Jātaka

Navakanipāta

Gijjhavagga

1. Gijjhajātaka

“Parisaṅkupatho nāma,
gijjhapantho sanantano;
Tatrāsi mātāpitaro,
gijjho posesi jiṇṇake;
Tesaṃ ajagaramedaṃ,
accahāsi bahuttaso.

Pitā ca puttaṃ avaca,
Jānaṃ uccaṃ papātinaṃ;
Supattaṃ thāmasampannaṃ,
Tejassiṃ dūragāminaṃ.

Pariplavantaṃ pathaviṃ,
yadā tāta vijānahi;
Sāgarena parikkhittaṃ,
cakkaṃva parimaṇḍalaṃ;
Tato tāta nivattassu,
māssu etto paraṃ gami.

Udapattosi vegena,
balī pakkhī dijuttamo;
Olokayanto vakkaṅgo,
pabbatāni vanāni ca.

Addassa pathaviṃ gijjho,
yathāsāsi pitussutaṃ;
Sāgarena parikkhittaṃ,
cakkaṃva parimaṇḍalaṃ.

Tañca so samatikkamma,
para­mevac­cavatta­tha;
Tañca vātasikhā tikkhā,
accahāsi baliṃ dijaṃ.

Nāsakkhātigato poso,
punadeva nivattituṃ;
Dijo byasanamāpādi,
verambhānaṃ vasaṃ gato.

Tassa puttā ca dārā ca,
ye caññe anujīvino;
Sabbe byasanamāpāduṃ,
anovādakare dije.

Evampi idha vuḍḍhānaṃ,
yo vākyaṃ nāvabujjhati;
Atisīmacaro ditto,
gijjho­vātīta­sāsano;
Sa ve byasanaṃ pappoti,
akatvā vuḍḍhasāsanan”ti.

Gijjhajātakaṃ paṭhamaṃ.