Aṅguttara Nikāya 10

1. Ānisaṃsavagga

6. Samādhisutta

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami … pe … ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: “siyā nu kho, bhante, bhikkhuno tathārūpo samādhipa­ṭi­lābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañ­cāyatane ākāsānañ­cāyata­na­saññī assa, na viñ­ñā­ṇañ­cāyatane viñ­ñā­ṇañ­cāyata­na­saññī assa, na ākiñ­cañ­ñā­yatane ākiñ­cañ­ñā­yatana­saññī assa, na neva­saññā­nā­saññāya­tane neva­saññā­nā­sañ­ñāyata­na­saññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa; saññī ca pana assā”ti? “Siyā, ānanda, bhikkhuno tathārūpo samādhipa­ṭi­lābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañ­cāyatane ākāsānañ­cāyata­na­saññī assa, na viñ­ñā­ṇañ­cāyatane viñ­ñā­ṇañ­cāyata­na­saññī assa, na ākiñ­cañ­ñā­yatane ākiñ­cañ­ñā­yatana­saññī assa, na neva­saññā­nā­saññāya­tane neva­saññā­nā­sañ­ñāyata­na­saññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa; saññī ca pana assā”ti.

“Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipa­ṭi­lābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañ­cāyatane ākāsānañ­cāyata­na­saññī assa, na viñ­ñā­ṇañ­cāyatane viñ­ñā­ṇañ­cāyata­na­saññī assa, na ākiñ­cañ­ñā­yatane ākiñ­cañ­ñā­yatana­saññī assa, na neva­saññā­nā­saññāya­tane neva­saññā­nā­sañ­ñāyata­na­saññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa; saññī ca pana assā”ti?

“Idhānanda, bhikkhu evaṃsaññī hoti: ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabba­saṅ­khā­ra­sama­tho sabbū­padhipa­ṭi­nissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipa­ṭi­lābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañ­cāyatane ākāsānañ­cāyata­na­saññī assa, na viñ­ñā­ṇañ­cāyatane viñ­ñā­ṇañ­cāyata­na­saññī assa, na ākiñ­cañ­ñā­yatane ākiñ­cañ­ñā­yatana­saññī assa, na neva­saññā­nā­saññāya­tane neva­saññā­nā­sañ­ñāyata­na­saññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa; saññī ca pana assā”ti.

Chaṭṭhaṃ.