Gilgit Buddhist Manuscripts 2
mūlasarvāstivāda bhikṣu prātimokṣa
4 pārājikā rules
pārājika 2
yaḥ punar bhikṣur grāmagatam araṇyagataṃ vā pareṣāṃ adattaṃ steyasaṃkhyātam ādadīta yadrūpeṇādattādānena rājā vainaṃ gṛhītvā rājamātro vā hanyād vā badhnīyād vā pravāsayed vā evaṃ cainaṃ vadet tvaṃ bhoḥ puruṣa bālo ’si mūḍho ’si steyo ’sīty evaṃrūpaṃ bhikṣur adattaṃ ādadāvaḥ ayam api bhikṣuḥ pārājayiko bhavaty asaṃvāsyaḥ
pārājika 3
yaḥ punar bhikṣur manuṣyaṃ vā manuṣyavigrahaṃ vā svahastaṃ saṃcintya jīvitād vyaparopayec chastraṃ vainam ādhārayec chastrādhārakaṃ vāsya paryeṣeta maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānusaṃvarṇayed evaṃ cainaṃ vaded dhaṃ bhoḥ puruṣo kiṃ te anena pāpakenāśucinā durjīvitena mṛtaṃ te bhoḥ puruṣa jīvitād varam iti cintānumataiś cittasaṃkalpair anekaparyāyeṇa maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānusaṃvarṇayet sa ca tena kālaṃ kuryād ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ ||
pārājika 4
yaḥ punar bhikṣur anabhijānann aparijānann asantam asaṃvidyamānam ... viśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā pratijānīyād idaṃ jānāmīdaṃ paśyāmīti sa pareṇa samayena samanuyujyamāno vā asamanuyujyamāno vā āpanno viśuddhiprekṣy evaṃ vaded ajānaty evāham āyuṣmanto ’vocaṃ jānāmīty apaśyann evā ...ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ ||
uddiṣṭā me āyuṣmantaś catvāraḥ pārājikā dharmā yeṣāṃ bhikṣur anyatamānyatamam āpattim adhyāpatya na labhate bhikṣubhiḥ sārdhaṃ saṃvāsaṃ bhogaṃ vā yathāpūrvaṃ tathāpaścāt pārājiko bhavaty asaṃvāsyaḥ ||
tatrāham āyuṣmantaḥ paripṛcchāmi ...dvir api trir api paripṛcchāmi kaccit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi
13 saṃghāvaśeṣa rules
... [4] caryā [5] sāṃcaritraṃ [6] kuṭikā [7] mahallakaḥ [8] amūlaka [9] leśika [10] saṃghabhedas [11] tasyānuvarti [12] kuladūṣaka [13] daurvacasya ...
ime khalv āyuṣmantas trayodaśa saṃghāvaśeṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti
saṃghāvaśeṣa 1
saṃcintya śukravisṛṣṭir anyatra svapnāntarāt saṃghāvaśeṣaḥ
saṃghāvaśeṣa 2
yaḥ punar bhikṣur avalavipariṇatena cittena mātṛgrāmeṇa sārdhaṃ kāyasaṃsargaṃ samāpadyeta hastagrahaṇaṃ vā bāhu ...
pāyantikā rules
pāyantika 33
pāyantikā || dvau trīn vā pātrapūrān pratigṛhya bahir ārāmaṃ gatvā santo bhikṣavaḥ saṃvibhaktavyā ātmanā ca paribhoktavyaṃ ayaṃ tatra samayaḥ ||
pāyantika 34
yaḥ punar bhikṣur bhuktavān pravāritaḥ akṛtaniriktaṃ khādanīyabhojanīyaṃ khāded bhuṃjīta vā pāyantikā ||
pāyantika 35
yaḥ punar bhikṣur jānan bhikṣuṃ bhuktavantaṃ pravāritam akṛta atiriktena khādanīyabhojanīyenātyarthaṃ pravārayed idam āyuṣmaṃ khāda idaṃ bhuṃkṣva ity āsādanaprekṣī kaścid eṣa bhikṣur āsādito bhaviṣyaty etad eva pratyayaṃ kṛtvā pāyantikā ||
pāyantika 36
gaṇabhojanād anyatra samayāt pāyantikā || tatrāyaṃ samayaḥ : glānasamayaḥ karmasamayo ’dhvasamayo nāvādhirohaṇaṃ mahāsamājaḥ śramaṇabhaktam ayaṃ tatra samayaḥ ||
pāyantika 37
yaḥ punar bhikṣur akāle khādanīyabhojanīyaṃ khāded bhuṃjīta vā pāyantikā ||
pāyantika 38
yaḥ punar bhikṣuḥ saṃnihitaṃ khādanīyabhojanīyaṃ khāded bhuṃjīta vā pāyantikā ||
pāyantika 39
yaḥ punar bhikṣur adattaṃ mukhābhyavahāryam āhāram āhared anyatrodakadantakāṣṭhāt pāyantikā ||
pāyantika 40
yāni tāni bhagavatā bhikṣūṇāṃ praṇītabhojanāny akhyātāni tadyathā kṣīraṃ dadhi navanītaṃ matsyo māṃsavallūrā || yaḥ punar bhikṣur imāny evaṃrūpāṇi praṇītabhojanāny ātmārtham aglānaḥ parakulebhyo vijñāpya khāded bhuṃjītā vā pāyantikā || ☸ ||
uddānaṃ || saprāṇabhojane sthānaṃ niṣadyācela senayā dvirātraudyūṣikāṃ gacchet prahārodgūra duṣṭhulāḥ || ☸ ||
pāyantika 41
yaḥ punar bhikṣur jānan saprāṇakam udakaṃ paribhuṃjīta pāyantikā ||
pāyantika 42
yaḥ punar bhikṣur jānan sabhojane kule anupraskadyāsane niṣadyāṃ kalpayet pāyantikā ||
pāyantika 43
yaḥ punar bhikṣur jānan sabhojane kule rahasi praticchanne ’titiṣṭhet pāyantikā ||
pāyantika 44
yaḥ punar bhikṣur acelakāya vā acelikāyai vā parivrājakāya vā parivrājikāyai vāstamāstaṃ khādanīyabhojanīyaṃ dadyāt pāyantikā ||
pāyantika 45
yaḥ punar bhikṣur udyuktāṃ senāṃ darśanāyopasaṃkrāmet pāyantikā ||
pāyantika 46
syāt khalu bhikṣoḥ tadrūpaḥ pratyaya udyuktāṃ senāṃ darśanāyopasaṃkramituṃ dvirātraparamaṃ tena bhikṣuṇā tasyāṃ senāyāṃ vipravastavyaṃ tata uttari vipravaset pāyantikā || = || = ||
pāyantika 47
dvirātram api ced bhikṣus tasyāṃ senāyāṃ vipravasann udyūṣikāṃ vā gacched dhvajāgraṃ vā balāgraṃ vā senāvyūham anīkasaṃdarśanaṃ vā pratyanubhavet pāyantikā ||
pāyantika 48
yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto ’nāttamanā bhikṣoḥ prahāraṃ dadyāt pāyantikā ||
pāyantika 49
yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto ’nāttamanā bhikṣoḥ prahāram udgūrayed antatas talaśaktikā pāyantikā ||
pāyantika 50
yaḥ punar bhikṣur jānan bhikṣor duṣṭhūlām āpattiṃ praticchādayet pāyantikā || ☸ ||
uddānaṃ sparśo jyotiś chando ’nupasaṃpādanena dharmavādī ca śramaṇoddeśo daurvarṇyaṃ ratnaparidāhasamayaś ca || ☸ ||
pāyantika 51
yaḥ punar bhikṣur bhikṣum evaṃ vaded ehy āyuṣman kulāny upasaṃkramiṣyāvaḥ tatra te dāpayiṣyāmi praṇītaṃ khādanīyabhojanīyaṃ yāvad āpta sa tasyādāpayitvā tataḥ paścād eva vaded gaccha tvam āyuṣman na cet tvayā sārdhaṃ sparśo bhavati kathāyāṃ vā niṣadyāyāṃ vā api tv ekākina eva me sparśo bhavati kathāyāṃ vā niṣadyāyāṃ vā ity udyojanaprekṣī kaścid eṣa bhikṣur udyojito bhaviṣyatīty etad eva pratyayaṃ kṛtvā pāyantikā ||
pāyantika 52
yaḥ punar bhikṣur ātmārtham aglāno vitapanaprekṣī jyotiḥ samavadadhyāt samavadhāpayed vā pāyantikā ||
pāyantika 53
yaḥ punar bhikṣur dhārmike saṃghakaraṇīye bhikṣoś chandaṃ datvā paścād abhiṣaktaḥ kupitaś caṇḍībhūto nāttamanāḥ kṣepadharmam āpadyeta āhara bhikṣo cchandaṃ na te dadāmīti pāyantikā ||
pāyantika 54
yaḥ punar bhikṣur anupasaṃpannena pudgalena sārdhaṃ dvirātrād ūrdhvaṃ sahāgāraśayyāṃ prakalpayet pāyantikā ||
pāyantika 55
yaḥ punar bhikṣur evaṃ vadet tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikā dharmā uktā bhagavatā tenāpratisevyamānā nālam antarāyāyeti sa bhikṣur bhikṣubhir idaṃ syād vacanīyo mā tvam āyuṣmann evaṃ vocas tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāyeti mā bhagavantam abhyācakṣu na sādhu bhavati bhagavato ’bhyākhyānaṃ na ca punar bhagavān evam āha anekaparyāyeṇāyuṣmann āntarāyikā dharmāḥ santa āntarāyikā evoktā bhagavatā te ca pratisevyamānā alam antarāyāyeti || niḥsṛja tvam āyuṣmann idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam evaṃ cet sa bhikṣur bhikṣubhir ucyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyujyamānaḥ samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet pāyantikā ||
pāyantika 56
yaḥ punar bhikṣur jānaṃs tathāvādinaṃ pudgalam akṛtānudharmāṇam apratiniḥsṛṣṭe tasmin pāpake dṛṣṭigate ālapet saṃlapet saṃvaset saṃbhuṃjīta tena vā sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā ||
pāyantika 57
śramaṇoddeśaś cāpy evaṃ vadet tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikāḥ kāmā uktā bhagavatā tena pratisevyamānā nālam antarāyāyeti sa śramaṇoddeśo bhikṣubhir idaṃ syād vacanīyo mā tvam āyuṣmaṃ cchramaṇoddeśa evaṃ vocas tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikāḥ kāmā uktā bhagavatā pratisevyamānā nālam antarāyāyeti mā bhagavantam abhyācakṣu na sādhu bhavati bhagavato ’bhyākhyānaṃ na ca punar bhagavān evam āha anekaparyāyeṇa ya ..... āntarāyikāḥ kāmāḥ santa āntarāyikā evoktā bhagavatā te ca pratisevyamānā alam antarāyāyeti niḥsṛja tvam āyuṣmaṃ cchramaṇoddeśa idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam evaṃ cet sa śramaṇoddeśo bhikṣubhir ucyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyujyamānaḥ samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet sa śramaṇoddeśo bhikṣubhir idaṃ syād vacanīyaḥ adyāgreṇa te āyuṣmaṃ cchramaṇoddeśa nāsau bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ śāstā vyapadeṣṭavyo nāpy anyatamānyatamo vijño gurusthānīyaḥ sabrahmacārī pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhavyo yad apy anye śramaṇoddeśā labhante bhikṣubhiḥ sārdhaṃ dvirātraparamaṃ sahāgāraśayyāṃ sāpi te ’dyāgreṇa nāsti cara pareṇa mohapuruṣa naśya tvaṃ || yaḥ punar bhikṣur jānaṃs tathānāśitaṃ śramaṇoddeśam upasthāpayed upalāḍayet tena vā sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā ||
pāyantika 58
na ca cīvarapratilambhād bhikṣuṇā trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamad durvarṇīkaraṇaṃ nīlaṃ vā kardamaṃ vā kaṣāyaṃ vā anādāya ced bhikṣus trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamaḥ durvarṇīkaraṇaṃ nīlaṃ vā kardamaṃ vā kaṣāyaṃ vā navaṃ cīvaraṃ paribhuṃjīta pāyantikā ||
pāyantika 59
yaḥ punar bhikṣu ratnaṃ vā ratnasaṃmataṃ vā svahastam udgṛhṇīyād udgrāhayed vā anyatrādhyārāmagatād vā adhyāvāsagatād vā pāyantikā || adhyārāmagatena bhikṣu ...... adhyāvāsa ||
.......................
pāyantika 62
.....kaścid asya bhikṣor muhūrtam apy asparśo bhaviṣyatīty etad eva pratyayaṃ kṛtvā pāyantikā ||
pāyantika 63
aṅgulipratodanāt pāyantikā ||
pāyantika 64
udakaharṣaṇāt pāyantikā ||
pāyantika 65
yaḥ punar bhikṣur mātṛgrāmeṇa sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā ||
pāyantika 66
yaḥ punar bhikṣur bhikṣuṃ bhīṣayed bhīṣāpayed vā anantato hāsyaprekṣy api pāyantikā ||
pāyantika 67
yaḥ punar bhikṣur bhikṣor vā bhikṣuṇyā vā śikṣamāṇāyā vā śrāmaṇerakasya vā śrāmaṇerikāyā vā pātraṃ vā cīvaraṃ vā śikyaṃ vā saritaṃ vā kāyabandhanaṃ vā anyatamānyatamaṃ vā śrāmaṇakaṃ jīvitapariṣkāram upanidadhyād upanidhāpayed vānyatra tadrūpāt pratyayāt pāyantikā ||
pāyantika 68
yaḥ punar bhikṣur bhikṣoś cīvaram vā datvā tataḥ paścād apratyuddhārya paribhuṃjīta pāyantikā ||
pāyantika 69
yaḥ punar bhikṣur dviṣṭo dveṣād apratītaḥ śuddhaṃ bhikṣum anāpannam amūlakena saṃghāvaśeṣeṇa dharmeṇānudhvaṃsayet pāyantikā ||
pāyantika 70
yaḥ punar bhikṣur apuruṣayā striyā sārdham adhvānamārgaṃ pratipadyetāntato grāmāntaram api pāyantikā || ||
uddānam || steyonaviṃśati khanet pravāraṇā śikṣitavyaṃ kalahānāṃ tūṣṇīṃ viprakrāmed anādarāt surāpānam akāle ca || ☸ ||
pāyantika 71
yaḥ punar bhikṣuḥ steyasārthena sārdham adhvamārgaṃ pratipadyetāntato grāmāntaram api pāyantikā ||
pāyantika 72
yaḥ punar bhikṣur ūnaviṃśativarṣaṃ pudgalaṃ bhikṣubhāvāyopasaṃpādayet pāyantikā || sa ca pudgalo ’nupasaṃpannas te ca bhikṣavo garhyā ayaṃ tatra samayaḥ ||
pāyantika 73
yaḥ punar bhikṣuḥ svahastaṃ pṛthivīṃ khanet khānayed vā pāyantikā ||
pāyantika 74
cāturmāsikī bhikṣuṇā pravāraṇā svīkartavyā anyatra samayāt pāyantikā || tatrāyaṃ samayaḥ pratyekapratyekapravāraṇā punaḥ punaḥ pravāraṇā atyarthapravāraṇā nityapravāraṇā ayaṃ tatra samayaḥ ||
pāyantika 75
yaḥ punar bhikṣur bhikṣubhir ucyamāno syāt te āyuṣmaṃ cchikṣāyāṃ śikṣitavyaṃ sa evaṃ vaden nāhaṃ yuṣmākaṃ bālānāṃ mūḍhānām avyaktānām akuśalānāṃ vacanenāsyāṃ śikṣāyāṃ śikṣiṣye yāvan nāham anyān bhikṣūn prakṣyāmi sūtradharān vinayadharān mātṛkādharān iti pāyantikā || ājñātukāmena bhikṣuṇā tasyāṃ ca śikṣāyāṃ śikṣitavyaṃ bhikṣavaḥ praṣṭavyāḥ sūtradharā vinayadharā mātṛkādharā ayaṃ tatra samayaḥ ||
pāyantika 76
yaḥ punar bhikṣur bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ tūṣṇīm aupaśrutikayā tiṣṭhed yad ete bhikṣavo vakṣyanti tad ahaṃ śrutvā tathā tathānuvyahariṣyāmīty etad eva pratyayaṃ kṛtvā pāyantikā ||
pāyantika 77
yaḥ punar bhikṣuḥ saṃghasya dharmyāyāṃ viniścayakathāyāṃ kathyamānāyāṃ tūṣṇīṃ viprakrāmet santaṃ bhikṣum anavalokyānyatra tadrūpāt pratyayāt pāyantikā ||
pāyantika 78
anādarāt pāyantikā ||
pāyantika 79
surāmaireyamadyapānāt pāyantikā ||
pāyantika 80
yaḥ punar bhikṣur akāle grāmaṃ praviśet santaṃ bhikṣum anavalokyānyatra tadrūpāt pratyayāt pāyantikā || ☸ ||
uddānam sabhojane ’ruṇe dānīṃ sūcīgṛhakapādakāḥ nahyān niṣadanaṃ kaṇḍū śāṭī sugatacīvaraṃ || ☸ ||
pāyantika 81
yaḥ punar bhikṣuḥ sabhojane kule upanimantritaḥ pūrvabhaktaṃ paścādbhaktaṃ kuleṣu cāritram āpadyeta santaṃ gṛhiṇam anavalokyānyatra tadrūpāt pratyayāt pāyantikā ||
pāyantika 82
yaḥ punar bhikṣur anirgatāyāṃ rajanyām anudgate ’ruṇe anirhṛteṣu ratneṣu vā ratnasaṃmateṣu vā rājñaḥ kṣatriyasya mūrdhābhiṣiktasyaindrakīlaṃ vā indrakīlasāmantakaṃ vā samabhiḥ...
pariśuddhā atrāyuṣmanto yasmāt tuṣṇīm evam etad dhārayāmi || ☸ ||
4 pratideśanīya rules
uddānam || grāmam antargṛhaṃ caiva śaikṣāṇy āraṇyakena ca prātideśyāni coktāni buddhena hitavādinā || ☸ ||
ime punar āyuṣmantaś catvāraḥ pratideśanīyā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti
pratideśanīya 1
yaḥ punar bhikṣur ajñātikāyā bhikṣuṇyā rathyāgatāyā grāmaṃ piṇḍāya carantyā antikāt svahastaṃ khādanīyabhojanīyaṃ pratigṛhya khāded bhuñjīta vā tena bhikṣuṇā bahir ārāmaṃ gatvā bhikṣūṇām antike pratideśayitavyam garhyam asmy āyuṣmantaḥ sthānam āpanno ’sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmy ayaṃ dharmaḥ pratideśanīyaḥ ||
pratideśanīya 2
bhikṣavaḥ khalu saṃbahulāḥ kuleṣūpanimantritā bhuṃja tatra ced bhikṣuṇī vyapadiśati sthitā syād iha khādyakaṃ dehi iha odanaṃ dehi iha sūpikaṃ dehi iha bhūyo dehīti sā bhikṣuṇī tair bhikṣubhir idaṃ syād vacanīyā āgamaya tāvat tvaṃ bhagini muhūrtaṃ tūṣṇī yāvad ime bhikṣavo bhuṃjate ekabhikṣor api cenna pratibhāyantāṃ bhikṣuṇīm evaṃ vaktuṃ sarvais tair bhikṣubhir idaṃ syād vacanīya bahir ārāmaṃ gatvā bhikṣūṇām antike pratideśayitavyaṃ garhyaṃ vayam āyuṣmantaḥ sthānam āpannā āsātmyaṃ pratideśanīyaṃ dharmaṃ pratideśayāmo ’yam api dharmaḥ pratideśanīyaḥ
pratideśanīya 3
yāni tāni saṃghasya śaikṣāṇi kulāni bhavanti śikṣāsaṃvṛtisaṃmatāni || yaḥ punar bhikṣus tadrūpeṣu saṃghasya śaikṣeṣu kuleṣu śikṣāsaṃvṛtisaṃmateṣu pūrvam apravāritaḥ san upasaṃkramya svahastaṃ khādanīyabhojanīyaṃ pratigṛhya khāded bhuṃjīta vā tena bhikṣuṇā bahir ārāmaṃ gatvā bhikṣūṇām antike pratideśayitavyaṃ garhyam asmy āyuṣmantaḥ sthānam āpanno ’sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmy ayam api dharmaḥ pratideśanīyaḥ
pratideśanīya 4
yāni tāni saṃghasyāraṇyakāni śayanāsanāni bhavanti sāśaṃkasaṃmatāni sabhayasaṃmatāni sapratibhayabhairavasaṃmatāni || yaḥ punar bhikṣus tadrūpeṣu saṃghasyāraṇyakeṣu śayanāsaneṣu sāśaṃkasaṃmateṣu sabhayasaṃmateṣu sapratibhayabhairavasaṃmateṣu sarvam apratisaṃvidite vane bahir ārāmasya khādanīyabhojanīyaṃ pratigṛhyānte ārāmasya khāded bhuṃjīta vā tena bhikṣuṇā bhikṣūṇām antike pratideśayitavyaṃ garhyam asmy āyuṣmantaḥ sthānam āpanno ’sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmy ayam api dharmaḥ pratideśanīyaḥ ||
uddiṣṭā me āyuṣmantaś catvāraḥ pratideśanīyā dharmās tatrāham āyuṣmantaḥ paripṛcchāmi kaccit sthātra pariśuddhāḥ dvir api trir api paripṛcchāmi kaccit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi || ☸ ||
śaikṣā
uddānaṃ || nivāsanena sapta syus trayaś copari cīvare saṃvṛtodguṇṭhikollaṃghikayā kāyena ..... || ☸ ||
ime khalv āyuṣmantaḥ saṃbahulāḥ śaikṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti ||
śaikṣā 1
parimaṇḍalaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā ||
śaikṣā 2–7
śaikṣā 2
nātyutkṛṣṭaṃ
śaikṣā 3
nātyapakṛṣṭaṃ
śaikṣā 4
na hastiśuṇḍakaṃ
śaikṣā 5
na tālavṛndakaṃ
śaikṣā 6
na kulmāṣapiṇḍakaṃ
śaikṣā 7
na nāgaśīrṣakaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā ||
śaikṣā 8
parimaṇḍalaṃ cīvaraṃ prāvariṣyāma iti śikṣā karaṇīyā ||
śaikṣā 9–10
śaikṣā 9
nātyutkṛṣṭaṃ
śaikṣā 10
nātyapakṛṣṭaṃ cīvaraṃ prāvariṣyāma iti śikṣā karaṇīyā ||
śaikṣā 11–15
śaikṣā 11
susaṃvṛtā
śaikṣā 12
supraticchannā
śaikṣā 13
alpaśabdā
śaikṣā 14
anutkṣiptacakṣuṣo
śaikṣā 15
yugamātradarśino ’ntargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā ||
śaikṣā 16–20
śaikṣā 16
nodguṇṭhikā
śaikṣā 17
notkṛṣṭikayā
śaikṣā 18
notsaktikayā
śaikṣā 19
na vyastikayā
śaikṣā 20
na paryastikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā ||
śaikṣā 21–25
śaikṣā 21
nollaṃghikayā
śaikṣā 22
nojjaṃghikayā
śaikṣā 23
notkuṭukikayā
śaikṣā 24
na nikuṭotkuṭukikayā
śaikṣā 25
na khaṃbhākṛtā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā ||
śaikṣā 26–30
śaikṣā 26
na kāyapracālakaṃ
śaikṣā 27
na bāhupracālakaṃ
śaikṣā 28
na śīrṣapracālakaṃ
śaikṣā 29
nāṃsotḍhaukikayā
śaikṣā 30
na hastasaṃlagnikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā || ☸ ||
uddānaṃ kuryān na viniṣatsyāmīty aṣṭau cāpi pratigrahe paṃca catus sapta paṃca satkṛtyādi tu bhojane || ☸ ||
śaikṣā 31
nānanujñātā antargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā ||
śaikṣā 32–38
śaikṣā 32
nāpratyavekṣyāsanaṃ sarvakāyaṃ samavadhāya
śaikṣā 33
na pāde pādam ādhāya
śaikṣā 34
na gulphe gulpham ādhāya
śaikṣā 35
na sakthani sakthi ādhāya
śaikṣā 36
na saṃkṣipya pādau
śaikṣā 37
na vikṣipya pādau
śaikṣā 38
na viḍaṃgikayā antargṛha āsane niṣatsyāma iti śikṣā karaṇīyā ||
śaikṣā 39
satkṛtya piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā ||
śaikṣā 40–43
śaikṣā 40
na samatittikaṃ
śaikṣā 41
samasūpikaṃ
śaikṣā 42
sāvadānaṃ
śaikṣā 43
pātrasaṃjñinaṃ piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā || .....