Saṃyutta Nikāya 45

1. Avijjāvagga

7. Dutiya­aññata­ra­bhik­khu­sutta

Sāvatthi­nidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami … pe … ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

“‘Rāgavinayo dosavinayo mohavinayo’ti, bhante, vuccati. Kissa nu kho etaṃ, bhante, adhivacanaṃ: ‘rāgavinayo dosavinayo mohavinayo’”ti? “Nibbānadhātuyā kho etaṃ, bhikkhu, adhivacanaṃ: ‘rāgavinayo dosavinayo mohavinayo’ti. Āsavānaṃ khayo tena vuccatī”ti.

Evaṃ vutte, so bhikkhu bhagavantaṃ etadavoca: “‘amataṃ, amatan’ti, bhante, vuccati. Katamaṃ nu kho, bhante, amataṃ, katamo amatagāmimaggo”ti? “Yo kho, bhikkhu, rāgakkhayo dosakkhayo mohakkhayo—idaṃ vuccati amataṃ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmimaggo, seyyathidaṃ—sammādiṭṭhi … pe … sammāsamādhī”ti.

Sattamaṃ.