo hastaṃ kokṛtyamvā pādakaukṛtyamvā kariṣyāmīti śikṣākaraṇīyā |
uddānaṃ || [14] susaṃvṛto [15] cakṣuḥ [16] śabda [17] nojhaggikā [18] na oguṇṭhikā [19] nokṣiptikā [20] nośaktikā [21] na pallatthikā [22] na khambha [23] na hastapādakaukṛtyena | dvitīyo vaggaḥ ||
Chapter 3
śaikṣa 24: satkṛtya
satkṛtya piṇḍapātraṃ pratigṛhṇiṣyāmīti śikṣākaraṇīyā |
śaikṣa 25: samasūpa
samasūpaṃ piṇḍapātraṃ paribhuñjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 26: na stūpa
na stūpakārakaṃ piṇḍapātraṃ paribhuñjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 27: nāvakīṇṇa
nāvakīrṇṇakārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 28: nāvaganḍa
nāvagaṇḍakārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 29: na jihvā
na jihvā nicārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 30: nātimahāntaṃ
nātimahamte hi kavaḍe hi piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 31: nānāgataṃ
nānāgatekavaḍe mukhadvāraṃ vivariṣyāmīti śikṣākaraṇīyā |
śaikṣa 32: na kavaḍotkṣepaka
na kavaḍotkṣepakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 33: na kavaḍacchedaka
na kavaḍacchedakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 34: na sakavaḍena mukhena vācaṃ
na sakavaḍena mukhena vāca bhāṣiṣyamīti śikṣākaraṇīyā |
uddānaṃ || [24] satkṛtya [25] samasūpa [26] na sūpa [27] nāvakīṇṇa [28] nāvaganḍa [29] na jihvā [30] nātimahāntaṃ [31] nānāgataṃ [32] na kavaḍotkṣepaka [33] na kavaḍacchedaka [34] na sakavaḍena mukhena vācaṃ || tṛtīyo vaggaḥ ||
Chapter 4
śaikṣa 35: nirllehāḥ (1)
na pātraṃ nirllehakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 36: nirllehāḥ (2)
na hastanirllehakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 37: nirllehāḥ (3)
nāṃguṃlillehakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 38: cucu
na cuccūkāraṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 39: surusuru
na surusurukāraṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 40: na śuluśulu
na śuluśulukārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 41: na hasta
na hastanirddhūnakaṃ piṇḍapātraṃ paribhuñjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 42: na sittha
na sitthāvakārakaṃ piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 43: na odhyāyana
nātivelāparasya pātrannidhyāyiṣyāmi odhyāyanakarmatāmupādāyeti śikṣākaraṇīyā |
śaikṣa 44: pātrasaṃjñī
pātrasaṃjñīpiṇḍapātraṃ paridṛśyāmīti śikṣākaraṇīyā |
śaikṣa 45: vijñapti
na agilāno odanamvā sūpamvā vyañjanamvā ātmātvāya kule hi vijñāpetvā vā vijñāpāyetvā vā piṇḍapātraṃ paribhuṃjiṣyāmīti śikṣākaraṇīyā |
śaikṣa 46: cchādayati
nadinnadinnāniṣṭhaṃ janāni odanena pracchādayiṣyāmi | bhūyo āgamanakarmatāmupādāyeti śikṣākaraṇīyā |
śaikṣa 47: pātrodaka
na sasithāmyānodakaṃ pṛthivyānniṣiñciṣyāmīti śikṣākaraṇīyā |
śaikṣa 48: saśitthena
na saśitthena pāṇinā pānīyasthālakaṃ pratigṛhṇiṣyāmīti śikṣākaraṇīyā |
uddānam | [35–36–37] trayo nirllehāḥ | [28] cucu [39] surusuru [40] na śuluśulu [41] na hasta [42] na sittha [43] na odhyāyana [44] pātrasaṃjñī [45] rvijñapti [46] cchādayati [47] pātrodaka [48] sasitthena || catutho vagaḥ ||
Chapter 5
śaikṣa 49: na thito
na thito niṣaṇṇasya agilānasya dharmmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 50: na niṣaṇṇo
na niṣaṇṇo niṣadyasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 51: uccāsana
na nīcāsane niṣaṇṇo uccāsane niṣaṇṇo agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 52: upānaha
na upānahārūḍhasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 53: pādukā
na pādukārūḍhasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 54: oguṇṭhikā
na oguṇṭhikākṛtasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 55: na sanmukha
na saṃmukhāveṣṭhitasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 56: na osattikā
na osaktikāya niṣaṇṇasyāgilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 57: na pallatthikāya
na pallatthikāya niṣaṇṇasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
uddānam || [49] na thito [50] na niṣaṇṇo [51] uccāsana [52] upānaha [53] pādukā [54] oguṇṭhikā [55] na sanmukha [56] na osattikā [57] na pallatthikāya | pañcamo vagaḥ |
Chapter 6
śaikṣa 58: na śastra
na śastrapāṇasya agilānasya dharmadeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 59: nāyudha
nāyudhapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 60: daṇḍa
na daṇḍapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 61: chatra
na chatrapāṇisya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 62: utpatha
na utpathena gacchanto pathena gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 63: pṛṣṭhato
na pṛṣṭhato gacchanto purato gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 64: yānaṃ
na pādena gacchanto yānena gacchantasya agilānasya dharmandeśayiṣyāmīti śikṣākaraṇīyā |
śaikṣa 65: haritaṃ
na harite tṛṇe ucchāraṃ vā praśrāvaṃ vā kheḍḍaṃ vāsiṃhāṇaṃ vā agilāno kariṣyāmīti śikṣākaraṇīyā |
śaikṣa 66: udaka
na udake uccāraṃ vā praśrāvaṃ vā kheḍḍaṃ vā siṃhāṇakaṃ vā agilāno kariṣyāmīti śikṣākaraṇīyā |
śaikṣa 67: sthitena
na sthito uccāramvā praśrāvamvā agilāno kariṣyāmīti śikṣākaraṇīyā |
uddānam || [58–59] na śastrāyudha [60] daṇḍa [61] cchatra [62] utpatha [63] pṛṣṭhato [64] yānaṃ [65] haritaṃ [66] udaka [67] sthitena | ṣaṣṭho vargaḥ ||
uddiṣtāḥ kho punarāyuṣmanto sātirekapañcāśata śaikṣādharmāḥ | tatrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | dvitīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametandhārayāmi |
7 adhikaraṇasamatha
ime kho punarāyuṣmanto sapta adhikaraṇasamathādharmā anvardhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti | ye utpannotpannānāmadhikaraṇānāṃ śamathāya vyapaśamathāya sanvakṛte | saṃyyathīdaṃ
adhikaraṇasamatha 1
saṃmukhavinayo śamatho |
adhikaraṇasamatha 2
smṛtivinayo śamatho |
adhikaraṇasamatha 3
amūḍhavinayo śamatho |
adhikaraṇasamatha 4
pratijñākārako śamatho |
adhikaraṇasamatha 5
tasya pāpeyasiko śamatho |
adhikaraṇasamatha 6
yo bhūyasiko śamatho |
adhikaraṇasamatha 7
tṛṇaprastārako ca śamatho | saptamo |
uddiṣtāḥ kho punarāyuṣmanto sapta adhikaraṇasamathādharmā sūtrā yuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | tṛtīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi |
duve dharmāḥ
ime kho punarāyuṣmanto duve dharmāḥ | dharmo anudharmaśu anvardhamāsaṃ sūtre prātimokṣe uddeśamāgacchanti |
tatra dharmo nāma yamubhayato vinayo | anudharmo nāma yā atra pratipattiḥ ||
uddiṣtāḥ kho punarāyuṣmanto duve dharmāḥ | dharmo anudharmaśu tetrāyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | dvitīyaṃ pi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ tṛtīyampi āyuṣmanto pṛcchāmi kaccittha pariśuddhāḥ | pariśuddhāḥ atrāyuṣmanto yasmāttūṣṇīmevametaṃ dhārayāmi |
Conclusion
uddiṣṭaṃ | kho punarāyuṣmanto prātimokṣasya vastu | uddiṣṭaṃ nidānaṃ | uddiṣṭāścatvāraḥ pācattikā dharmāḥ | uddiṣtā trayodaśasaṃghātiśeṣāḥ dharmāḥ | uddiṣtāḥ duve aniyatā dharmāḥ | uddiṣṭā triṃśannisargikapācattikā dharmāḥ | uddiṣtā dvānavati śuddha pacattikā dharmāḥ | uddiṣtāḥ catvāraḥ prātideśanikā dharmāḥ | uddiṣtāḥ sātirekapaścāṣaḍ śaikṣā dharmāḥ | uddiṣtāssaptadhikaraṇaśamathādharmāḥ | uddiṣtā duve dharmāḥ | dharmo anudharmaśu | etakoyaṃ punastasya bhagavato tathāgatasyārhataḥ samyak saṃbuddhasya dharmavinayo prātimokṣasūtrāgato sūtraparyāpanno yo vā anyopi kaściddharmasya anudharmo tatra samagre hi sarvve hi sahite hi saṃmodamāne hi avivadamāne hi ekoddeśe hi kṣīrodakī kṛtehi śāstuḥ śāsanaṃ dīpayamāne hi | sukhañca phāsuñca viharante hi anadhyāvācāya śikṣākaraṇīyā |
Concluding verses
kṣāntiḥ paramantapo titikṣā nirvvāṇaṃ paramaṃ vadanti buddhāḥ
nahi pravrajitaḥ paropaghātī śravaṇo bhoti parānviheṭhayantaḥ
idamtasya bhagavato vipaścitasya tathāgatasyārhataḥ samyaksaṃbuddhasva acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam ||
āropavādī aparopaghātī pratimokṣe ca samvare mātrajñatā ca
bhuktismiṃ prāntañca śayanāsanaṃ adhicitte cāyogo etaṃ buddhānuśāsanaṃ
idaṃ tasya bhagavato śaikṣisya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam ||
adhicetasi mā pramādyate munino maunapadeṣuśikṣataḥ
śokāḥ na bhavanti tāyino upaśāntasya sadāsmṛtīmataḥ
idaṃ tasya bhagavate viśvabhuvasya tathāgatasyārhataḥ samyak saṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitaṃ ||
sarvva pāpasyākaraṇaṃ kuśalasyopasaṃpadā
sucitte paryodamanaṃ etad buddhānuśāsanam
idantasya bhagavato krukrucchandasya tathāgatasyārhataḥ samyak saṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitaṃ ||
yathāhi bhramaro puṣpamvaṇṇagandhagaheṇyaṃ
paraiti rasamādāya evaṃ grāme muniścaret |na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam
ātmanastu samīkṣet kṛtānyakṛtāni ca
idantasya bhagavato konākamunisya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitam |
nāsti dhyānamaprajñasya prajñānāsti adhyāyato
yasya dhyānañca prajñā ca sa vai nirvāṇasya antike
tatrāyamādi bhavati | iha prajñasya bhikṣuṇo indriyaiguptiḥ saṃjñaptiḥ prātimokṣe ca saṃvaro ||
nityaṃ bhajet kalyāṇaṃ śuddhājīvamatandritaṃ
pratisaṃstaravatti ca acārakuśalosi yā
tataḥ prāmodya bahulo bhikṣurnirvāṇasyeva antike ||
idaṃ tasya bhagavataḥ kāśyapasya tathāgatasyārhataḥ samyaksaṃbuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena prātimokṣaṃ subhāṣitam ||
cakṣuṣā saṃvaraḥ sādhuḥ sādhuḥ śrotreṇa saṃvaraḥ
ghrāṇena saṃvaraḥ sādhuḥ sādhujihvāya saṃvaraḥkāyena saṃvaraḥ sādhu manasā sādhu saṃvaraḥ
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhātpramucyate
idantasya bhagavataḥ śākyamuneḥ śākyādhirājasya tathāgatasyārhataḥ samyak sambuddhasya acirābhisaṃbuddhasya nirarbbude bhikṣusaṃghe saṃkṣiptena pratimokṣaṃ subhāṣitam |
etāni pratimokṣāṇi saṃbuddhānāṃ śirīmatāṃ | kirtītāḥ ...................................................maṃ.......................................
[1] vipaśvī ānāyavadyañca [2] śikhī prakāśayati adhicittañca [3] viśvabhuḥ | akaraṇañca pāpānāṃ [4] krukrucchandaḥ | duryāñca [5] konākamuniḥ | [6] dhyānāni ca kāśyapo prakāśayati [7] saṃvaraṃ śākyamuneḥ | ete saptadaśabalā | mahāprajñā amitabuddhī saptānāṃ samyak saṃbuddhānāṃ....nā....śyā....dhipatīnāṃ dharmākhyānāni uktāni | uddistaṃ prātimokṣasūtraṃ | kṛtaṃ saṃghena yo ca dha....āryāḥ....pālayantu | samāptaṃ | prātimokṣasūtraṃ āryamahāsāṃghikānāṃ lokottaravādināṃ mādhyāddeśikānāṃ pāṭhi.... | ye dharmahetuprabhavā taṃ pi tathāgato avadatteṣāñca yonirodhaṃ evaṃ vādī mahāśravaṇaḥ | ye dharmmo yaṃ pravaramahāyāna payiśya śākyabhikṣuloka .... |
śākyabhikṣu śrīvijayabhadralikhitamidam