Aṅguttara Nikāya 5

3. Pañcaṅ­gika­vagga

25. Anug­gahi­ta­sutta

“Pañcahi, bhikkhave, aṅgehi anuggahitā sammādiṭṭhi ceto­vimutti­phalā ca hoti ceto­vimutti­phalā­nisaṃsā ca, paññā­vimutti­phalā ca hoti paññā­vimutti­phalā­nisaṃsā ca.

Katamehi pañcahi? Idha, bhikkhave, sammādiṭṭhi sīlānuggahitā ca hoti, sutānuggahitā ca hoti, sākac­chā­nug­gahitā ca hoti, sama­thā­nug­gahitā ca hoti, vipassa­nā­nug­gahitā ca hoti. Imehi kho, bhikkhave, pañcahi aṅgehi anuggahitā sammādiṭṭhi ceto­vimutti­phalā ca hoti ceto­vimutti­phalā­nisaṃsā ca, paññā­vimutti­phalā ca hoti paññā­vimutti­phalā­nisaṃsā cā”ti.

Pañcamaṃ.