Jātaka
Navakanipāta
Gijjhavagga
1. Gijjhajātaka
“Parisaṅkupatho nāma,
gijjhapantho sanantano;
Tatrāsi mātāpitaro,
gijjho posesi jiṇṇake;
Tesaṃ ajagaramedaṃ,
accahāsi bahuttaso.Pitā ca puttaṃ avaca,
Jānaṃ uccaṃ papātinaṃ;
Supattaṃ thāmasampannaṃ,
Tejassiṃ dūragāminaṃ.Pariplavantaṃ pathaviṃ,
yadā tāta vijānahi;
Sāgarena parikkhittaṃ,
cakkaṃva parimaṇḍalaṃ;
Tato tāta nivattassu,
māssu etto paraṃ gami.Udapattosi vegena,
balī pakkhī dijuttamo;
Olokayanto vakkaṅgo,
pabbatāni vanāni ca.Addassa pathaviṃ gijjho,
yathāsāsi pitussutaṃ;
Sāgarena parikkhittaṃ,
cakkaṃva parimaṇḍalaṃ.Tañca so samatikkamma,
paramevaccavattatha;
Tañca vātasikhā tikkhā,
accahāsi baliṃ dijaṃ.Nāsakkhātigato poso,
punadeva nivattituṃ;
Dijo byasanamāpādi,
verambhānaṃ vasaṃ gato.Tassa puttā ca dārā ca,
ye caññe anujīvino;
Sabbe byasanamāpāduṃ,
anovādakare dije.Evampi idha vuḍḍhānaṃ,
yo vākyaṃ nāvabujjhati;
Atisīmacaro ditto,
gijjhovātītasāsano;
Sa ve byasanaṃ pappoti,
akatvā vuḍḍhasāsanan”ti.