Aṅguttara Nikāya 10

1. Ānisaṃsavagga

4. Dutiya­u­pani­sa­sutta

Tatra kho āyasmā sāriputto bhikkhū āmantesi … pe … “dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippa­ṭisāra­vi­pan­nassa hatūpanisaṃ hoti … pe … vimutti­ñāṇadas­sanaṃ. Seyyathāpi, āvuso, rukkho sākhā­palāsa­vi­panno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi … pheggupi … sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippa­ṭisāra­vi­pan­nassa hatūpanisaṃ hoti … pe … vimutti­ñāṇadas­sanaṃ.

Sīlavato, āvuso, sīla­sam­pannassa upani­sa­sam­panno hoti avippaṭisāro; avippaṭisāre sati avippa­ṭisāra­sam­pannassa upani­sa­sam­pannaṃ hoti … pe … vimutti­ñāṇadas­sanaṃ. Seyyathāpi, āvuso, rukkho sākhā­palāsa­sam­panno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi … pheggupi … sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīla­sam­pannassa upani­sa­sam­panno hoti avippaṭisāro; avippaṭisāre sati avippa­ṭisāra­sam­pannassa upani­sa­sam­pannaṃ hoti … pe … vimutti­ñāṇadas­sanan”ti.

Catutthaṃ.