Jātaka

Navakanipāta

Gijjhavagga

3. Mahāsuvajātaka

“Dumo yadā hoti phalūpapanno,
Bhuñjanti naṃ vihaṅgamā sampatantā;
Khīṇanti ñatvāna dumaṃ phalaccaye,
Disodisaṃ yanti tato vihaṅgamā.

Cara cārikaṃ lohitatuṇḍa māmari,
Kiṃ tvaṃ suva sukkhadumamhi jhāyasi;
Tadiṅgha maṃ brūhi vasanta­san­nibha,
Kasmā suva sukkhadumaṃ na riñcasi”.

“Ye ve sakhīnaṃ sakhāro bhavanti,
Pāṇaccaye dukkhasukhesu haṃsa;
Khīṇaṃ akhīṇampi na taṃ jahanti,
Santo sataṃ dham­ma­manus­sa­rantā.

Sohaṃ sataṃ aññatarosmi haṃsa,
Ñātī ca me hoti sakhā ca rukkho;
Taṃ nussahe jīvikattho pahātuṃ,
Khīṇanti ñatvāna na hesa dhammo”.

“Sādhu sakkhi kataṃ hoti,
metti saṃsati santhavo;
Sacetaṃ dhammaṃ rocesi,
pāsaṃsosi vijānataṃ.

So te suva varaṃ dammi,
pattayāna vihaṅgama;
Varaṃ varassu vakkaṅga,
yaṃ kiñci manasicchasi”.

“Varañca me haṃsa bhavaṃ dadeyya,
Ayañca rukkho punarāyuṃ labhetha;
So sākhavā phalimā saṃvirūḷho,
Madhutthiko tiṭṭhatu sobhamāno”.

“Taṃ passa samma phalimaṃ uḷāraṃ,
Sahāva te hotu udumbarena;
So sākhavā phalimā saṃvirūḷho,
Madhutthiko tiṭṭhatu sobhamāno”.

“Evaṃ sakka sukhī hohi,
saha sabbehi ñātibhi;
Yathāhamajja sukhito,
disvāna saphalaṃ dumaṃ”.

“Suvassa ca varaṃ datvā,
katvāna saphalaṃ dumaṃ;
Pakkāmi saha bhariyāya,
devānaṃ nandanaṃ vanan”ti.

Mahā­suva­jātakaṃ tatiyaṃ.