Aṅguttara Nikāya 5

3. Pañcaṅ­gika­vagga

23. Upak­kilesa­sutta

“Pañcime, bhikkhave, jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā upeti kammāya. Katame pañca? Ayo, lohaṃ, tipu, sīsaṃ, sajjhaṃ—ime kho, bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā upeti kammāya. Yato ca kho, bhikkhave, jātarūpaṃ imehi pañcahi upakkilesehi vimuttaṃ hoti, taṃ hoti jātarūpaṃ mudu ca kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya. Yassā yassā ca piḷandha­na­vikatiyā ākaṅkhati—yadi muddikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya—tañcassa atthaṃ anubhoti.

Evamevaṃ kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā samādhiyati āsavānaṃ khayāya. Katame pañca? Kāmacchando, byāpādo, thinamiddhaṃ, uddhac­ca­kukkuc­caṃ, vicikicchā—ime kho, bhikkhave, pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā samādhiyati āsavānaṃ khayāya. Yato ca kho, bhikkhave, cittaṃ imehi pañcahi upakkilesehi vimuttaṃ hoti, taṃ hoti cittaṃ mudu ca kammaniyañca pabhassarañca na ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya. Yassa yassa ca abhiñ­ñā­sacchi­karaṇī­yassa dhammassa cittaṃ abhininnāmeti abhiñ­ñā­sacchi­kiriyāya tatra tatreva sak­khi­bhabba­taṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: ‘anekavihitaṃ iddhividhaṃ pac­canu­bhavey­yaṃ—ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyāpi ummuj­jani­mujjaṃ kareyyaṃ, seyyathāpi udake; udakepi abhijjamāno gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃma­hānu­bhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ yāva brahmalokāpi kāyena vasaṃ vatteyyan’ti, tatra tatreva sak­khi­bhabba­taṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: ‘dibbāya sotadhātuyā visuddhāya atik­kanta­mānusi­kāya ubho sadde suṇeyyaṃ—dibbe ca mānuse ca ye dūre santike cā’ti, tatra tatreva sak­khi­bhabba­taṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ—sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyan’ti, tatra tatreva sak­khi­bhabba­taṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ— ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti­sata­sahas­sampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃ­vaṭṭa­vi­vaṭṭa­kappe—amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­khap­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsu­kha­duk­khap­paṭi­saṃ­vedī evamā­yu­pariyanto, so tato cuto idhūpapannoti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan’ti, tatra tatreva sak­khi­bhabba­taṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: ‘dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyaṃ—ime vata bhonto sattā kāya­ducca­ritena samannāgatā vacī­ducca­ritena samannāgatā mano­ducca­ritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchā­diṭṭhi­kamma­sa­mādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā­diṭṭhi­kam­masamā­dānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atik­kanta­mānusa­kena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyan’ti, tatra tatreva sak­khi­bhabba­taṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sak­khi­bhabba­taṃ pāpuṇāti sati sati āyatane”ti.

Tatiyaṃ.